समाचारं

८ वर्षाणां अनुपस्थितेः अनन्तरं चेङ्गडुनगरे रेने लियू इत्यस्य "उड्डयनदिवसस्य" भ्रमणसङ्गीतसमारोहः अक्टोबर् ६ दिनाङ्के भविष्यति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमवारं चेङ्गडुनगरे रेने लियू इत्यस्य गायनं श्रुतवान् ८ वर्षपूर्वम्। अद्य (5th), रेड स्टार न्यूजस्य संवाददाता ज्ञातवान् यत् चेङ्गडुनगरे रेने लियू इत्यस्याः “फ्लाईट् डे” भ्रमणसङ्गीतसमारोहः आधिकारिकतया अक्टोबर् ६ दिनाङ्के निर्धारितः अस्ति तस्मिन् समये रेने लियू अष्टवर्षेभ्यः अनन्तरं चेङ्गडु फीनिक्स माउण्टन् स्पोर्ट्स् पार्क कम्प्रीहेन्सिव स्टेडियम इत्यत्र स्वप्रशंसकान् मिलति .
अस्य नूतनस्य संगीतसङ्गीतभ्रमणस्य सज्जताप्रक्रियायां रेने लियू अवदत् यत् "एषा न केवलं संगीतयात्रा, अपितु भावनात्मकः उड्डयनम् अपि अस्ति तस्याः वचनेन तस्याः सङ्गीतस्य अवगमनं प्रकाशितम्, जनाः च तस्याः अधिकं प्रतीक्षां कृतवन्तः यत् अहं किं आनेतुं इच्छामि सर्वेषां कृते स्पर्शप्रदः अस्ति।
रेने लियू इत्यस्य गीतानि सर्वदा बहवः जनानां हृदयेषु "भावनात्मकं स्वर्गं" एव अभवन् । "later" इत्यस्य प्रेमनिःश्वासः वा "so you're here too" इत्यस्य आध्यात्मिकप्रतिध्वनिः वा, प्रत्येकं गीतं कथां कथयति इव, श्रोतारं तेषु यौवनेषु वा स्नेहपूर्णेषु वा वर्षेषु पुनः नेति। संगीतसङ्गीतसमारोहे यदा सा एतानि शास्त्रीयगीतानि गायति स्म तदा प्रेक्षकाः स्मृतिषु निमग्नाः भूत्वा भावविह्वलाः च आसन् ।
रेडस्टार न्यूजस्य संवाददातारः अपि ज्ञातवन्तः यत् एषः मञ्चः बृहत्-प्रमाणेन समुद्र-भूमि-सङ्गीत-उद्यानरूपेण निर्मितः भविष्यति, तथा च वलय-आकारस्य चतुर्पक्षीयः मञ्चः प्रत्येकं स्थानं अद्वितीयं दृष्टिकोणं दास्यति |. चेङ्गडुमञ्चः मुख्यभूमिचीनदेशे रेने लियू इत्यस्य संगीतसङ्गीतस्य प्रथमः चतुर्पक्षीयः मञ्चः अपि अस्ति यस्य स्तम्भः नास्ति इति अवगम्यते । कथ्यते यत् ७ सितम्बर् दिनाङ्के फेनवान् द्वीपे पूर्वादेशार्थं उपलभ्यते, ८ सितम्बर् दिनाङ्के १३:०० वादने च damai.com इत्यत्र पूर्णतया पूर्वविक्रयणं भविष्यति।
रेड स्टार न्यूज रिपोर्टर रेन होंग्वेई सम्पादकः जेङ्ग क्यूई
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया