समाचारं

रोगिणां धनस्य रक्षणार्थं चिकित्सालयस्य निदेशकः चिकित्सासेवाशुल्कं न्यूनीकरोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित्कालपूर्वं वाङ्ग जिन्हाई लघुशल्यक्रियायाः कारणेन चिकित्सालये स्थापितः आसीत् । सप्ताहं यावत् वैद्यं न दृष्ट्वा सः केवलं स्वकार्यालयं प्रत्यागतवान्, ततः पूर्वं सः श्वेतकोटं धारयितुं पूर्वं क्रमेण आह्वानं आगन्तुं आरब्धवान् । "निर्देशकः वाङ्गः कदा भ्रमणार्थम् आगमिष्यति? अहं भवन्तं पुनः परीक्षितुं प्रार्थयिष्यामि, "अस्मिन् सप्ताहे भवन्तः अत्र न सन्ति, अद्यापि भवन्तं औषधं विहितुम् इच्छामि।" जिज्ञासां कर्तुं आह्वानं कृतम्।
कीदृशः वैद्यः एतावत् लोकप्रियः अस्ति ? यथार्थतः,कथायाः नायकः वाङ्ग जिन्हाई तृतीयकचिकित्सालये प्रसिद्धः चिकित्साविशेषज्ञः नास्ति, अपितु "ग्रामीणवैद्यः" अस्ति यः ३० वर्षाणाम् अधिकं कालात् फाङ्गशान्-नगरस्य झाङ्गफाङ्ग-ग्रामे जडः अस्ति
बीजिंग जिन्हाई हॉस्पिटल् आफ् ट्रेडिशनल् चाइनीज मेडिसिन् इत्यस्य अध्यक्षः वाङ्ग जिन्हाई इत्यस्य जन्म १९७० तमे वर्षे हेबेई प्रान्तस्य लैशुइ-नगरे अभवत् ।तस्य पिता वाङ्ग गुइक्वान् न्यू चीनस्य स्थापनायाः अनन्तरं प्रथमेषु नग्नपदवैद्येषु अन्यतमः आसीत् वाङ्ग जिन्हाई बाल्यकालात् एव पारम्परिकचीनीचिकित्सायाम् आकृष्टः अस्ति, सः स्वपितुः अनुसरणं कृत्वा ग्रामैः, गल्ल्याः च माध्यमेन स्वपरिजनस्य कृते वैद्यं द्रष्टुं शक्नोति १६ वर्षे वाङ्ग जिन्हाई अध्यापकरूपेण चिकित्साशास्त्रस्य अध्ययनं आरब्धवान्, १९ वर्षे स्वतन्त्रतया चिकित्साशास्त्रस्य अभ्यासं कर्तुं आरब्धवान् ।
लैशुइ-नगरे जन्म प्राप्य वाङ्ग-जिन्हाई-इत्येतत् किमर्थं वैद्यरूपेण कार्यं कर्तुं नदीपारं फाङ्गशान्-नगरम् आगतः ? एतत् सर्वं ३० वर्षाणाम् अधिककालपूर्वं एकस्मिन् दिने आरब्धम् । तस्मिन् समये अद्यापि साधारणः ग्रामीणवैद्यः आसीत् वाङ्ग जिन्हाई इदानीं एव विपण्यं प्रति त्वरितगतिः समाप्तः आसीत्, सः द्विचक्रिकायाः ​​धक्कायन् मार्गे गच्छन् आसीत् "जिन है, अहं भवन्तं पश्यामि। अस्माकं प्रतिवेशिनः वृद्धः अचेतनः अस्ति। गत्वा पश्यन्तु!"
रोगी इत्यस्य स्थितिं श्रुत्वा वाङ्ग जिन्हाई शीघ्रमेव औषधपेटिकां रोगी गृहं प्रति नीतवान् । यदा रक्तचापः मापितः तदा उच्चचापः २०० मि.मी. परन्तु कपाल-अन्तर्गत-दाबस्य न्यूनीकरणाय रोगिणां प्रत्येकं ४ घण्टेषु मनिटोल्-इञ्जेक्शन् करणीयम् । वाङ्ग जिन्हाई रोगी गृहे निवसन् एकमासपर्यन्तं तस्य सावधानीपूर्वकं परिचर्याम् अकरोत् । "पश्चात् वृद्धाः क्षेत्रेषु कार्यं कर्तुं समर्थाः अभवन्!"
ततः परं वाङ्ग जिन्हाई मस्तिष्कसंवहनीरोगयुक्तानां बहूनां रोगिणां निदानं चिकित्सां च कृतवान्, समीपस्थेषु दूरेषु च ग्रामेषु प्रसिद्धः अभवत् । बहवः ग्रामजना: वाङ्ग जिन्हाई इत्यस्य परिचयं कृत्वा तस्मात् चिकित्सां प्राप्तुं आरब्धवन्तः, झाङ्गफाङ्ग ग्रामे स्थातुं च तं प्रेरयन्ति स्म । तस्मिन् समये झाङ्गफाङ्ग-ग्रामे मस्तिष्क-नाडी-रोगाणां चिकित्सां कर्तुं शक्नुवन् वैद्यः नासीत्, तत्र चिकित्सालयः अपि नासीत् । अन्ते ग्रामजनानां स्वागतेन झाङ्गफाङ्गग्रामसमितेः समर्थनेन च वाङ्ग जिन्हाई झाङ्गफाङ्गग्रामे जडं कृत्वा झाङ्गफाङ्गग्रामे प्रथमं ग्रामचिकित्सालयं उद्घाट्य आधिकारिकतया ग्रामवैद्यस्य मार्गे प्रवृत्तः
२०१३ तमे वर्षे वाङ्ग जिन्हाई इत्यनेन क्रमशः बीजिंग जिन्हाई पारम्परिक चीनी चिकित्साचिकित्सालये, जिन्हाई वृद्धसेवाकेन्द्रं, झाङ्गफाङ्ग विकलाङ्गपुनर्वासकेन्द्रं च ग्रामस्य चिकित्सालयस्य आधारेण स्थापितं, चिकित्सा, नर्सिंग्, स्वास्थ्यं च एकीकृत्य व्यापकसेवाः प्रदातुं आरब्धम्
वैद्यं द्रष्टुं प्रक्रियायां वाङ्ग जिन्हाई इत्यनेन ज्ञातं यत् पारम्परिकचीनीचिकित्सासामग्रीणां गुणवत्ता भिन्ना अस्ति, अतः सः स्वस्य गृहनगरे पर्वतस्य मुक्तस्थानस्य उपयोगेन पारम्परिकं चीनीयचिकित्सावृक्षं स्थापितवान् रोपणात् प्रबन्धनपर्यन्तं, प्रसंस्करणं, शोषणं, छिलनं, पाकं, कटनं, स्क्रीनिंग् च यावत्, वाङ्ग जिन्हाई इत्यस्य आवश्यकता अस्ति यत् काः औषधाः छायायां शोषयितुं आवश्यकाः सन्ति तथा च येषां सूर्यस्य संपर्कं कर्तुं आवश्यकं भवति, पारम्परिकपद्धत्यानुसारं तथा च प्रत्येकं सख्यं नियन्त्रयितुं सम्बन्ध। वृक्षारोपणेन न केवलं औषधानां गुणवत्ता सुनिश्चिता भवति, अपितु ग्रामजनानां कृते रोजगारः अपि सृज्यते ।
केषाञ्चन सामान्यतया प्रयुक्तानां औषधानां कृते वाङ्ग जिन्हाई उत्पादनस्थानात् क्रयणं कृत्वा उत्तमचयनितचयनितौषधसामग्रीणां चयनं कर्तुं आग्रहं करोति "यद्यपि सुगुणवत्तायुक्तानि औषधसामग्रीणि प्रति-एककं महत् मूल्यं भवति तथापि ते अधिकं प्रभाविणः भवन्ति । समानचिकित्सा-प्रभावं प्राप्तुं जनानां कृते न्यूनानि औषधानि विहितुं शक्यन्ते, एकस्य मात्रायाः मूल्यं च वस्तुतः न्यूनं भवति
चिकित्साप्रक्रियायां वाङ्ग जिन्हाई इत्यनेन ज्ञातं यत् केचन वृद्धाः रोगिणः दीर्घदूरं गन्तुं असुविधाजनकाः सन्ति, अतः सः अपराह्णे बहिःरोगीचिकित्सालये अनन्तरं निःशुल्कचिकित्सायै ग्राम्यक्षेत्रं प्रति वाहनद्वारा गतः डोङ्गगुआन् ग्रामे निवसन् एकः वृद्धः चक्करः वमनस्य च कारणेन कारयानेन बहिः गन्तुं असमर्थः अभवत् । अतः वाङ्ग जिन्हाई स्वस्य दूरभाषसङ्ख्यां रोगी सह त्यक्तवान् । "यदि भविष्ये भवतः किमपि लक्षणं भवति तर्हि तत्क्षणमेव मां आह्वयन्तु अहं भवन्तं द्रष्टुं आगमिष्यामि!" वाङ्ग जिन्हाई दशवर्षेभ्यः अधिकं कालात् झाङ्गफाङ्ग-ग्रामात् डोङ्गगुआन्-ग्रामं यावत् १४ किलोमीटर्-परिमितं पर्वतमार्गं पदातिना गतः अस्ति ।
२०१६ तमे वर्षे वाङ्ग जिन्हाई इत्यस्य उपमुख्यचिकित्सकस्य उपाधिः असाधारणतया अनुमोदितः । चार्जिंग मानकानुसारं उपमुख्यचिकित्सकः ४० युआन् शुल्कं गृह्णाति, चिकित्साबीमाप्रतिपूर्तिं कृत्वा सः जेबतः २० युआन् शुल्कं ददाति । जनानां यथार्थतया लाभं प्राप्तुं सः प्रत्यक्षतया चिकित्सासेवाशुल्कं ४० युआन् तः २० युआन् यावत् न्यूनीकृतवान्, येन चिकित्साबीमाप्रतिपूर्तिं कृत्वा रोगी केवलं जेबतः १ युआन् दातुं प्रवृत्तः भवति, येन रोगी व्ययस्य महती न्यूनता भवति निःशुल्कपुनर्वासप्रशिक्षणं अन्यसेवा च सहितं वाङ्ग जिन्हाई इत्यनेन एकस्मिन् वर्षे रोगिणां चिकित्साव्ययस्य कुलम् प्रायः ८,००,००० युआन् रक्षितम्।
अधुना यथा यथा तस्य प्रतिष्ठा अधिकाधिकं प्रसिद्धा भवति तथा तथा नगरस्य केचन बृहत्चिकित्सालयाः वाङ्ग जिन्हाई इत्यस्मै जैतुनस्य शाखा अपि विस्तारितवन्तः । परन्तु वाङ्ग जिन्हाई इत्यनेन तस्य विषये चिन्तयित्वा बृहत् चिकित्सालयस्य उष्णनिमन्त्रणं अङ्गीकृतम् । "एतेषु वर्षेषु मया अन्यत् किमपि न चिन्तितम्। एकः तृणमूलकार्यकर्ता इति नाम्ना अहं ग्राम्यचिकित्सासेवाप्रदानस्य उपायं अन्वेष्टुम् इच्छामि येन ग्राम्यजनाः न्यूनं धनं व्यययित्वा उत्तमं चिकित्सां प्राप्तुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया