समाचारं

हाओपिन् एचटी इत्यस्य सुरक्षाबलं उच्चतमस्तरस्य आधिकारिकसङ्गठनैः मान्यतां प्राप्तम् अस्ति तथा च चीनबीमासंशोधनसंस्थायाः प्रथमं 3g रेटिंग् प्राप्तम् अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, चीनबीमावाहनसुरक्षासूचकाङ्कस्य (अतः परं "c-iasi" इति उच्यते) नवीनतमसुरक्षापरीक्षापरिणामेषु, हाओपिन् एचटी वाहनचालकसुरक्षासूचकाङ्के, बहिः वाहनपदयात्रीसुरक्षासूचकाङ्के, तथा च तस्य कारणात् वाहनसहायतायां प्रथमस्थानं प्राप्तवान् उत्तमं सुरक्षाप्रदर्शनम् अस्ति

c-iasi सम्प्रति चीनदेशस्य सर्वाधिकं आधिकारिकं व्यापकं दुर्घटनापरीक्षणमूल्यांकनप्रणालीषु अन्यतमम् अस्ति तथा च उपभोक्तृणां कृते कारक्रयणे चयने च महत्त्वपूर्णः सन्दर्भः अस्ति अस्मिन् समये हाओपिन् एच् टी इत्यनेन नियमानाम् नवीनतया कार्यान्वितस्य २०२३ संस्करणस्य आधारेण परीक्षणं कृतम् नियमानाम् नूतनं संस्करणं अधिकं कठिनं भवति, तस्य आयामाः च व्यापकाः सन्ति, मूल्याङ्कनस्य तीव्रता च महती वर्धिता अस्ति

उत्तमपरिणामानां पृष्ठे हाओपिन् एच् टी इत्यस्य उत्तमशरीरसंरचना, सुरक्षाप्रदर्शननिर्माणं च निहितम् अस्ति । वाहनस्य सवारानाम् सुरक्षायाः दृष्ट्या हाओपिन् एच् टी इत्यस्य शरीरं विशालक्षेत्रे पनडुब्बी-स्तरीय-उष्ण-निर्मित-इस्पातेन निर्मितम् अस्ति, यत्र उच्च-शक्तियुक्तः इस्पातः, एल्युमिनियम-मिश्रधातुः च ८३.२% पर्यन्तं भवति the encircling geometric energy-absorbing cabin संरचनायाः अवशोषणं अधिकतमं कर्तुं त्रिस्तरीयः टकरावबलसंचरणमार्गः भवति, प्रभावीरूपेण ललाटस्य टकरावस्य प्रतिक्रियां ददाति । बैटरी-विषये हाओपिन् एच् टी-इत्येतत् उच्चतरसुरक्षामानकैः सह पत्रिका-बैटरी २.०-इत्यनेन सुसज्जितम् अस्ति, यत् सम्पूर्णं बैटरी-पैक्-इत्येतत् अग्नि-प्रकोपं निवारयितुं शक्नोति, येन ८,००,००० वाहनानां शून्य-स्वतःस्फूर्त-दहनं भवति इति मिथ्या-निर्माणं भवति

तस्मिन् एव काले सर्वाणि हाओपिन् एच् टी श्रृङ्खलानि मानकरूपेण ६ एयरबैग्स् इत्यनेन सुसज्जितानि सन्ति, अपि च २.२-मीटर् अति-दीर्घ-उच्च-प्रदर्शन-ओपीडब्ल्यू एकीकृत-पार्श्व-वायु-पर्दे अपि सन्ति, ये ६ सेकेण्ड् यावत् दबावं निर्वाहयितुं शक्नुवन्ति तथा च सम्पूर्णतया निवासी-शिर-संरक्षणं प्रदातुं शक्नुवन्ति अन्धबिन्दवहीनः क्षेत्रः । पिञ्जरशरीरप्रौद्योगिक्याः उपयोगेन हाओबो एचटी छतः उभयतः १९.३ टनभारं वहितुं शक्नोति, यत् प्रभावीरूपेण तत्रवासिनः रोलओवरकारणात् सम्भाव्यघातात् रक्षति

वाहनचालिनां रक्षणस्य अतिरिक्तं हाओबो एच् टी पदयात्रीसुरक्षायाः अपि पूर्णतया विचारं करोति । हाओपिन् एचटी पदयात्रिकाणां शिरः टकरावस्य कारणेन भवति क्षतिं प्रभावीरूपेण न्यूनीकर्तुं उत्तमं फ्रंट हैच् तथा हेडलाइट् संरचनात्मकं डिजाइनं स्वीकुर्वति तथा च फ्रंट केबिन ऊर्जा-शोषकघटकाः टकरावस्य अनन्तरं पदयात्रिकाणां पादौ न्यूनीकरोति। तदतिरिक्तं हाओपिन् एच् टी अग्रे टकरावस्य चेतावनी तथा एईबी इत्यनेन सुसज्जितम् अस्ति, यत् आपत्कालीनस्थितौ स्वयमेव ब्रेकं कृत्वा पदयात्रिकाणां सह टकरावस्य जोखिमं न्यूनीकर्तुं शक्नोति

तदतिरिक्तं वाहनसहायतासुरक्षायाः दृष्ट्या हाओपिन् एचटी एडीईजीओ बुद्धिमान् सहायताप्रणाल्याः सुसज्जितः अस्ति, यस्याः सुपर परसेप्शन प्रदर्शनं भवति तथा च शङ्कु, अनियमितबाधा, पारदर्शी चलचित्र, जलअश्व इत्यादीनां अनियमितबाधाः सहजतया परिहर्तुं शक्नोति, टकरावस्य जोखिमान् च परिहरितुं शक्नोति कुशलतापूर्वकं दृढतया च वाहनस्य कृते पर्याप्तं सक्रियसुरक्षारक्षणं आनयन्तु। बुद्धिमत्तायुगे सक्रियसुरक्षायाः पूर्वस्मात् अपेक्षया अधिकं ध्यानं प्राप्तम् अस्ति, हाओपिन् एच् टी इत्यनेन पूर्वचेतावनी, सक्रियब्रेकिंग, बाधापरिहारः च इति विषये स्वस्य श्रेष्ठक्षमता प्रदर्शिता, येन प्रतियोगितायां लाभः प्राप्तः

एकं विशालं विलासिता शुद्धविद्युत् suv इति नाम्ना haopin ht प्रथमं "3g+" रेटिंग् प्राप्तुं c-iasi कठोरदुर्घटनापरीक्षां उत्तीर्णं कृतवान्, यत् न केवलं सुवर्णेन परिपूर्णं अपितु तस्य उत्पादस्य शक्तिं अधिकं सुधारयति। इदं उत्तमं परिणामं न केवलं सुरक्षाक्षेत्रे हाओबिन् इत्यस्य दृढं शक्तिं प्रौद्योगिकीसञ्चयं च प्रदर्शयति, अपितु नूतनानां उद्योगसुरक्षामानकानां नेतृत्वं करोति इतः परं सुरक्षां विना "3g+" नास्ति, विलासिता विना कोऽपि सुरक्षा अपि नास्ति of being bba's most popular mobile phone एकः प्रबलः ग्राबरः।