समाचारं

चीनस्य वस्तुविपण्ये अगस्तमासे समये समये उतार-चढावः अभवत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, ५ सितम्बर् (रिपोर्टरः रुआन् युलिन्) चीनस्य रसदक्रयणसङ्घटनेन ५ दिनाङ्के प्रकाशितदत्तांशैः ज्ञातं यत् चीनस्य थोकवस्तूनाम् मूल्यसूचकाङ्कः अगस्तमासे ११०.३ अंकाः आसीत्, यत् मासे मासे ३.६% न्यूनम् अस्ति तथा वर्षे वर्षे ४.६% ।
सूचकाङ्कसञ्चालनस्य आधारेण अगस्तमासे सीबीपीआई वैश्विक उच्चतापमानं वर्षायुक्तं च मौसमं, केषुचित् उद्योगेषु ऋतुतः बहिः उत्पादनं, वित्तीयविपण्ये हिंसकदोलनं च इत्यादिभिः कारकैः प्रभावितम् आसीत्
विभिन्नान् उद्योगान् दृष्ट्वा कृष्णवर्णमूल्यसूचकाङ्कः ७९.४ बिन्दुषु न्यूनतां प्राप्तवान्, मासे ५.९% न्यूनः, अलोहधातुमूल्यसूचकाङ्कः च वर्षे वर्षे १३.३% न्यूनः अभवत्; at 122.6 points, down 3.8% down-on-month, and up 1.6% year-on-year सुधारः निरन्तरं अभवत् तथा च 114.4 बिन्दुषु, मासे 3.4% न्यूनः, 0.5% वर्षे च न्यूनः इति सूचना अभवत् -वर्षे ऊर्जामूल्यसूचकाङ्कः १०७.७ बिन्दुपर्यन्तं विस्तारितवान्, मासे ३.६% न्यूनः, वर्षे वर्षे ८.७% न्यूनः च, ८०.७ बिन्दुः, मासे २.४ बिन्दुः न्यूनः -मासे %, वर्षे वर्षे ७.३% न्यूनता, कृषिजन्यपदार्थसूचकाङ्कः निम्नस्तरस्य, ९५.७ बिन्दुना, मासे मासे ०.७% न्यूनः, वर्षे वर्षे २१.९% न्यूनः च अभवत्
घरेलुविदेशीयवस्तूनाम् सूचकाङ्कानां प्रवृत्तितः न्याय्यं चेत्, निगमस्य उत्पादनव्ययस्य उपरि दबावः न्यूनीकृतः अस्ति, तस्मिन् एव काले फेडरल रिजर्वस्य व्याजदरेषु कटौतीयाः वर्धितायाः सम्भावनायाः कारणात् वस्तुमूल्यानां समर्थनं अपि अभवत् इति अपेक्षा अस्ति सीमितं भवतु, परन्तु प्रभावी माङ्गं अपर्याप्तं भवति तथा च निगमसञ्चालनदबावः अधिकः अस्ति एतादृशाः समस्याः अद्यापि प्रमुखाः सन्ति, तथा च उत्पादनस्य मार्गदर्शने उपभोगस्य प्रवर्धनार्थं च परिसंचरण-उद्योगस्य भूमिकायाः ​​अद्यापि अधिकं विकासस्य आवश्यकता वर्तते।
विश्लेषकाः अवदन् यत् "सुवर्णनव-रजतदश" कालखण्डेषु उत्पादनस्य निर्माणस्य च शिखरऋतौ प्रवेशेन, विभिन्नानां स्थूल-आर्थिक-नियन्त्रण-नीतीनां कार्यान्वयनेन च अपेक्षितं यत् विपण्यमागधा क्रमेण वर्धते इति। (उपरि)
प्रतिवेदन/प्रतिक्रिया