समाचारं

लिनशाङ्गबैङ्कस्य प्रथमार्धे राजस्वं, पूंजीपर्याप्ततानुपातः न्यूनः, शुद्धलाभः, एनपीएल अनुपातः च वर्धितः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव लिन्शाङ्ग-बैङ्केन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यत्र वर्षस्य प्रथमार्धे तस्य परिचालन-आयः १.८५३ अर्ब-युआन् इति प्रकटितः, यत् वर्षे वर्षे १.४% न्यूनता अस्ति बङ्काः येषां प्रथमार्धस्य वित्तीयस्थितिः प्रकटिता अस्ति, ज़ाओझुआङ्गबैङ्कं, डेझौबैङ्कं च विहाय, राजस्वस्य न्यूनतां प्राप्तुं।
यद्यपि राजस्वस्य न्यूनता अभवत् तथापि वर्षस्य प्रथमार्धे कुललाभः ३४२ मिलियन युआन् आसीत्, यत् गतवर्षस्य अपेक्षया ६२ मिलियन युआन् इत्यस्य वृद्धिः अभवत्, यत् शुद्धलाभः २६८ मिलियन युआन् आसीत् । वर्षे २३.०२% वृद्धिः शुद्धसम्पत्त्याः प्रतिफलनं २.८९% आसीत्, यत् गतवर्षस्य अपेक्षया ६२ मिलियन युआन् वृद्धिः अभवत् , गतवर्षस्य समानकालस्य तुलने ०.१ युआन् वृद्धिः अभवत् ।
२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते लिन्साङ्ग-बैङ्कस्य कुलसम्पत्तयः १६७.९९६ अरब युआन् आसीत्, यत् वर्षस्य आरम्भात् १०.३४४ अरब युआन् अथवा ६.५६% वृद्धिः अभवत्; वर्षस्य आरम्भात् ६.२% विभिन्नानां देनानां शेषं १५६.६२५ अरब युआन् आसीत्, यत् वर्षस्य आरम्भात् १०.१९७ अरब युआन् अथवा ६.९६% वृद्धिः अभवत्; वर्षस्य आरम्भात् १०.०८१ अरब युआन् अथवा ८.१८% वृद्धिः ।
अन्येषां वित्तीयसूचकानाम् दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे लिनशाङ्ग-बैङ्कस्य अ-प्रदर्शन-सम्पत्त्याः अनुपातः १.५१%, तस्य पूंजी-पर्याप्तता-अनुपातः १२.०४%, प्रथमे त्रयः सूचकाः च 2023 तमस्य वर्षस्य आधा भागः क्रमशः 1.31%, 12.68%, 8.74% च सन्ति , द्रष्टुं शक्यते यत् अ-प्रदर्शन-सम्पत्त्याः अनुपातः वर्षे वर्षे 0.2 प्रतिशत-बिन्दुभिः वर्धितः, पूंजी-पर्याप्तता-अनुपातः 0.64 प्रतिशत-बिन्दुभिः न्यूनः अभवत्, तथा च कोर-पूञ्जी-पर्याप्तता-अनुपातयोः ०.२३ प्रतिशताङ्केन न्यूनता अभवत् ।
लिनशाङ्ग-बैङ्कस्य स्थापना फरवरी-मासे १९९८ तमे वर्षे अभवत् ।अस्याः ९४ शाखाः सन्ति, येषु ३ दूरस्थशाखाः (निङ्गबो, रिझाओ, वेइफाङ्ग्) सन्ति । अगस्तमासस्य आरम्भे लियू-गैङ्गः लिन्साङ्ग-बैङ्कस्य नूतन-अध्यक्षत्वेन जनसभायां भागं गृहीत्वा प्रथमवारं सार्वजनिकरूपेण उपस्थितः अभवत् ।
लिन्शाङ्ग-बैङ्कस्य बृहत्संख्यायां भागाः प्रतिज्ञाताः सन्ति तेषु चतुर्थस्य बृहत्तमस्य भागधारकस्य लिन्यी-वित्तीयनिवेशसमूहस्य गतवर्षस्य अन्ते यावत् 10 कोटि-लिन्साङ्ग-बैङ्कस्य भागाः प्रतिज्ञाताः आसन्, येषु कम्पनीयाः लिन्साङ्ग-बैङ्कस्य भागाः २३.६७% भागाः सन्ति पञ्चमः बृहत्तमः भागधारकः प्रमुखस्य भागधारकस्य xiangyu industrial group co., ltd. इत्यस्य प्रतिज्ञानुपातः अपि 99.99% यावत् अभवत् ।
हैडाई वित्तीय व्यापक
प्रतिवेदन/प्रतिक्रिया