समाचारं

स्नूकर सऊदी मास्टर्स् मैच रिपोर्ट् : क्वार्टर्फाइनल् मध्ये त्रयः राजानः मिलन्ति, जिओटे १,०००-शॉट्-अभिलेखं कृतवान्!

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य चतुर्थे दिने सायंकाले सऊदी-मास्टर्स्-क्लबः षष्ठे मेल-दिने घोर-स्पर्धायाः आरम्भं कृतवान् । १९ वादने क्रीडायां स्थितिः तुल्यकालिकरूपेण स्थिरः आसीत्, तत्र कोऽपि दुःखः नासीत् । त्रयः तारकाः खिलाडयः - ट्रम्पः, राबर्टसनः च सर्वे सहजतया ६-१ इति स्कोरेन विजयं प्राप्तवन्तौ, मर्फी तु स्लेसरं ६-३ इति स्कोरेन पराजितवान्, द्वयोः पक्षयोः अभिलेखं २ विजयाः २ हानिः च इति पुनः लिखितवान् मर्फी स्वस्य करियरस्य १०० स्ट्रोक् भङ्गं कर्तुं केवलं ४ स्ट्रोक् दूरम् अस्ति सः अस्मिन् स्पर्धायां हिगिन्सस्य ९९८ स्ट्रोक् अतिक्रम्य ओ'सुलिवन् इत्यस्य अनन्तरं द्वितीयः खिलाडी भवितुम् अर्हति यः एतां महतीं उपलब्धिं सम्पन्नं करिष्यति।

गतरात्रौ क्रीडायां प्रशंसकाः वु यिजे इत्यस्य सम्मुखे विश्वस्य प्रथमक्रमाङ्कस्य जिओ टे इत्यस्य उतार-चढावस्य साक्षिणः अभवन् । सः आरम्भे ०-४ पृष्ठतः पतितः, विपत्तौ इव आसीत्, परन्तु विरामस्य अनन्तरं सः स्वस्थः भूत्वा ५ क्रमशः क्रीडाः जित्वा विजयं सफलतया अतिक्रान्तवान् अद्यतनस्य द्वन्द्वयुद्धे सः पूर्णतया सज्जः भूत्वा 100 आघातान् भग्नवान् तथा च 100 आघातानां कुलः स्कोरः 996 प्राप्तवान्, तस्य च हिगिन्सं अतिक्रमितुं अवसरः प्राप्तः प्रतिसहस्रशॉट् १०० स्ट्रोक् भङ्गस्य ऐतिहासिकं सफलतां प्राप्तुं।

तस्मिन् एव काले राबर्टसनः उत्तमं प्रदर्शनं कृतवान्, एकस्मिन् स्ट्रोक् मध्ये १४१ अंकाः ९५ अंकाः च प्राप्तवान्, गैरी विल्सनं ६-१ इति स्कोरेन पराजितवान्, तस्य षट् क्रमशः विजयैः ५०,००० पाउण्ड् बोनस् अपि प्राप्तवान् क्रमाङ्कनम् । अस्मिन् क्रीडने मर्फी एकं शतक-विरामं षट् ५०-प्लस्-शॉट् च योगदानं दत्तवान्, अन्ते च ६-३ इति स्कोरेन विजयं प्राप्तवान् यद्यपि स्लेसरः अपि द्वयोः शॉट्-मध्ये १००-विरामं कृतवान् तथापि सः पराजयं रक्षितुं असमर्थः आसीत्

तदतिरिक्तं जिओ गुओडोङ्ग-डोनाल्डसन-योः मध्ये अद्यापि मेलनं प्रचलति । सम्प्रति चीनीयक्रमाङ्कने उपविजेता जिओ गुओडोङ्गः डिङ्ग जुन्हुई इत्यस्य नेमेसिस् इत्यस्य २-४ इति स्कोरेन पश्चात् अस्ति, तस्य च तीव्रपरीक्षायाः सामनां कुर्वन् अस्ति । यदि सः पुनरागमनं प्राप्तुम् इच्छति, क्वार्टर्-फाइनल्-पर्यन्तं गन्तुं च इच्छति तर्हि सः चमत्कारस्य आशां कर्तुं अर्हति ।