समाचारं

samsung आधिकारिकजालस्थले galaxy m05 समर्थनपृष्ठं सूचीबद्धं भवति, नूतनं यन्त्रं शीघ्रमेव प्रारम्भं भवितुं शक्नोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[cnmo technology news] सैमसंगस्य किफायती स्मार्टफोनः galaxy m05 इति सेप्टेम्बरमासस्य आरम्भे प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति। नवीनतमा वार्ता अस्ति यत् samsung india इत्यस्य आधिकारिकजालस्थले sm-m055f/ds इति मॉडलसङ्ख्यायाः समर्थनपृष्ठं आविष्कृतम् अस्ति । "ds" इत्यनेन सूचितं यत् दूरभाषः द्वयसिमकार्ड् समर्थयितुं शक्नोति । यद्यपि समर्थनपृष्ठे galaxy m05 इत्यस्य विषये किमपि विवरणं न प्रकाश्यते तथापि न्यूनातिन्यूनं इदं यन्त्रं शीघ्रमेव आगमिष्यति इति संकेतं ददाति ।

श्रृङ्खलायाः विमोचन-तालः अद्यावधि किञ्चित् असङ्गतः अस्ति । सन्दर्भार्थं २०२२ तमस्य वर्षस्य डिसेम्बरमासे गैलेक्सी एम०४ इत्यस्य प्रक्षेपणं कृतम्, गैलेक्सी एम०३ इत्यस्य अस्तित्वमपि नासीत् । २०२० तमे वर्षे प्रदर्शितस्य गैलेक्सी एम०१ इत्यस्य अनन्तरं २०२१ तमे वर्षे गैलेक्सी एम०२ इत्यस्य प्रारम्भः अभवत् । तथापि समर्थनपृष्ठे मॉडलसङ्ख्या सूचयति यत् galaxy m05 भविष्यति, यत् शीघ्रमेव विमोचितव्यम् ।

ज्ञातव्यं यत् पूर्वं वाई-फाई एलायन्स् प्रमाणीकरणजालस्थले भारतीयबीआइएस प्रमाणीकरणजालस्थले अपि एषः दूरभाषः प्रकटितः अस्ति, यत् यन्त्रस्य अस्तित्वं सूचयति, तस्य आसन्नप्रक्षेपणस्य संकेतं च ददाति wifi alliance प्रमाणीकरणसूच्यानुसारं अयं फ़ोन् द्वय-बैण्ड् wifi समर्थयिष्यति, यत् पूर्ववर्ती इत्यस्मात् उन्नयनं भविष्यति । कम्पनीयाः अभिलेखस्य आधारेण अपेक्षा कर्तुं शक्यते यत् तस्याः विनिर्देशाः पूर्वमेव प्रक्षेपितस्य गैलेक्सी ए०५ इत्यस्य सदृशाः भविष्यन्ति ।

अस्मिन् फ़ोने ६.७ इञ्च् pls lcd प्रदर्शनं युक्तं जलबिन्दु-नॉच् इत्यनेन सह ८ मेगापिक्सेल-अग्र-कॅमेरा-युक्तं भवति इति अपेक्षा अस्ति । पृष्ठभागे ५० मेगापिक्सेल + २ मेगापिक्सेल द्वयकॅमेरा प्रणाली अस्ति । यन्त्रे mediatek helio g85 (12nm) चिप्, emmc 5.1 भण्डारणं, 5000mah बैटरी, 25w चार्जिंग् समर्थयति, 8.8mm मोटाई, 195g भारं च सज्जं भविष्यति

निर्माणस्य डिजाइनस्य च दृष्ट्या अयं दूरभाषः तीक्ष्णधारैः सह किञ्चित् वक्रं प्लास्टिकस्य मध्य-फ्रेम्, प्लास्टिकस्य पृष्ठपटलं च क्रीडति ।