समाचारं

अभिनेता याङ्ग कैयुः - लियू यिफेइ इत्यस्य पृष्ठतः स्थितं पुरुषं चोरयित्वा स्वस्य ३० वर्षीयस्य वित्तीयप्रायोजकस्य विवाहं कर्तुं सा किं कर्तुं प्रयतते?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

स्वप्नानां अनुसरणं कर्तुं स्त्रियाः कृते सौन्दर्यं प्रतिभा च सर्वाधिकं प्रबलं शस्त्रं भवति ।

परन्तु तेषां घातकं दुर्बलता अपि भवितुम् अर्हति ।

यदा स्त्री यशः-सौभाग्य-मार्गे प्रविशति तदा सा सर्वविध-प्रलोभन-आलोचनानां सम्मुखीभवितुं सज्जा अस्ति वा ?

कथं सा क्लिष्टजीवने आत्मानं प्राप्य स्वस्य यथार्थहृदयं लप्यते?

आवाम् याङ्ग कैयु इत्यस्य जगति पदानि स्थापयित्वा ज्ञातुम् अर्हति!

"लिटिल् नेझा" इत्यनेन आश्चर्यजनकं रूपं कृतम्, तस्य प्रतिभा च प्रथमवारं उद्भूतवती

याङ्ग कैयु इत्यस्य विषये कथयन्ते सति जनाः प्रायः डिङ्ग क्षियाओआन् इत्यस्य विषये चिन्तयन्ति, यस्याः भूमिकां सा "युव" इति चलच्चित्रे कृतवती ।

अथवा चेन् जिन्फेइ इत्यनेन सह घोटाला, यः मनोरञ्जनस्य दिग्गजः अस्ति।

परन्तु अस्याः बालिकायाः ​​बाल्यकालात् एव आश्चर्यजनकाः कलात्मकप्रतिभाः प्रदर्शिताः इति अल्पाः एव जनाः जानन्ति ।

२००३ तमे वर्षे केवलं ११ वर्षीयः याङ्ग कैयुः "लिटिल् नेझा" इति कार्टुन् इत्यस्य विषयगीतं गायन् प्रमुखतां प्राप्तवान् ।

तस्याः तरुणः निर्दोषः च स्वरः, तस्याः लीलायुक्तैः, सजीवैः च स्वरैः सह युग्मितः, असंख्यदर्शकान् आकर्षयति स्म ।

तदनन्तरं "लिटिल् नेझा" इत्यस्य प्रतिष्ठा अभवत्, याङ्ग कैयुः प्रसिद्धः बालतारकः अभवत् ।

परन्तु प्रकाशस्य पृष्ठतः याङ्ग कैयुः अकल्पनीयप्रयत्नाः कृतवान् अस्ति ।

यदा सा बालिका आसीत् तदा सा प्रायः पियानो-कक्षे, नृत्य-वर्गे च स्वयमेव प्रचुरं स्वेदं पातयति स्म, अन्ये अपि समान-वयस्काः बालकाः विनोदं कुर्वन्ति स्म

सा अल्पवयसि एव कलाविषये अनुरागी आसीत्, मातापितृणां सावधानीपूर्वकं संवर्धनेन सा उत्तमं कौशलं विकसितवती ।

संगीतं, नृत्यं, सुलेखं, चित्रकला... याङ्ग कैयुः प्रायः एतेषु सर्वेषु कौशलेषु प्रवीणः अस्ति ये "सुरुचिपूर्णाः कलाः" इति गण्यन्ते ।

तस्याः वृद्धिप्रक्षेपवक्रं "अन्यजनानाम् बालकानां" कृते आदर्शः इति वक्तुं शक्यते ।

तथापि एतत् निर्दोषप्रतीतं बाल्यकालं वस्तुतः अज्ञातकटुतायाः पूर्णम् अस्ति ।

कठोरशिक्षणस्य अन्तर्गतं याङ्ग कैयुः स्वसमवयस्कानाम् अपेक्षया दूरं परं दबावेन भारः आसीत् ।

तस्याः मातापितृणां तस्याः प्रति अपेक्षाः यथा अधिकाः भवन्ति तथा तस्याः हृदयस्य भारः अधिकः भवति ।

मातापितृणां उच्चापेक्षानुसारं जीवितुं सा सर्वेषु पक्षेषु सर्वोत्तमः भवितुम् बाध्यं कृतवती ।

कालान्तरे मूलतः निर्दोषायाः दयालुस्य च बालिकायाः ​​संवेदनशीलं हीनं च चरित्रं विकसितम् ।

नॉर्टेल कथा : क्राइसालिस् तितलीरूपेण परिणमति, अभिनयस्वप्नस्य अनुसरणं करोति

२०११ तमे वर्षे उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् याङ्ग कैयुः स्वजीवने प्रथमस्य प्रमुखस्य निर्णयस्य सामनां कृतवान्-किं सः विदेशे अध्ययनं कर्तव्यः?

असाधारणप्रतिभायाः उत्कृष्टरूपेण च सा अनेकेभ्यः प्रतिष्ठितविदेशीयविद्यालयेभ्यः प्रवेशसूचनाः प्राप्तवती अस्ति ।

तस्याः कृते विदेशे अध्ययनं व्यापकं जगत् प्रति गच्छन् विस्तृतः मार्गः इव दृश्यते ।

परन्तु सर्वेषां आश्चर्यं जातं यत् याङ्ग कैयुः चीनदेशे एव स्थातुं चितवान्, ततः सः बीजिंग-चलच्चित्र-अकादमीयां प्रवेशं प्राप्तवान् ।

अन्येषां कृते अविश्वसनीयः इव निर्णयः तस्याः कृते युक्तः इव आसीत् ।

"मम मातृभूमिभूमौ स्वस्य अभिनयजीवनं लिखितुं आशासे" इति एकदा याङ्ग कैयुः अवदत् ।

नॉर्टेल् इत्यस्य द्वारेण याङ्ग कैयु इत्यस्य जीवनस्य नूतनः अध्यायः उद्घाटितः ।

अत्र प्रथमवारं सा हृदयात् स्वरं यथार्थतया अनुभूतवती ।

ये स्वप्नाः चिरकालं यावत् दमिताः सन्ति तेषां अन्ते विस्फोटनस्य अवसरः भवति ।

यद्यपि सः ललितकलायां मुख्यशिक्षणं प्राप्तवान् तथापि याङ्ग कैयु इत्यस्य प्रदर्शनप्रेमः दिने दिने वर्धमानः अस्ति ।

उत्कृष्टरूपेण, ठोस अभिनयकौशलेन च याङ्ग कैयुः शीघ्रमेव परिसरे नाम कृतवान् ।

सा प्रायः विविधमञ्चनाटकेषु छात्रनिर्माणेषु च दृश्यते स्म, क्रमेण बहुमूल्यं प्रदर्शनानुभवं च सञ्चयति स्म ।

अध्यापकाः सहपाठिनः च सर्वे एतां सुन्दरीं प्रतिभाशालीं बालिकां प्रशंसन्ति स्म, भविष्ये सा किमपि महत् भविष्यति इति पूर्वानुमानं कृतवन्तः ।

एकः सुन्दरः दुर्घटना याङ्ग कैयु इत्यस्य अभिनयवृत्तिम् अधिकं शक्तिशालीं कृतवान् ।

२०१६ तमे वर्षे यदा सा वरिष्ठवर्षे आसीत् तदा फेङ्ग क्षियाओगाङ्ग इत्यनेन निर्देशिते "युवा" इति चलच्चित्रे भागं ग्रहीतुं सौभाग्यं प्राप्तवती, यस्मिन् नायिका डिङ्ग क्षियाओआन् इत्यस्य भूमिकां कृतवती

एतेन अवसरेन तस्याः कृते बृहत्तरे मञ्चे स्वकौशलं प्रदर्शयितुं अवसरः प्राप्तः ।

"यौवनम्" पुष्पते, तत्क्षणं हिट् भूत्वा विवादं जनयति

"युवा" इति चलच्चित्रेण याङ्ग कैयु इत्यस्य करियरस्य नूतनं द्वारं उद्घाटितम् ।

सा यत् पात्रं निर्वहति तत् डिङ्ग जिओआन् इति बीजिंगनगरस्य शुद्धा, दयालुः, स्वप्नदर्शी च बालिका अस्ति ।

याङ्ग कैयु इत्यस्य प्रबलसाहित्यस्वभावः, सुकुमाराः, भावुकाः च प्रदर्शनाः असंख्यदर्शकानां प्रेम्णः आकर्षणं प्राप्तवन्तः ।

किञ्चित्कालं यावत् "साहित्यकलाजगति स्वभावदेव्याः" इति प्रतिष्ठा प्लावितवती ।

परन्तु यशः सह बहिः जगतः निराधाराः अनुमानाः, अफवाः च आगच्छन्ति ।

केचन जनाः वदन्ति यत् याङ्ग कैयुः केवलं यत् रोचते तत् एव करोति, सत्तां प्राप्तुं स्वस्य सौन्दर्यस्य उपयोगं च करोति;

केचन जनाः अपि प्रश्नं कुर्वन्ति यत् तस्याः सफलता आर्थिकसमर्थकैः प्रेरिता वा इति।

एतेषां असत्यवचनानां सम्मुखे याङ्ग कैयुः मौनं कर्तुं चितवान् ।

सा सर्वान् संशयान् अधिकाधिकैः उत्कृष्टैः कृतीभिः प्रतिवदति स्म ।

वस्तुतः "युवा" इत्यस्य अनन्तरं याङ्ग कैयु इत्यस्य अभिनयवृत्तिः द्रुतगत्या ऊर्ध्वगामिनी प्रक्षेपवक्रतां प्रविष्टवती ।

२०१८ तमे वर्षे "दाजियाङ्ग डाहे" इत्यस्मिन् सशक्तमहिलायाः याङ्ग क्सुन इत्यस्य भूमिकां निर्वहति स्म, यत्र बौद्धिकमहिलायाः स्वातन्त्र्यं दृढतां च दर्शितवती;

२०२२ तमे वर्षे "द लेजेण्ड् आफ् द नाइन-टेल् फॉक्स" इत्यस्मिन् सहस्रमुखयुक्ता बालिकारूपेण परिणता भविष्यति, उत्तम-अभिनय-कौशलेन सह...

क्रमेण ये कृतीः सुस्वागताः सुस्वागताः च सन्ति, तेषां कृते प्रेक्षकाः एतस्याः बालिकायाः ​​पुनः परीक्षणं कृतवन्तः यया एकदा "स्वप्रशंसकानां हानिः" इति प्रश्नः कृतः

तेषां ज्ञातं यत् याङ्ग कैयुः उपरिष्टात् पुष्पकलशः न, अपितु नूतनपीढीयाः अभिनेता आसीत् यः यथार्थतया समर्थः, परिश्रमं कर्तुं साहसं च करोति ।

परन्तु पुष्पाणां, तालीवादनस्य च पृष्ठतः जनाः प्रायः बालिकायाः ​​वर्धमानं वेदनां उपेक्षन्ते ।

प्रेममार्गः उबडखाबडः अस्ति, धनिकव्यापारिणः प्रेमप्रसङ्गः आलोचनां आकर्षयति

२०१५ तमे वर्षे मनोरञ्जन-उद्योगे वन्य-अग्निवत् गपशपस्य एकः भागः प्रसृतः - याङ्ग-कैयुः तस्मात् ३० वर्षाणि ज्येष्ठः व्यापारिक-उद्यमी चेन् जिन्फेइ इत्यनेन सह भावुकतापूर्वकं प्रेम्णा युक्तः इति शङ्कितः आसीत्

वार्ता निर्गतमात्रेण कोलाहलः अभवत् ।

अन्ततः चेन् जिन्फेई लोकप्रियस्य अभिनेत्री लियू यिफेइ इत्यस्याः घोटालस्य लक्ष्यं वर्तते, तस्य प्रतिष्ठां पृष्ठभूमिं च न्यूनीकर्तुं न शक्यते ।

किञ्चित्कालं यावत् याङ्ग कैयुः लियू यिफेइ इत्यस्य प्रेमिकायाः ​​"चोरी" इति विषये अफवाः प्रचलिताः आसन् ।

अनेके जनाः प्रतिपादयन्ति स्म यत् एषा नवीना अभिनेत्री केवलं चेन् जिन्फेइ इत्यस्य धनस्य, शक्तिस्य च आडम्बरं गृहीत्वा पदं प्राप्तुं तस्य उपयोगं कर्तुम् इच्छति इति।

येषां प्रेक्षकाणां याङ्ग कैयु इत्यस्य सद्भावः अस्ति ते अनिवार्यतया शङ्किताः भविष्यन्ति, देवीयाः आभा च क्षीणतां प्रारभते ।

तदनन्तरं प्रश्नानां सम्मुखे याङ्ग कैयुः अप्रत्याशितरूपेण कदमम् अकरोत् ।

२०१६ तमे वर्षे सा सामाजिकमाध्यमेषु स्वस्य प्रेमं मुक्ततया स्वीकृत्य पोस्ट् कृतवती यत् -

"अस्माकं प्रेम्णि पतनं किमपि न निवारयितुं शक्नोति।"

किमर्थं जगति नवीना बालिका एतादृशेन दृढनिश्चयेन विवादास्पदसम्बन्धे प्रविशति स्म ?

किं त्वं तत्त्वतः भावविह्वलः असि, अथवा गुप्तप्रयोजनानि सन्ति? बाह्यलोकस्य अनुमानाः अनुमानाः च छायावत् अस्मान् अनुवर्तन्ते।

परन्तु याङ्ग कैयुः मौनं कृत्वा सर्वं गोपनीयं कृतवान् ।

जनमतस्य दबावेन एतां हठिनीं बालिकां न भग्नवती ।

तद्विपरीतम्, याङ्ग कैयुः भावस्य, करियरस्य च द्वयपरीक्षायाः अधीनं अधिकाधिकं साहसी अभवत्, प्रभावशालीं रिपोर्ट् कार्डं च समर्पितवान् ।

सा स्वबलेन सिद्धवती यत् तस्याः परितः कोऽपि पुरुषः भवतु, ते तस्याः स्वप्नानां अनुसरणस्य दृढनिश्चयं कम्पयितुं न शक्नुवन्ति ।

याङ्ग कैयु इत्यस्य जीवनकोशे "वास्तविकतायाः समक्षं प्रणामस्य" विकल्पः कदापि न अभवत् ।

बाल्यकालस्य शिक्षा यत् एतावत् कठोरम् आसीत् यत् सा प्रायः विकृता आसीत्, अथवा तस्याः प्रेमजीवनस्य विषये सार्वजनिकं अनुमानं वा,

याङ्ग कैयुः तान् एकैकशः समाधानं कर्तुं, तेभ्यः पोषकद्रव्याणि अवशोषयितुं, बलवन्तः च भवितुम् अर्हति ।

एतेन एव दृढतायाः सह सा मनोरञ्जन-उद्योगस्य विशाले रञ्जक-कुण्डे स्वस्य यथार्थं वर्णं निर्वाहयितुं शक्नोति ।

मूल अभिप्रायः अपरिवर्तितः एव तिष्ठति, पुनः प्रस्थानस्य समयः अस्ति

अद्यत्वे ३० वर्षीयः याङ्ग कैयुः एकस्याः बालिकायाः ​​वर्धितः अस्ति, या जगति गभीरं न संलग्नम् अस्ति ।

उत्तमः परन्तु अद्यापि विनयशीलः स्वर्णपदकनटः इति परिणतः।

सा न पुनः सा सुकन्या या मातापितृभिः नेतृत्वं कृतवती ।

न च सः "शरीलः" यः जनमतं तं आह्वयति, यः यत् किमपि करिष्यते यत् अधिपत्यं प्राप्तुं शक्नोति।

सर्वविध-उत्थान-अवस्थां गत्वा याङ्ग-कैयुः यत् सर्वाधिकं प्राप्तवान् तत् अधिकाधिकं स्पष्टं हृदयम् आसीत् ।

सा विचित्रमनोरञ्जनजगति कथं शान्तं स्थातव्यम् इति अवगच्छति।

जीवनस्य भ्रान्तचराहे कथं अग्रे मार्गः अन्वेष्टव्यः।

अधुना सा तथाकथितं वैनिटी मेला चिरकालात् अवहेलयति, केवलं स्वयमेव भग्नं कृत्वा अभिनयमार्गे उत्कृष्टतां साधयितुम् इच्छति

"दाजियाङ्ग दाहे" इत्यस्मिन् बुद्धिमान् समर्थः याङ्ग क्सुन इत्यस्मात् आरभ्य "नवपुच्छस्य शृगालस्य आख्यायिका" इत्यस्मिन् ललितस्य मनोहरस्य च शृगालस्य राक्षसस्य यावत् ।

याङ्ग कैयुः स्वस्य अभिनयेन "नटस्य आत्मसंवर्धनस्य" सजीवरूपेण व्याख्यां कृतवान् ।

पर्दायां वा पर्दातः बहिः वा सा उत्साहेन निर्भयसाहसेन च परिपूर्णा अस्ति,

तस्य जीवनपन्थस्य अभ्यासं कुरुत - कदापि अनुसरणं न त्यजन्तु, अन्वेषणेन कदापि न सन्तुष्टाः भवेयुः।

याङ्ग कैयु इत्यस्याः वृद्धिमार्गं पश्चाद् पश्यन्तः वयं तस्याः दृढतायाः कारणेन भावविह्वलाः भवेम, तस्याः परिवर्तनस्य ताडनं च कुर्मः।

सा स्वस्य व्यक्तिगतं अनुभवं प्रयुज्य जगत् अवदत् यत् - भवतः विपत्तौ अपि प्रश्नः कृतः अपि ।

यावत् त्वं सर्वदा हृदये एव लप्य स्वस्य मूलं अभिप्रायं कदापि न विस्मरसि तावत् त्वं एकस्मिन् दिने धुन्धं भित्त्वा पुनः प्रकाशं पश्यसि ।

किं न एतत् जीवनस्य आदर्शवाक्यं सा सर्वेभ्यः त्यक्तवती ?

निगमन

प्रिय पाठक, सर्वेषां जीवने विविधपरीक्षाः गन्तुं बाध्यता वर्तते।

यदा भवन्तः गर्ते सन्ति, भ्रान्तः संकोचम् अनुभवन्ति च, तदा भवन्तः याङ्ग कैयु इत्यस्य कथायाः विषये अपि चिन्तयितुं शक्नुवन्ति, प्रेरणादायकं भवेत्।

आशासे यत् भवान् अहं च तस्याः सदृशः भवितुम् अर्हति, जीवनस्य दुःखं आनन्दं च स्फटिकवत् हृदयेन आलिंगयन्;

हृदये आदर्शान् दूरं च अनुसृत्य अदम्य इच्छायाः उपयोगं कुर्वन्तु।

किं भवतः जीवनकथायां कदापि एतादृशाः उत्थान-अवस्थाः अभवन् ? सन्देशं त्यक्त्वा टिप्पणीक्षेत्रे साझां कर्तुं स्वागतम्!