समाचारं

पूर्वं स्वर्णपदकस्य आयोजकः, सः स्वस्य शिखरकाले १० वर्षाणि यावत् एकया धनिकया महिलायाः कृते स्थापितः, अधुना सः उन्मत्तः अस्ति, बौद्धधर्मं च परिवर्तितः अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गचाओफेङ्गः एकदा हाङ्गकाङ्ग-देशे प्रसिद्धः "स्वर्णपदक-आयोजकः" आसीत् सः स्वस्य अद्वितीय-आकर्षणेन अनेकेषां महिलानां हृदयं गृहीतवान् । तस्य जीवनं विचित्रविवर्तैः परिपूर्णम् अस्ति, दशवर्षेभ्यः धनिकया स्त्रिया सह उलझनात् आरभ्य उन्मादपर्यन्तं, अन्ते च भिक्षुत्वपर्यन्तं बहुभिः पराकाष्ठाभिः सह नाटकम् इति वक्तुं शक्यते, येन जनाः निःश्वसन्ति

समृद्धेः स्वर्णयुगम्

१९८० तमे दशके हाङ्गकाङ्ग-समाजः जीवन्तः अवसरैः परिपूर्णः च आसीत् । हाङ्गचाओफेङ्गः स्वस्य उत्तम-आतिथ्य-कौशलस्य, अभिनय-प्रतिभायाः च कारणेन विश्वव्यापीं ध्यानं आकर्षितवान् अस्ति । रेडियो-प्रदर्शने सः प्रशंसकैः बहु समर्थितः आसीत्, तस्य अभिनय-कौशलं असाधारणम् आसीत्, सः तस्य कालस्य प्रतिनिधिः अभवत् पुष्पतालीभिः सह तस्य जीवनं ईर्ष्याजनकम् अस्ति।

परन्तु यथा यथा समयः गच्छति स्म तथा तथा हाङ्गचाओफेङ्गस्य जीवनमार्गः क्रमेण पक्षपातपूर्णः अभवत् । धनिकया स्त्रिया सह तस्य भावात्मकः उलझनः तस्य जीवने जलप्रवाहः अभवत् । सः प्रतीक्षमाणं आर्थिकसम्पदां स्थिरतां च आनयितुं स्थाने अयं सम्बन्धः वस्तुतः तं गभीरतरविपत्तौ निमज्जितवान् ।

दशवर्षं धनिकया स्त्रिया सह उलझनम्

हाङ्गचाओफेङ्गस्य एकस्याः धनिकायाः ​​बालिकायाः ​​सह दशवर्षीयः प्रेमप्रसंगः विवादास्पदः अस्ति । अस्मिन् भावात्मकसम्बन्धे हाङ्गचाओफेङ्गः न केवलं अपेक्षितं भौतिकधनं प्राप्तुं असफलः अभवत्, अपितु अनेककारणानां कारणेन मानसिकविकारः अपि अभवत्

विच्छेदस्य आघाततरङ्गेन हाङ्गचाओफेङ्ग् इत्यस्य महती हानिः अभवत् । एषा वार्ता सार्वजनिकरूपेण प्रकाशितमात्रेण व्यापकसामाजिकचिन्ता उत्पन्ना । एतेन हाङ्गचाओफेङ्गस्य व्यवहारः परिवर्तितः सः विभिन्नैः उपायैः स्वस्य मुखं पुनः प्राप्तुं प्रयतितवान्, जनसहानुभूतिम्, समर्थनं च प्राप्तुं आशां कुर्वन् स्वस्य निजजीवनस्य विवरणं अपि उजागरितवान् ।

उन्मादः तथा सार्वजनिकप्रतिबिम्बस्य पतनम्

एकेन धनिकेन पुरुषेण सह तस्य रोमान्सस्य भङ्गस्य, तस्य कारणेन विविधविवादस्य च अनन्तरं हाङ्गचाओफेङ्गस्य मानसिकदशा दिने दिने दुर्गता जाता तस्य व्यवहारः असामान्यः आसीत्, सः बहुधा जनसमूहस्य दृष्टौ दृश्यते स्म, तस्य कार्याणि दुर्बोधाः, चरमरूपेण च अभवन्

हाङ्गचाओफेङ्गस्य कार्याणि समर्थकानां दर्शकानां च हृदयं स्तब्धं कृतवन्तः । एतेन तस्य करियरस्य विकासः बहु प्रभावितः अभवत् मूलप्रसिद्धः "स्वर्णपदकस्य मेजबानः" विस्मृतः मनोरञ्जकः अभवत् ।

भिक्षुत्वेन अभिषिक्तः : आन्तरिकशान्तिं प्राप्तुं

जीवनस्य अनेकविकारानाम् अनन्तरं हाङ्गचाओफेङ्गः अन्ततः भिक्षुः भूत्वा मनःशान्तिं अन्विषत् । एषा चालनं मुक्तिरूपेण नूतनजीवनस्य आरम्भरूपेण च दृश्यते । मन्दिरं शुद्धं स्थानम् अस्ति, जगतः अराजकतायाः दूरं, जीवनस्य अवगमनस्य मूल्याभिमुखीकरणस्य च पुनः आकारं ददाति ।

हाङ्गचाओफेङ्गस्य निर्णयः आश्चर्यजनकः आसीत्, परन्तु तस्य प्रशंसा कर्तव्या आसीत् । सः वीरतया स्वस्य अन्तः भ्रमस्य सम्मुखीभूय स्वस्य यथार्थं आत्मनः अवाप्तवान् । जीवनस्य अनेकविक्षेपान् गत्वा सः अन्ततः यथार्थं आन्तरिकं शान्तिं प्राप्नोत् ।

स्मेश हिट् तः भिक्षुत्वं यावत् : हाङ्ग चाओफेङ्गस्य जीवनप्रेरणा

हाङ्गचाओफेङ्गस्य जीवनयात्रा रङ्गिणः शिक्षाप्रदः च अस्ति । तस्य अनुभवः अस्मान् स्मारयति यत् वयं जीवनस्य कस्मिन् अपि चरणे भवेम, अस्माकं स्पष्टशिरः, नैतिकसिद्धान्तानां व्यवहारतलरेखानां च पालनम् आवश्यकम् तथैव अस्माभिः अस्माकं असफलताभ्यः शिक्षितुं जीवनस्य आव्हानानां साहसेन सामना कर्तव्यः इति ज्ञातव्यम् ।

अस्मिन् जगति कष्टानां विघ्नानां च सम्मुखीभवनं अनिवार्यम् । अनुभवेन अनुभवं सञ्चयितुं आत्मसुधारं च प्राप्तुं शक्नुमः वा इति मुख्यं वर्तते। यद्यपि हाङ्गचाओफेङ्गस्य जीवनप्रक्षेपवक्रता त्रासदीभिः परिपूर्णा अस्ति तथापि अस्मान् जीवनस्य गहनं दर्शनं अपि प्रकाशयति ।