समाचारं

अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः १५९ आधारबिन्दुभिः वर्धितः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के अमेरिकी डॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः १५९ आधारबिन्दुभिः वर्धमानः ७.०९८९ इत्येव अभवत् । पूर्वव्यापारदिने केन्द्रीयसमतादरः ७.११४८, १६:३० वादने ऑनशोर आरएमबी इत्यस्य समापनमूल्यं ७.११३५, रात्रौ समापनमूल्यं च ७.११२५ आसीत् ।

तस्मिन् एव काले केन्द्रीयबैङ्केन घोषितं यत् बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां निर्वाहयितुम्, सः ६३.३ अरब युआन् ७ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं ५ सितम्बर् दिनाङ्के नियतव्याजदरेण परिमाणबोलीकरणपद्धत्या च प्रारब्धवान्, यत्र एक... १.७०% परिचालनव्याजदरः । वायुदत्तांशैः ज्ञायते यत् तस्मिन् दिने १५०.९ अरब युआन् रिवर्स रेपो इत्यस्य अवधिः समाप्तः ।

अधुना एव आरएमबी-विनिमयदरेण अमेरिकी-डॉलरस्य विरुद्धं मूल्यवृद्धेः तरङ्गः अभवत् । कैयुआन् सिक्योरिटीज इत्यनेन दर्शितं यत् आरएमबी-विनिमयदरस्य हाले एव वृद्धिः बाह्यकारकैः अधिकं प्रभाविता भवितुम् अर्हति । फेडरल रिजर्वस्य आसन्नव्याजदरे कटौती तथा जापानस्य बैंकस्य व्याजदरवृद्ध्या संयुक्तरूपेण अमेरिकीडॉलरसूचकाङ्कस्य शीघ्रं पतनं जातम् आरएमबी इत्यस्य मूल्यं अद्यतनतया अभवत्, परन्तु एतत् मुख्यतया अमेरिकीडॉलरसूचकाङ्कस्य न्यूनतायाः कारणेन प्रभावितं भवितुम् अर्हति फेडरल् रिजर्वस्य सावधानतापूर्वकं व्याजदरे कटौतीं कृत्वा डॉलरसूचकाङ्कस्य न्यूनपक्षस्य स्थानं सीमितम् अस्ति । निपटानदरः अद्यापि तलभागे एव अस्ति, अल्पकालीनरूपेण आरएमबी पुनः उत्थानं कर्तुं शक्नोति, तदनन्तरं द्विपक्षीयस्य उतार-चढावस्य सम्भावना अधिका अस्ति

डोन्घाई सिक्योरिटीज इत्यनेन दर्शितं यत् २०२४ तमस्य वर्षस्य चतुर्थत्रिमासिकस्य वर्षस्य अन्ते यावत् प्रतीक्षमाणः, वर्षस्य अन्ते ऋतुप्रभावैः सह, आरएमबी-सङ्घं प्रति विदेशीयविनिमयस्य माङ्गं किञ्चित् वर्धते इति अपेक्षा अस्ति मध्यमकालीनरूपेण, एतत् आरएमबी-विनिमयदरस्य सुदृढीकरणस्य समर्थनं कर्तुं शक्नोति, आरएमबी-विनिमयदरस्य मूल्याङ्कन-प्रवणता च तीव्रतरं भवितुम् अर्हति, तथा च "7.0"-चिह्नं भङ्गयितुम् अपेक्षितम् अस्ति