समाचारं

वैद्यं द्रष्टुं समुद्रस्य पारं यात्रां कुर्वन्तु! कैमरूनस्य रोगी स्वस्थः भूत्वा गृहं प्रत्यागच्छति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता गाओ हुई, संवाददाता वाङ्ग किआन्वेइहाई च अस्य वृत्तान्तं दत्तवन्तौ
अगस्तमासस्य २५ दिनाङ्के सायं वेइहाई-अन्तर्राष्ट्रीयविमानस्थानकेन एतत् उष्णं मार्मिकं च दृश्यं दृष्टम् : वेइहाई-मध्यचिकित्सालये कर्ण-गुल्म-रोगविशेषज्ञौ जियाङ्ग-डोङ्ग्, ली चेङ्गयुआन् च चीनदेशं प्रत्यागन्तुं प्रवृत्तस्य रोगी मैक्सिम-इत्यस्य विरामार्थं विमानस्थानकं गतवन्तौ वियोगस्य अवसरे मैक्सिमः स्वस्य कुण्ठितचीनीभाषायां बहुवारं "धन्यवादः" "अलविदा" इति उक्तवान्, प्रत्येकं शब्दं च गहनतया कृतज्ञतायाः, विषादस्य च पूर्णम् आसीत् इदं न केवलं सरलं विदाई, अपितु मैत्रीयाः संचरणम् अपि अस्ति, चीनदेशात् सद्भावनाम् उत्साहं च दूरस्थं आफ्रिकादेशं प्रति आनयति।
अगस्तमासस्य ६ दिनाङ्के पुनः वेइहाई-केन्द्रीय-अस्पतालस्य कर्ण-कर्ण-विज्ञानविभागेन एकस्य विशेषस्य आगन्तुकस्य स्वागतं कृतम्-कैमरून-देशस्य २७ वर्षीयः युवकः मैक्सिमः । सः २० वर्षाणि यावत् नासिकासंकोचनेन पीडितः आसीत्, सः केवलं अत्रत्यं उत्तमं चिकित्साप्रौद्योगिकीम् अन्वेष्टुं समुद्रस्य पारं यात्रां प्रारभत । एषः विश्वासः चीनस्य चिकित्सास्तरस्य मान्यतातः, अपि च वेइहाई केन्द्रीयचिकित्सालये सुप्रतिष्ठायाः विश्वासात् अपि आगच्छति ।
अस्य न्यासस्य बीजानि २० वर्षाणाम् अधिककालपूर्वं रोपितानि आसन् । तस्मिन् समये कर्णरोगविशेषज्ञः जियाङ्ग डोङ्गः ९ वर्षीयं बालकं प्राप्तवान् यः टॉन्सिलिटिस-रोगेण पीडितः आसीत् । एतत् दृष्ट्वा डॉ. जियाङ्ग डोङ्गः विचारपूर्वकं बालकस्य कृते आस्पतेः शय्यायाः व्यवस्थां कृत्वा सुचारुतया शल्यक्रियाम् अकरोत्, बालस्य परिवारस्य विश्वासं कृतज्ञतां च प्राप्तवान् एषः विश्वासः कृतज्ञता च समयं स्थानं च व्याप्नोत्, अन्ततः मैक्सिमस्य चिकित्सां प्राप्तुं दीर्घयात्रायाः कारणम् अभवत् । अगस्तमासस्य आरम्भे बालस्य माता स्वमित्रं मैक्सिम इत्यस्मै वेइहाई केन्द्रीयचिकित्सालये अनुशंसितवती यत् एतत् न केवलं जियांग डोङ्गस्य व्यक्तिगतचिकित्सा कौशलस्य चिकित्सानीतिशास्त्रस्य च पुष्टिः आसीत्, अपितु वेइहाई केन्द्रीयचिकित्सालये समग्रचिकित्सास्तरस्य मान्यता अपि आसीत्
यदा मैक्सिमः वेइहाई केन्द्रीयचिकित्सालये पदानि प्रविष्टवान् तदा आरभ्य चीनीयचिकित्साकर्मचारिणां उत्साहं व्यावसायिकतां च अनुभवति स्म । चिकित्साप्रक्रियायाः अनुसारं मुख्यचिकित्सकः जियाङ्ग डोङ्गः कर्णसन्धविज्ञानचिकित्सालये मैक्सिमं प्राप्य तस्य स्थितिविषये विस्तरेण पृष्टवान्, तस्य विस्तृतनिदानं चिकित्सायोजनां च निर्मितवान्
समुचितपरीक्षाणां अनन्तरं मैक्सिमस्य स्थितिः पूर्णतया मूल्याङ्किता । ८ अगस्तदिनाङ्के एनेस्थेसियाविभागस्य शल्यक्रियाकक्षस्य च सहकारेण जियांग् डोङ्गः तस्य सहायकः ली चेङ्गयुआन् च स्वस्य समृद्धानुभवेन कुशलकौशलेन च जाति-व्यक्तिगत-अन्तर-आदिभिः कारकैः उत्पद्यमानानि कठिनतानि अतिक्रान्तवन्तः , एकघण्टायाः अधिकस्य शल्यक्रियायाः अनन्तरं शल्यक्रिया सफलतया समाप्तवती, मैक्सिमस्य दीर्घकालीननासिकासंकोचनसमस्यायाः मौलिकरूपेण समाधानं जातम् । शल्यक्रियायाः अनन्तरं मुख्यनर्सः कुई युआन्युआन् इत्यस्य नेतृत्वे नर्सिंग्-दलस्य सावधानीपूर्वकं परिचर्यायां मैक्सिमः शीघ्रमेव स्वस्थः अभवत्, तस्य शारीरिकदशा च दिने दिने सुधारः अभवत् एषः अनुभवः न केवलं वर्षाणां वेदनाभ्यः मुक्तवान्, अपितु चीनीयचिकित्साप्रौद्योगिक्याः उत्कृष्टतायाः गहनतया प्रशंसाम् अपि कृतवान् ।
आस्पतेषु प्रवेशकाले मैक्सिमः वेइहाई-मध्यचिकित्सालये चिकित्साकर्मचारिणां व्यावसायिकतायाः, उष्णतायाः च कारणेन अतीव भावविह्वलः अभवत्, ते न केवलं स्वस्य उत्तम-चिकित्सा-कौशलेन तस्य रोगात् मुक्तिं दत्तवन्तः, अपितु स्वस्य सावधानीपूर्वकं परिचर्यायाः कृते अपि तं तापयन्ति स्म यदा यदा सः चिकित्साकर्मचारिणां व्यस्तानि आकृतयः पश्यति स्म तदा तदा मैक्सिमः अनैच्छिकरूपेण अङ्गुष्ठं दत्त्वा चिकित्साकर्मचारिणां प्रति कृतज्ञतां प्रशंसां च स्वस्य अपूर्णचीनीभाषायां प्रकटयति स्म
मैक्सिमस्य कथा वेइहाई केन्द्रीयचिकित्सालये रोगिणां चिकित्साअनुभवस्य सूक्ष्मविश्वः अस्ति । अत्र राष्ट्रियतां, वर्णं, भाषां वा न कृत्वा उच्चगुणवत्तायुक्तानि निदानं चिकित्सासेवाश्च भोक्तुं शक्नुवन्ति । “वैद्याः रोगिणः च सीमां न जानन्ति” इति वाक्यस्य अत्यन्तं सजीवरूपेण व्याख्या कृता अस्ति । भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमियुक्ताः रोगिणः भिन्न-भिन्न-भाषा-अभ्यासाः च स्वस्य स्वास्थ्य-आवश्यकतानां कारणात् आगच्छन्ति, यत् सर्वाधिकं विश्वासः अस्ति यत् अस्पतालं स्वस्य चिकित्सा-प्रौद्योगिक्याः सेवा-गुणवत्तायाः च सुधारं निरन्तरं करिष्यति यत् घरेलु-विदेशीय-रोगिभ्यः अधिक-उच्च-गुणवत्ता, प्रदास्यति |. कुशलं सुलभं च चिकित्सासेवा।
प्रतिवेदन/प्रतिक्रिया