समाचारं

चाओयांग जिला शिक्षा आयोग ८ विद्यालयान् सेवाव्यापारमेले आनयिष्यति तथा च चल विज्ञान प्रयोगशालां प्रदर्शनीक्षेत्रं प्रति स्थानान्तरयिष्यति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर यांग फेइफेई) "सेवाव्यापारमेलायां चाओयाङ्गजिल्लाशिक्षाआयोगः मण्डले ८ विद्यालयान् आनयिष्यति येन चाओयाङ्गजिल्हे विज्ञानशिक्षायाः बकायाव्यावहारिकप्रकरणानाम् शिक्षणपरिणामानां च प्रदर्शनं भविष्यति at the beijing municipal education commission ciftis इत्यस्य शिक्षासेवाविषये विशेषे पत्रकारसम्मेलने चाओयाङ्गजिल्लाशिक्षासमितेः उपनिदेशकः sun xun इत्यनेन अस्मिन् वर्षे ciftis इत्यस्मिन् मण्डलस्य सहभागितायाः मुख्यविषयाणां विशेषतानां च परिचयः कृतः।
संवाददाता ज्ञातवान् यत् चाओयाङ्ग-जिल्लाशिक्षासमितिः मण्डलस्य विज्ञान-उच्चविद्यालयस्य भविष्यस्य खाचित्रं प्रस्तुतं करिष्यति। सूचना अस्ति यत् चाओयाङ्ग-मण्डले उच्च-प्रारम्भ-बिन्दौ विज्ञान-प्रौद्योगिकी-विद्यालयद्वयं निर्मितम् अस्ति एकं पञ्च विश्वविद्यालयैः सह क्षेत्रस्य वायव्यदिशि बीजिंग-मध्यविद्यालय-विज्ञान-प्रौद्योगिकी-विद्यालयस्य निर्माणं कृतम् अस्ति : बीजिंग-रासायनिक-प्रौद्योगिकी-विश्वविद्यालयः, अन्तर्राष्ट्रीय-विश्वविद्यालयः व्यापारः अर्थशास्त्रं च, बीजिंगपारम्परिकचीनीचिकित्साविश्वविद्यालयः, बीजिंगफैशनप्रौद्योगिकीसंस्था, चीनमहिलामहाविद्यालयः च आधिकारिकतया उद्घाटिता अस्ति । द्वितीयं दक्षिणपूर्वीय-फुटौ-क्षेत्रे उच्च-प्रारम्भ-बिन्दुं विन्यस्य नगरस्य प्रथमस्य विज्ञान-उच्चविद्यालयस्य योजनां निर्माणं च आरभ्य, यस्मिन् २०२६ तमे वर्षे आधिकारिकतया छात्राणां नामाङ्कनं भविष्यति इति अपेक्षा अस्ति एतयोः विद्यालययोः विकासयोजना, विद्यालयदृष्टिः, पाठ्यक्रमव्यवस्था इत्यादयः सेवाव्यापारमेले अनावरणं करिष्यन्ति।
ज्ञातव्यं यत् चाओयाङ्गजिल्लाशिक्षासमित्या अपि चलविज्ञानप्रयोगशाला प्रदर्शनीक्षेत्रं प्रति स्थानान्तरिता।
सन क्सुन इत्यनेन परिचयः कृतः यत् प्राथमिक-माध्यमिक-विद्यालयेषु अपर्याप्तप्रयोगशाला-विस्तार-स्थानस्य समस्यानां समाधानार्थं तथा च नवीन-प्रयोगात्मक-परियोजनानां कार्यान्वयन-अक्षमतायाः कृते चाओयाङ्ग-मण्डले चीनीय-विज्ञान-अकादमी-सम्बद्धेन प्रयोग-विद्यालयेन देशस्य प्रथमं "वैज्ञानिक-केबिनम्" निर्मितम् । तथा च उत्तमप्रदर्शनयुक्तं, पोर्टेबिलिटी च सह सुविधाजनकं, चलगृहं "वैज्ञानिकगोलगृहं" विकसितवान् । ते चलविज्ञानशिक्षा अभिनव-अभ्यास-अन्तर्क्रियाशील-मञ्चाः सन्ति येषां आधाराणां आवश्यकता नास्ति तथा च परिसरस्य अन्तः अस्थायीरूपेण गन्तुं सुलभाः सन्ति ते एकीकृत-बुद्धिमान् डिजिटल-शिक्षण-फलकैः, विषय-शिक्षण-सामग्रीभिः, शिक्षण-सामग्रीभिः च सुसज्जिताः सन्ति, तथा च, शिक्षण-अन्तर्क्रियाशील-प्रयोगान् च कर्तुं शक्नुवन्ति भौतिकशास्त्रं, रसायनशास्त्रं, जीवविज्ञानम् इत्यादयः विषयाः। "विज्ञान गोलगृहम्" २० निमेषेषु निर्मितुं शक्यते तथा च कक्षायाः वातावरणं २ घण्टेषु परिनियोजितुं शक्यते प्रयोगात्मकपीठिका, डेस्क, कुर्सी च अतिरिक्तं, एतत् वैकल्पिकेन गुम्बजचलच्चित्रप्रदर्शनप्रणाल्या सह सुसज्जितं कर्तुं शक्यते, यत्... कक्षायां ४० छात्राः।
सेवाव्यापारमेलायां प्रतिभागिनः "विज्ञानकेबिन्" इत्यत्र ५ तः १० निमेषान् यावत् फलानां डीएनए-निष्कासनप्रयोगानाम् अनुभवं कर्तुं, डीएनए-हारं निर्मातुं, "विज्ञान-गोलगृहम्"-प्रतिरूपं द्रष्टुं, "विज्ञान-गोलगृहम्"-निर्माण-प्रक्रियाम् अवलोकयितुं च शक्नुवन्ति
तदतिरिक्तं चाओयाङ्गमण्डले मण्डले सर्वेषां कर्मचारिणां वैज्ञानिकशिक्षापाठ्यक्रमव्यवस्था अपि प्रदर्शिता भविष्यति।
आँकडानि दर्शयन्ति यत् वर्तमानकाले चाओयांग् इत्यनेन 21 प्राथमिकमाध्यमिकशिक्षासमूहाः स्थापिताः, येषु 80% तः अधिकाः सार्वजनिकप्राथमिकमाध्यमिकविद्यालयाः सन्ति; top innovative talent training system to lead the district's schools वैज्ञानिकशिक्षायाः कृते एकां नूतनां पाठ्यक्रमव्यवस्थां निर्मायताम् यत् "एकीकरणे विस्तारे च समानं ध्यानं ददाति, शैक्षणिकपदार्थान् संयोजयति, कक्षायां विद्यालयात् परं च कक्षाः एकीकृत्य, विषयाभ्यासे च केन्द्रीभवति पाठ्यक्रमस्य आपूर्तिप्रतिरूपं समृद्धं करोति, विज्ञानशिक्षापाठ्यक्रमपरिदृश्यानां विस्तारं करोति, सर्वेषां छात्राणां संसाधनं च व्यक्तिगतं उच्चगुणवत्तायुक्तं विज्ञानशिक्षां प्रदाति। सेवाव्यापारमेलायां बीजिंगबैशी मध्यविद्यालयः, बीजिंगमध्यविद्यालयः इत्यादयः विद्यालयाः स्वस्य वैज्ञानिकशिक्षाव्यवस्थां शैक्षिकसाधनं च प्रदर्शयिष्यन्ति।
सम्पादक मियाओ चेन्क्सिया
झाई योंगजुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया