समाचारं

मुखपरिचयदत्तांशस्य अवैधप्रयोगस्य कारणेन क्लियरव्यू एआइ इत्यनेन नेदरलैण्ड्देशेन ३३.७ मिलियन डॉलरस्य दण्डः कृतः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डच्-देशस्य आँकडा-संरक्षण-नियामकेन मंगलवासरे मुख-परिचय-स्टार्टअप-संस्थायाः क्लियरव्यू-ए.आइ.

डच्-दत्तांशसंरक्षणप्राधिकरणेन (dpa) डच्-कम्पनीभ्यः अपि चेतावनी दत्ता यत् क्लियरव्यू-सेवानां उपयोगः अपि निषिद्धः अस्ति ।

न्यूयॉर्कनगरस्य क्लियरव्यू इत्यस्य निर्णये आपत्तिः नास्ति अतः दण्डस्य अपीलं कर्तुं असमर्थः इति आँकडा एजेन्सी उक्तवती।

परन्तु द एसोसिएटेड् प्रेस इत्यस्मै ईमेलद्वारा दत्तवक्तव्ये क्लियरव्यू मुख्यकानूनी अधिकारी जैक् मुल्केर् इत्यनेन उक्तं यत् एषः निर्णयः अवैधः, यथोचितप्रक्रियायाः अभावः, अप्रवर्तनीयः च अस्ति।

डच्-एजेन्सी इत्यनेन उक्तं यत्, येषां जनानां चित्राणि तस्मिन् दृश्यन्ते, तेषां कृते पर्याप्तरूपेण सूचनां न दत्त्वा, दत्तांशकोशं स्थापयित्वा यूरोपीयसङ्घस्य सामान्यदत्तांशसंरक्षणविनियमस्य (gdpr) गम्भीरं उल्लङ्घनं भवति।

डीपीए-सङ्घस्य अध्यक्षः एलेड् वोल्फसनः एकस्मिन् वक्तव्ये अवदत् यत् - मुखपरिचयः एकः अत्यन्तं आक्रामकः प्रौद्योगिकी अस्ति यस्य उपयोगं भवन्तः केवलं विश्वस्य कस्यचित् उपरि कर्तुं न शक्नुवन्ति।

“यदि भवतः फोटो अन्तर्जालस्य अन्तः समाप्तः भवति-किं च एतत् अस्माकं सर्वेषां कृते न प्रवर्तते?-तर्हि भवन्तः clearview इत्यस्य दत्तांशकोशे अन्ते गन्तुं शक्नुवन्ति तथा च एतत् भयानकचलच्चित्रस्य प्रलयदिवसस्य परिदृश्यं नास्ति the only one.किञ्चित् यत् केवलं चीनदेशे एव कर्तुं शक्यते” इति सः अवदत्।

डीपीए इत्यनेन उक्तं यत् यदि क्लियरव्यू नियमानाम् उल्लङ्घनं न त्यजति तर्हि दण्डस्य अतिरिक्तं ५.१ मिलियन यूरो (५.६ मिलियन डॉलर) यावत् अनुपालनहीनतायाः दण्डस्य सामनां करिष्यति।

मुल्केर् इत्यनेन विज्ञप्तौ उक्तं यत् क्लियरव्यू यूरोपीयसङ्घस्य आँकडासंरक्षणविनियमानाम् अन्तर्गतं न भवति।

सः अवदत् यत् - क्लियरव्यू एआइ इत्यस्य नेदरलैण्ड्-देशे यूरोपीय-सङ्घस्य वा व्यापारस्थानं नास्ति, नेदरलैण्ड्-देशे वा यूरोपीय-सङ्घ-देशे वा कोऽपि ग्राहकः नास्ति, तथा च सः किमपि कार्यं न करोति यस्य अर्थः स्यात् यत् सः जीडीपीआर-अधीनः अस्ति |.

जूनमासे क्लियरव्यू इत्यनेन इलिनोय-नगरस्य मुकदमे निराकरणं कृतम् यत् तस्य मुखस्य छायाचित्रस्य बल्क-सङ्ग्रहः तस्य विषयाणां गोपनीयता-अधिकारस्य उल्लङ्घनं करोति इति, वकिलाः अनुमानं कृतवन्तः यत् निपटनस्य मूल्यं ५० मिलियन-डॉलर्-अधिकं भवितुम् अर्हति क्लियरव्यू इत्यनेन निपटने किमपि दायित्वं न स्वीकृतम् ।

इलिनोय-प्रकरणं सामाजिकमाध्यमेभ्यः अन्येभ्यः अन्तर्जालस्थलेभ्यः च छायाचित्रं आकृष्य, आँकडाधाराः निर्माय व्यापारेभ्यः, व्यक्तिभ्यः, सर्वकारीयसंस्थाभ्यः च विक्रीयमाणायाः कम्पनीयाः clearview इत्यस्य विरुद्धं सम्पूर्णे अमेरिके दाखिलानां मुकदमानां समेकनं करोति