समाचारं

के वेन्झे इत्यस्य निरोधः कृतः चेत् दलात् निष्कासितः भविष्यति वा ? जनपक्षः प्रतिवदति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्लान्यायालयेन २ सितम्बर् दिनाङ्के निर्णयः कृतः यत् कुओमिन्टाङ्ग-पक्षस्य अध्यक्षः के वेन्झे बीजिंग-नगरस्य घोटाले सम्बद्धः अस्ति ताइपे-जिल्ला-अभियोजककार्यालयेन विरोधस्य अनन्तरं ताइवानस्य "उच्चन्यायालयेन" के वेन्झे-महोदयस्य "सुरक्षारहितं पुनरागमनस्य" निर्णयः निरस्तः कृतः । on september 4. . ताइपे-जिल्लान्यायालयः ५ सितम्बर् दिनाङ्के निरोधन्यायालयं पुनः उद्घाटयिष्यति, के वेन्झे इत्यस्य निरोधस्य जोखिमः अस्ति, तस्य दर्शनात् निषेधः च अस्ति । यदि सः वास्तवमेव निरुद्धः भवति तर्हि किं जनदलः पूर्वनियमानाम् अनुसरणं कृत्वा तं दलात् निष्कासयिष्यति? लोकप्रियदलेन प्रतिक्रियारूपेण उक्तं यत् सम्पूर्णः दलः के समर्थने एकीकृतः अस्ति, अतः एषा समस्या सम्प्रति नास्ति।

चाइना टाइम्स् न्यूज नेटवर्क् इत्यस्य अनुसारं पीपुल्स पार्टी केन्द्रीयसमितेः अध्यक्षः प्रतिक्रियादलस्य सहसंयोजकः च ली वेइहुआ इत्यनेन ५ दिनाङ्के पृष्टः यत् यदि अद्य रुओ के निरुद्धः अस्ति तर्हि पूर्वानुभवस्य आधारेण तस्य निष्कासनं कर्तव्यम् वा? अस्य प्रतिक्रियारूपेण सः प्रतिवदति स्म यत् के वेन्झे सम्प्रति अवकाशे अस्ति, यद्यपि अद्य न्यायालयं गन्तुं भवति तथापि अस्मिन् क्षणे "एतादृशी समस्या नास्ति" इति सम्पूर्णः दलः के वेन्झे इत्यस्य समर्थने एकीकृतः अस्ति, अतः केन्द्रीयसमीक्षा समितिः सम्प्रति एतेषां विषयेषु न निबध्नाति।

को वेन्झे ताइपे-नगरस्य मेयरत्वेन बीजिंग-हुआचेङ्ग-फ्लोर्-एरिया-अनुपात-धोखाधड़ी-प्रकरणे सम्बद्धः इति आरोपः आसीत्, अद्यैव ताइवान-देशस्य भ्रष्टाचार-विरोधी-एककेन अस्य प्रकरणस्य अन्वेषणं निरन्तरं कृतम् अस्ति ३० अगस्तदिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयः, लोकतान्त्रिक-प्रगतिशील-पक्षस्य भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगः च के वेन्झे-इत्येतत् प्रश्नार्थं दूरं नीतवन्तः

अगस्तमासस्य ३१ दिनाङ्के ताइपे-नगरस्य अभियोजकाः भ्रष्टाचारस्य, कर्तव्यस्य उल्लङ्घनस्य, घूसग्रहणस्य च आरोपेण के वेन्झे इत्यस्य निरोधाय न्यायालये आवेदनं कृतवन्तः ।

२ सितम्बर् दिनाङ्के प्रातःकाले ताइपे-जिल्लान्यायालयेन के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरः इति अभियोजनपक्षः स्थापयितुं न शक्नोति इति विश्वासं कृत्वा जमानतं विना पुनः प्रेषितः इति निर्णयः कृतः

३ सितम्बर् दिनाङ्के ताइपे-नगरस्य अभियोजकाः ताइपे-जिल्लान्यायालयस्य जमानतरहितं प्रकरणं प्रत्यागन्तुं निर्णयस्य विरुद्धं विरोधं कृतवन्तः, "उच्चन्यायालये" मूलनिर्णयं निरस्तं कर्तुं अनुरोधं कृतवन्तः

४ सितम्बर् दिनाङ्के ताइवानस्य "उच्चन्यायालयेन" असुरक्षितयाचिकायाः ​​निर्णयं निरस्तं कृत्वा नूतननिर्णयार्थं ताइपे-जिल्लान्यायालयं प्रति पुनः प्रेषितम् ।