समाचारं

वालस्ट्रीट्-वृषभाः : अमेरिकी-शेयर-बजारस्य अस्थिरता निर्वाचनानन्तरं यावत् निरन्तरं भविष्यति, ऐतिहासिक-उच्च-स्तरं प्रति पुनः आगमिष्यति इति अपेक्षा अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एड् यार्डेनी, दीर्घकालीनः वालस्ट्रीट् वृषभः, निवेशपरामर्शदातृसंस्थायाः यार्डेनी रिसर्च इत्यस्य अध्यक्षः च अद्यैव अवदत् यत्,अमेरिकी-शेयर-बजारे "अस्थिरता" निर्वाचनपर्यन्तं निरन्तरं भवितुं शक्नोति, तदनन्तरं पुनः ऐतिहासिक-उच्च-स्तरं प्रति आरोहति इति अपेक्षा अस्ति

"अधुना वयं विपण्यां किञ्चित् अस्थिरतां पश्यामः। अहं मन्ये यत् अस्थिरता सम्भवतः निर्वाचनपर्यन्तं निरन्तरं भविष्यति, ततः शेयरबजारः सर्वकालिकस्य नूतनानां उच्चतमस्तरं प्राप्स्यति" इति यार्डेनी इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तम् बुधवारः।

अगस्तमासस्य आरम्भे ऐतिहासिकविपण्यदुर्घटनायां एस एण्ड पी ५०० ३% न्यूनता अभवत्, यत् २०२२ तः एकदिवसीयस्य बृहत्तमं पतनं जातम् ।

अस्मिन् सप्ताहे पुनः बाजाराः अस्थिराः अभवन्, यत्र मंगलवासरे अगस्तमासस्य विक्रयणस्य अनन्तरं त्रयः अपि प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सर्वाधिकं हानिं कृतवन्तः यतः एनवीडिया-शेयरेषु पतनं जातम् अस्ति तथा च दुर्बल-निर्माण-आँकडानां आर्थिकमन्दतायाः विषये नूतनाः चिन्ताः उत्पन्नाः। बुधवासरे त्रयः प्रमुखाः सूचकाङ्काः मिश्रितरूपेण समाप्ताः, एस एण्ड पी, नास्डैक् च द्वौ दिवसौ यावत् क्रमशः पतितौ।

अमेरिकीनिर्वाचने राजनैतिक गतिरोधः दृश्यते

यर्डेनी उवाच .विपणयः सर्वकालिक उच्चतमस्तरं प्रति प्रत्यागन्तुं शक्नुवन्ति वा इति अमेरिकीनिर्वाचनस्य परिणामे अंशतः निर्भरं भवति, यत्र राजनैतिकजालबन्धः विपणानाम् कृते सर्वोत्तमः परिदृश्यः अस्ति

यदि डेमोक्रेट्-दलस्य रिपब्लिकन्-दलस्य वा स्वीप् विजयते तर्हि अहं न मन्ये यत् विपण्यं तत् अपेक्षते इति यार्डेनी अवदत् । "अहं मन्ये विपण्यं राजनैतिकजालपुटं प्राधान्यं ददाति।"

काङ्ग्रेसस्य ग्रिडलॉक् प्रायः मन्दविधायिककार्याणि जनयति, यत् मार्केट् इत्येतत् रोचते यतोहि अनिश्चिततां न्यूनीकरोति तथा च निबद्धुं न्यूनानि नियामकविस्मयानि।

ऐतिहासिकदृष्ट्या एस एण्ड पी ५०० तदा वर्धितः यदा काङ्ग्रेसः विभक्तः भवति अथवा यदा रिपब्लिकन्-दलस्य काङ्ग्रेस-पक्षस्य नियन्त्रणं भवति तथा च एकः डेमोक्रेट् अध्यक्षः भवति इति एलपीएल-फाइनेन्शियल-अनुसारम् ।

अन्ततः राजनैतिकजालबन्धः भविष्यति इति अहं मन्ये इति यार्डेनी अवदत् ।

"यदि तत् भवति तर्हि अहं मन्ये यत् विपण्यं अधिकं गमिष्यति यतोहि विगतकेषु वर्षेषु कठोरतरमौद्रिकनीतिः भूराजनीतिक-आन्तरिकराजनैतिकदबावानां च अभावेऽपि अमेरिकी-अर्थव्यवस्था अद्यापि उत्तमं प्रदर्शनं कुर्वती अस्ति" इति सः अजोडत्

यार्डेनी इत्यनेन पूर्वं भविष्यवाणी कृता यत् एस एण्ड पी ५०० सूचकाङ्कः २०२५ तमस्य वर्षस्य अन्ते ६,००० बिन्दुपर्यन्तं प्राप्तुं शक्नोति, २०३० तमस्य वर्षस्य अन्ते ८,००० बिन्दुपर्यन्तं वर्धयितुं शक्नोति