समाचारं

हाङ्गकाङ्गस्य शीर्षपुरुषतारकाणां मध्ये अफेयरस्य प्रमाणं उजागरितम्! प्रेमिका शयने गुप्तगुप्तं प्रकाशयति, सहायार्थं कामोद्दीपकस्य उपयोगं करोति!

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुप्रसिद्धः हाङ्गकाङ्ग-अभिनेता झेङ्ग-जिहाओ, यस्य मञ्चनाम ब्रेन इति, टीवीबी-संस्थायाः हस्ताक्षरगायनकार्यक्रमे "द वॉयस् आफ् मिडिल एज्स् २" इत्यस्मिन् भागं गृहीत्वा स्वस्य करियरस्य नूतनवसन्तस्य आरम्भं कृतवान्, यद्यपि सः अस्मिन् वर्षे ५५ वर्षीयः अस्ति यद्यपि शो इत्यस्मिन् तस्य प्रदर्शनं सर्वाधिकं चकाचौंधं जनयति स्म तथापि अन्ततः सः टीवीबी इत्यस्मात् कलाकारस्य अनुबन्धं प्राप्तुं सफलः अभवत् अधुना सः बहुधा टीवीबी-कार्यक्रमेषु बहुधा दृश्यते, तस्य कार्यभारः च महतीं वर्धितः अस्ति

परन्तु हाङ्गकाङ्ग-माध्यमानां नवीनतम-समाचार-अनुसारं स्वस्य करियर-क्षेत्रे वर्धमानः झेङ्ग-जिहाओ-इत्यस्याः अचानकं प्रमुख-नकारात्मक-वार्तायां सम्मिलितः अभवत् सप्तवर्षेभ्यः तस्य सह निवसन्ती तस्य सखी ग्रेस् इत्यनेन झेङ्ग् जिहाओ इत्यस्य भावनात्मकं अराजकतां मीडियायां प्रकाशयितुं उपक्रमः कृतः यत् सः एकस्मिन् समये त्रीभिः महिलाभिः सह सम्बन्धं स्थापयति, आर्थिकसमर्थनार्थं महिलानां उपरि अवलम्बते, अपि च अवलम्बते इति कामोद्दीपक औषधानि एषा वार्ता स्तब्धवती जनसमूहः स्तब्धः अभवत्।

अस्मिन् प्रकाशने ग्रेस् आरक्षणं विना सार्वजनिकरूपेण, दुःखितमुखेन, स्पष्टतया च दुर्भावेन च प्रकटिता, सा स्पष्टतया अवदत् यत् सा चिरकालात् भावनात्मकदुःखेन पीडिता अस्ति। ग्रेस् इत्यस्याः प्रथमः प्रेम्णः झेङ्ग् ज़िहाओ इति कथ्यते, ततः २०१७ तमे वर्षे पुनः मिलित्वा स्वसम्बन्धं पुनः आरभ्य निश्चयं कृतवन्तौ ।

ग्रेस् इत्यनेन प्रकटितं यत् द्वयोः पुनः सम्बन्धस्य एकसप्ताहस्य अनन्तरमेव सा उदारतया ५,००,००० हॉगकॉग-डॉलर्-रूप्यकाणि झेङ्ग-जिहाओ-इत्यस्मै स्थानान्तरितवती यत् तस्य किराया-क्रेडिट्-कार्ड-ऋणसमस्यानां समाधानं कर्तुं तस्य सहायतां कर्तुं शक्नोति एतेषु सप्तवर्षेषु प्रेम्णः सहवासस्य च कालखण्डे यद्यपि द्वयोः आधिकारिकतया विवाहस्य पञ्जीकरणं न कृतम् तथापि ग्रेस् पूर्णतया झेङ्ग-परिवारे एकीकृतः अस्ति सा झेङ्ग् जिहाओ इत्यस्य मातापितरौ पुत्रद्वयं च विदेशयात्रायै नीतवती, अवकाशकाले झेङ्गस्य परिवारेण सह अपि रात्रिभोजनं कृतवती इति भासते स्म

परन्तु एतत् सुखं गतवर्षस्य अन्ते भग्नं भवितुं आरब्धम् । गायनप्रदर्शने भागं गृहीतवान् इति कारणेन झेङ्ग् जिहाओ चञ्चलः अभवत्, लोकप्रियः च अभवत् सः सहसा ग्रेस् इत्यस्मात् पृथक् भवितुं प्रस्तावम् अयच्छत्, ज्येष्ठं पुत्रं च दीर्घकालं यावत् मुख्यभूमिं प्रति नेतुम् योजनां कृतवान् ग्रेस् इत्यस्याः अंतर्ज्ञानेन उक्तं यत् तस्याः सक्रिय-अनुसन्धानानन्तरं सा अन्ततः झेङ्ग-जिहाओ-इत्यस्य रहस्यं कैमरे आविष्कृतवती । निष्पद्यते यत् प्रत्येकं सः मुख्यभूमिं गत्वा लाइव-प्रसारणार्थं वा कार्यं कर्तुं वा गच्छति स्म तदा तस्य ३७ वर्षीयायाः विवाहितायाः छायायाः सह सम्बन्धः भवति स्म ।

"लिटिल् फोर" इति नाम्ना प्रसिद्धा एषा महिला मनोरञ्जन-उद्योगे सुप्रसिद्धा अस्ति, तस्याः आर्थिकस्थितिः अपि उत्तमः अस्ति, सा झेङ्ग-जिहाओ-इत्यस्य ज्येष्ठपुत्रस्य च कृते गृहं भाडेन स्वीकृतवती । गतवर्षस्य अन्ते झेङ्ग् जिहाओ इत्यस्य "लिटिल् फोर" इत्यनेन सह सम्बन्धः अधिकाधिकं निकटः अभवत् । ग्रेस् इत्यस्य मते झेङ्ग् जिहाओ इत्यस्य ज्येष्ठः पुत्रः "मालिकायाः" "मालिकायाः" च अस्तित्वं दृष्ट्वा लज्जितः आसीत्, परन्तु झेङ्ग् जिहाओ इत्यस्य स्वयमेव तस्य चिन्ता नासीत् ।

तदतिरिक्तं ग्रेस् इत्यनेन अपि अधिकं आश्चर्यजनकं तथ्यं प्रकाशितम् यत् अतिशयेन भोगस्य कारणात् अधुना झेङ्ग् जिहाओ इत्यस्य यौनविकारः अस्ति, तस्य नियमितरूपेण कामोद्दीपकौषधानि सेवनस्य आवश्यकता वर्तते, ततः पूर्वं तस्य कृते औषधक्रयणस्य कृते बहुवारं धनं दत्तवती आसीत् अनुमानं भवति यत् ग्रेस् विगतकेषु वर्षेषु झेङ्ग् जिहाओ इत्यस्य कृते न्यूनातिन्यूनं दशलाखं हाङ्गकाङ्ग-डॉलर् व्ययितवान्, यत्र किरायादानाय, ऋणानां परिशोधनं, स्वप्नानां समर्थनं च अभवत्, परन्तु झेङ्ग् जिहाओ तत् कथं पोषयितुं न जानाति स्म

"लिटिल् फोर" इत्यस्य प्रादुर्भावः अन्तिमः तृणः अभवत् यः ग्रेस् इत्यस्य मनोवैज्ञानिकं रक्षणं भग्नवान् । अस्मिन् समये सा सर्वं मीडिया-माध्यमेभ्यः प्रकाशयितुं न संकोचम् अकरोत्, न केवलं स्वस्य भावनानां नियन्त्रणात् मुक्तिं प्राप्तुं, अपितु बहिः जगति झेङ्ग-जिहाओ-इत्यस्य यथार्थं मुखं द्रष्टुं अपि यथा नेटिजन्स् अवदन्, ग्रेसस्य साहसं प्रशंसनीयम् अस्ति, "स्कम्बैग्" व्यवहारस्य उदघाटनं च सम्यक् अस्ति।

अस्य काण्डस्य प्रकाशनेन ५५ वर्षीयः झेङ्ग् जिहाओ टीवीबी इत्यनेन शीघ्रमेव स्थगितः भवितुम् अर्हति, तस्य अभिनयवृत्तिः अपि समाप्तुं शक्नोति इति पूर्वानुमानम्