समाचारं

सा एकदा हुआङ्ग बो इत्यनेन चुम्बनानन्तरं लज्जालुः आसीत् सा निर्देशकेन सह १२ वर्षाणि यावत् निवसति स्म, अधुना सा ४७ वर्षीयः अस्ति, तस्याः मूल्यं ४ अर्बं यावत् अस्ति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि सर्वे जानन्ति यत् अभिनेतारः मूलतः अभिनयकाले निर्देशकस्य इच्छानुसारं कार्यं कुर्वन्ति, परन्तु प्रत्येकं समये भावुकः दृश्यः भवति, यद्यपि सः केवलं खण्डः एव भवति तथापि जनानां प्रवृत्तिभावः अतीव प्रबलः भविष्यति केचन जनाः अपि मन्यन्ते यत् भावुकदृश्येषु अभिनेतानां प्रदर्शनं विशेषतया यथार्थं भवति ।

अनेन एषः निष्कर्षः भवति यत् भावुकदृश्येषु अभिनेतानां प्रतिक्रियाः वास्तविकजीवने प्रतिक्रियाभ्यः भिन्नाः न भवन्ति । तथापि एतत् अतीव एकपक्षीयम् अस्ति । यथा, "किलिंग्" इति चलच्चित्रे हुआङ्ग बो, यू नान् च भावुकः दृश्यः आसीत् । आरम्भे हुआङ्ग् बो इत्यनेन आक्रमणस्य उपक्रमः कृतः ।

दृढं तनावपूर्णं च प्रदर्शनं कुर्वन् हुआङ्ग बोः सुकुमारप्रतिमा स्वभावयुक्तं यु नान् इत्येतम् यावत् अतीव लज्जालुः न अभवत् तावत् चुम्बितवान् । परन्तु अस्मिन् दृश्यवर्णने विशेषतया लज्जालुः यु नान् क्षणमात्रेण अन्तर्धानं जातः, अनन्तरं यू नान् क्रमेण अधिपत्यं प्राप्तवान् । अस्मिन् समये यु नान् भावैः परिपूर्णः आसीत् ।

अन्येषु शब्देषु, यु नान् इत्यस्य मानसिकता परिवर्तिता अस्ति, हुआङ्ग बो इत्यनेन सह कदापि सहकार्यं न कृत्वा सक्रियरूपेण तस्य आवश्यकतां पूरयितुं चयनं यावत् । निर्देशकः गुआन् हू इत्यस्य मतं यत् एतत् परिवर्तनं विना अस्य पात्रस्य स्थापनायाः उद्देश्यं सर्वथा निरर्थकम् इति वक्तुं शक्यते ।

हुआङ्ग बो, यू नान् च इत्येतयोः प्रदर्शनेन गुआन् हू अतीव सन्तुष्टः अस्ति । परन्तु एतत् केवलं चलच्चित्रनिर्माणम् एव, वास्तविकः हुआङ्ग बो, यू नान् च एतादृशौ न स्तः। सर्वोत्तमः अभिनेता हुआङ्ग बो बहु न वदति, परन्तु हास्यकलायां अभिनयं कर्तुं सर्वदा रोचमानस्य हुआङ्ग बो इत्यस्य वास्तविकजीवने स्वाभाविकतया विनोदपूर्णः स्वभावः नास्ति ।

कदाचित् हुआङ्ग बो अतीव गम्भीरः दृश्यते, परन्तु हुआङ्ग बो इत्यस्य रूपं केचन जनाः तान् विनोदपूर्णान् क्लिपान् चिन्तयितुं न शक्नुवन्ति, येन हुआङ्ग बो इत्यनेन चलच्चित्रं कृतम्, एवं सफलतया हुआङ्ग बो इत्यस्य स्वस्य हसने संक्रमितं भवति, नाटकस्य अन्तः बहिश्च अतीव अस्ति स्पष्टः।

२०१८ तमे वर्षे मीडिया-सञ्चारकर्तुः साक्षात्कारे यु नान् इत्यनेन उक्तं यत्, "लाल-ओष्ठाः, कामुकाः, ग्लैमरसः, आकर्षकः च" इत्यादीनि लेबल्-पत्राणि जनसामान्येन मम उपरि स्थापितानि, तेषां विषये अहं सहमतः अस्मि, मम मनसि किमपि न भवति यतः एषा केवलं अन्येषां मयि भावः, मया सह किमपि सम्बन्धः नास्ति ।

एतत् कथनम् अतीव स्पष्टम् अस्ति। अर्थात् नाटके यु नान् न तु नाट्यस्य बहिः यु नान्, यु नान् नाटके अस्ति। परन्तु केचन दर्शकाः नाटके प्रविष्टाः, यः नाटके आसीत्, सः प्रेक्षकाणां कृते नाटके प्रवेशः सामान्यः इति चिन्तितवान्, परन्तु प्रेक्षकाणां मतं वास्तविकं यू नान् इत्यस्य प्रतिनिधित्वं न करोति स्म ।

न वक्तव्यं, यु नान् अनेकानि भूमिकानि निर्वहति । उदाहरणार्थं, "किलिंग लाइफ" इत्यस्मिन् रहस्यमयी तथा कामुकः विधवा मा "नो मैन्स् लैण्ड्" इत्यस्मिन् विचित्रः अद्वितीयः च विशेषसेवाप्रदाता तथा च "वुल्फ् वॉरियर्स्" इत्यस्मिन् विशेषमहिलादलस्य शीतलः कामुकः च कप्तानः; एतेषां पात्राणां भिन्नानि लक्षणानि सन्ति ।

४७ वर्षीयः, लक्षशः मूल्यस्य च

यु नान् इत्यस्याः गम्भीरस्य चलच्चित्रनिर्माणस्य कारणेन प्रतिवर्षं यू नान् इत्यस्याः अनेकाः भूमिकाः प्राप्तुं शक्यन्ते । विशेषतया किं उल्लेखनीयं यत् यु नान् इत्यस्य चिन्ता नास्ति यत् एतत् कीदृशं नाटकम् अस्ति, यावत् सः भूमिकां उपयुक्तं मन्यते तावत् सः तस्मिन् अभिनयं करिष्यति। यु नान् केवलं स्वस्य रोचमानं भूमिकां कर्तुम् इच्छति।

यथा - यु नान् द्विवारं वुल्फ् वॉरियर्स् इति श्रृङ्खलायां अभिनयं कृत्वा सः एकस्याः ऑनलाइन-टीवी-श्रृङ्खलायाः अपि चलच्चित्रं कृतवान् । अस्य नाटकस्य नाम "पूर्वी वालस्ट्रीट्" अस्ति, तस्मिन् च यू नान् सर्वदा इव महत्त्वपूर्णां आत्मानां भूमिकां निर्वहति । पश्चात् यु नान् इत्यनेन क्रमेण अनेकानि ऑनलाइन-नाटकानि चलच्चित्रं कृतम् ।

यु नान् स्वस्य प्रयत्नस्य उपयोगेन "चीनीकलाचलच्चित्रस्य राज्ञी", सर्वोत्तमा अभिनेत्री इत्यादीनि अनेकानि उपाधिं प्राप्तवान्, तस्य सम्पत्तिः च उच्छ्रितः अस्ति । यद्यपि यू नान् विशेषतया प्रसिद्धा अभिनेत्री नास्ति तथापि तस्याः सम्पत्तिः ४ अरब युआन् इत्येव विशालः अस्ति । एषा संख्या निःसंदेहम् अत्यन्तं आश्चर्यजनकः अस्ति।

अवश्यं, एतस्य अपि यू नान् इत्यस्य बक्स् आफिस-राज्ञी भवितुं बहु सम्बन्धः अस्ति । यू नान् मुख्यतया "टेकिंग् टाइगर माउण्टन् बाय विज्डम्", "वुल्फ् वॉरियर्", "वुल्फ् वॉरियर् २" इति चलच्चित्रेषु अवलम्ब्य एतत् प्राप्तवान् । तेषु "वुल्फ् वॉरियर्" इति चलच्चित्रं सर्वाधिकं अर्जितवान्, येन तस्मिन् वर्षे यु नान् सर्वाधिक-आर्जक-अभिनेत्री अभवत् ।

अधिकं बक्स् आफिस भवति चेत् अभिनेतुः आयः अपि वर्धते। यद्यपि यू नान् केषाञ्चन लोकप्रियानाम् प्रथमपङ्क्तिमहिलातारकाणां इव प्रसिद्धः न भवेत् तथापि यु नान् इत्यस्य बलं, स्थितिः च चिरकालात् स्थापिता अस्ति । लेपस्य एकमात्रं मक्षिका अस्ति यत् यू नान् इत्यस्य सम्बन्धस्य अनुभवः सुचारुः न अभवत्, सः अद्यापि एकलः अस्ति।

वाङ्ग क्वानन् इत्यनेन सह १२ वर्षाणि यावत् एकत्र निवसन्

केचन जनाः मन्यन्ते यत् यू नान् चलच्चित्रनिर्माणम् अतिगम्भीरतापूर्वकं गृह्णाति, तस्मिन् एतावत् प्रवृत्तः यत् भावानाम् विषये सः प्रायः रिक्तः स्लेट् भवति, अन्यैः नेतृत्वं च भवति यु नान्, निर्देशकः वाङ्ग क्वानन् च १२ वर्षाणि यावत् एकत्र निवसतः परन्तु एतत् एकं कार्यं यत् बहवः जनाः दुःखिताः सन्ति ।

वस्तुतः एतत् यु नान् इत्यस्य उपरि दोषं दातुं न शक्यते, यतः कोऽपि सामान्यज्ञः नास्ति । मनुष्यः बहुषु पक्षेषु उत्कृष्टः भवेत्, परन्तु सर्वेषु पक्षेषु उत्कृष्टः भवितुम् अर्हति इति न भवति । एतादृशाः सर्वाङ्गाः अल्पाः सन्ति, तेषां साक्षात्कारः वास्तविकरूपेण कठिनः अस्ति ।

यु नान्, वाङ्ग क्वानन् च यु नान् इत्यस्य पदार्पणस्य किञ्चित्कालानन्तरं मिलितवन्तौ । निर्देशकः वाङ्ग क्वानन् १९९९ तमे वर्षे महाविद्यालयात् एव स्नातकपदवीं प्राप्तस्य यु नान् इत्यनेन सह मिलितवान् ।तस्मिन् समये वाङ्ग क्वानन् चलच्चित्रस्य नायिकां अन्विष्यमाणः आसीत् । संयोगेन वाङ्ग क्वानन् इत्यस्य मनसि अभवत् यत् यू नान् अस्य नाटकस्य नायिका अवश्यमेव भवेत् ।

यदि अन्येन क्रीडितं स्यात् तर्हि सः सम्भवतः एवं क्रीडितुं न शक्नोति स्म । एतत् नाटकं "ग्रहणम्" इति । ज्ञातव्यं यत् एतत् चलच्चित्रं वाङ्ग क्वानन् इत्यस्य प्रथमचलच्चित्रं यू नान् इत्यस्य प्रथमं चलच्चित्रं च अस्ति । अस्य नाटकस्य उभयोः जनानां कृते महत् महत्त्वम् अस्ति ।

यु नान् इत्यस्याः विश्वासः आसीत् यत् वाङ्ग क्वानन् तस्याः मार्गदर्शकः अस्ति, ततः सा वाङ्ग क्वानन् च एकत्र आस्ताम् । परन्तु तस्मिन् समये वाङ्ग क्वानन् ५ वर्षाणि यावत् जियाङ्ग वेन्ली इत्यनेन सह निवसति स्म, सः च कोङ्ग् लिन् इत्यनेन सह प्रेमी, प्रेमिका च आसीत् । अन्येषु शब्देषु वाङ्ग क्वानन् एकः कूर्चा अस्ति किन्तु यू नान् तत् कर्तुं इच्छति।

दीर्घकालं यावत् एकत्र स्थित्वा सम्यक् परिणामं न प्राप्य

वस्तुतः अस्मिन् समये यु नान् प्रेम्णा सह परिचयस्य दयालुतां किञ्चित् भ्रमितवान् आसीत् । अन्येषु शब्देषु वास्तविकजीवने यु नान् किञ्चित् भावुकः बौद्धिकः च भवति । एतत् नाटके यु नान् इव नास्ति। परन्तु यु नान् क्रमेण वर्धिता, पश्चात् सा भावुकः नासीत् ।

यु नान् वाङ्ग क्वानन् इत्यस्य साहाय्येन अनेकेषु चलच्चित्रेषु भागं गृहीतवान् । प्रथमं "जिङ्ग्झे" आसीत्, अनन्तरं "द टेक्सटाइल गर्ल्" इति आसीत् । डु युनान्, वाङ्ग क्वानन् च एतादृशेन पूरकरूपेण १२ वर्षाणि यावत् एकत्र सन्ति । तयोः मध्ये मधुरः इशारो असंख्यजनानाम् ईर्ष्याम् अनुभवति ।

तेषु दशवर्षं यु नान् इत्यस्य विकासस्य सुवर्णकालः इति गण्यते । विशेषतः "किलिंग्" इत्यस्मिन् अभिनयं कृत्वा प्रेक्षकाणां सर्वसम्मत्या प्रशंसां प्राप्य । परन्तु नवीनता क्षीणं भविष्यति, यु नान् इत्यस्य विषये वाङ्ग क्वानन् इत्यस्य उत्साहः तावत् अधिकः न भविष्यति। यदा सर्वे चिन्तयन्ति स्म यत् तत्र रोमाञ्चः नास्ति।

वाङ्ग क्वानन् परिवर्त्य झाङ्ग युकी इत्यनेन सह विवाहं कृतवान् । वाङ्ग क्वानन्-झाङ्ग-युकी-योः विवाहेन वाङ्ग-क्वानन्-यु-नान्-योः १२ वर्षीयस्य सम्बन्धस्य समाप्तिः अपि अभवत् । आश्चर्यं यत्, यु नान् सहितः कश्चन अपि पक्षः स्वमतं न प्रकटितवान् । इदानीं यु नान् परिवर्तनं कृतवान् इति भाति।

यु नान् पूर्वभावनात्मकभ्रमणात् बहिः आगत्य क्रमेण स्वस्य यथार्थतमं आत्मनः प्राप्तवान् । यु नान्, यः विविधप्रदर्शनेषु भागं न गृह्णाति, किमपि विज्ञापनं न स्वीकुर्वति, यः नाटके प्रत्येकं प्रियं भूमिकां कर्तुं सर्वदा समर्पितः अस्ति, सः जनदृष्ट्या सम्मुखं दृश्यते

यु नान् इत्यस्य चयनं सम्यक् आसीत् । केवलं वक्तुं शक्यते यत् वाङ्ग क्वानन् नवीनतां रोचते यदि यू नान् इत्यस्य आकर्षणं पर्याप्तं प्रबलं नासीत् तर्हि सः १२ वर्षाणि यावत् तत्र न आसीत्।