समाचारं

२०२३ तमे वर्षे विमोचनस्य अनन्तरं प्रथमं अपडेट्, एप्पल् बीट्स् स्टूडियो बड्स् हेडफोन्स् २c३१८ फर्मवेयरं धक्कायन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञातं यत् एप्पल् इत्यनेन कालमेव (सितम्बर् ४) beats studio buds+ इत्यस्य कृते नूतनं फर्मवेयरं प्रकाशितम् अस्ति नवीनतमः संस्करणसङ्ख्या 2c318 अस्ति ।

एप्पल् इत्यनेन आधिकारिकविमोचनटिप्पणीः न प्रदत्ताः, अतः नूतने फर्मवेयर्-मध्ये के के सुधाराः सन्ति, के के दोषाः च निवारिताः इति अस्पष्टम् ।

अधिकांशं नवीनतमं beats मॉडल् इव, studio buds+ इत्यत्र apple audio chip न समाविष्टम्, अपितु तस्य स्थाने custom beats चिप् दृश्यते यत् ios तथा android उपकरणानां कृते उत्तमं feature parity प्रदाति

beats चिप् एकक्लिक् युग्मनं सेटअपं च समर्थयति, find my एकीकृत्य, siri समर्थयति च, परन्तु उपकरणानां मध्ये स्वचालितं स्विचिंग् समर्थयति न ।

it home तः टिप्पणी: एप्पल् मे २०२३ तमे वर्षे beats studio buds+ वायरलेस् हेडफोन्स् प्रक्षेपणं करिष्यति, यत् पारदर्शी, हस्तिदन्तस्य श्वेतम्, कृष्णं च इति त्रयः रङ्गाः उपलभ्यन्ते, तस्मिन् एव वर्षे सितम्बरमासे interstellar silver तथा interstellar pink इति द्वौ नूतनौ रङ्गौ प्रक्षेपणं करिष्यति मूल्यं १,३४९ युआन् इति ।