समाचारं

सहस्राणि जनाः openai अन्वेषणयन्त्रस्य परीक्षणं कृतवन्तः: इवेण्ट् प्लानिङ्ग् इत्यादिषु उत्तमं प्रदर्शनं, परन्तु "भ्रमः" इत्यादयः दोषाः आसन् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन सितम्बर् ५ दिनाङ्के वाशिंगटन पोस्ट् इत्यनेन कालमेव (सितम्बर् ४ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम् यत् १०,००० उपयोक्तृणां प्रारम्भिकप्रतिक्रियायाः आधारेण न्याय्यं यद्यपि openai इत्यस्मात् searchgpt अन्वेषणयन्त्रं बहुभिः "google killer" इति गण्यते तत्र बहवः सन्ति उज्ज्वलविशेषताः, परन्तु अद्यापि गूगलस्य अन्वेषणस्थितिं आव्हानं कर्तुं बहु दूरं गन्तव्यम् अस्ति ।

केचन विशेषताः उत्तमाः सन्ति

it house इत्यस्मात् टिप्पणी: searchgpt अन्वेषणपरिणामानां सूचीं स्थाने संक्षिप्तं संगठितं च उत्तरं प्रदातुं उपयोक्तुः अन्वेषण-अनुभवं सरलं न करोति।

searchgpt bing इत्यादिस्रोतानां आँकडानां उपयोगेन उत्तराणि संकलयति, यत् openai उपयोक्तृभ्यः अन्वेषणार्थं सूचनायाः व्यापकं स्रोतः इति पश्यति ।

searchgpt इत्यस्य प्रारम्भिकप्रयोक्तृप्रतिक्रिया मिश्रिता अस्ति यथा योजनाक्रियाकलापाः, प्रोग्रामिंग्, सूचनानां सारांशः इत्यादीनां विशिष्टप्रश्नानां दृष्ट्या searchgpt इत्यनेन तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतम् ।

अपर्याप्तः

अननयन अरोरा नामकः सॉफ्टवेयर-इञ्जिनीयरः मन्यते यत् अस्मिन् स्तरे searchgpt गूगलस्य कृते खतरा न जनयति, परन्तु अन्वेषण-प्रतिबिम्बस्य परिणामाः दुर्बलाः सन्ति, स्रोतस्य लेबलिंगस्य मार्गः च भ्रान्तिकः अस्ति

प्रौद्योगिकीविशेषज्ञः daniel lemire इत्यस्य मतं यत् google इत्यस्य ai overviews इत्यस्मात् इदं श्रेष्ठं किन्तु perplexity इव प्रभावशाली नास्ति।

कृत्रिमबुद्धेः उत्साही मैट् बर्मनः यूट्यूबे एकं भिडियो स्थापितवान् यत् searchgpt इत्यनेन इवेण्ट् प्लानिङ्ग् तथा प्रोग्रामिंग् इत्यत्र गूगल इत्यस्मात् उत्तमं प्रदर्शनं कृतम्, परन्तु "भ्रम" समस्या अस्ति तथा च स्पीकर-सूचना दत्ता अशुद्धा आसीत्

अन्वेषणविपणनसंस्था brightedge इत्यनेन ज्ञातं यत् searchgpt इत्यस्य नवीनविशेषतानां अभावेऽपि सः अद्यापि google इत्यस्मात् पृष्ठतः अस्ति, विशेषतः ऑनलाइन-शॉपिङ्ग्, स्थानीय-अन्वेषण-आदिषु कार्येषु।