समाचारं

वोल्वो "बृहत् समायोजनस्य" योजनां करोति! सर्वतोमुखविद्युत्करणं मन्दं कुर्वन्तु तथा च लघुसंकरस्य प्लग-इन् संकरस्य च विकासं त्वरितं कुर्वन्तु

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव विदेशेषु संचारमाध्यमेषु नूतने...वोल्वो xc90आदर्शप्रक्षेपणस्य पूर्वसंध्यायां,वोल्वोब्राण्ड् आधिकारिकतया घोषितवान् यत् सः स्वस्य विद्युत्करणस्य लक्ष्यं समायोजयति। २०३० तमे वर्षे ब्राण्डस्य ९०% तः १००% यावत् वाहनानां विद्युत्करणं भविष्यति इति सूचना अस्ति; तस्मिन् एव काले वोल्वो इत्यनेन परिवर्तनस्य कारणं "बाजारस्य स्थितिः" इति अपि उक्तं तथा च ब्राण्ड् "सर्वविद्युत्प्रति प्रतिबद्धः" एव अस्ति इति उक्तवान्, द्वितीयत्रिमासे २६% विक्रयः विद्युत्वाहनानां कृते अभवत्, यदा तु ४८% मृदुसंकरवाहनानां कृते अभवत् अथवा प्लग-इन् विद्युत् संकर वाहन।

ज्ञातं यत् वोल्वो काराः "सन्तुलितं उत्पादविभागं सुनिश्चित्य सर्वविद्युत्भविष्यस्य सेतुनिर्माणं" कर्तुं प्लग-इन्-संकर-माडल-मृदु-संकर-माडल-विकासं निरन्तरं करिष्यति ब्राण्ड्-अधिकारिणः अपि अवदन् यत् चार्जिंग-अन्तर्निर्मितस्य अपेक्षितापेक्षया मन्दतर-प्रसारणस्य, केषुचित् विपण्येषु सर्वकारीय-प्रोत्साहनस्य रद्दीकरणस्य, विद्युत्-वाहनानां उपरि अद्यतनशुल्कस्य कारणेन अनिश्चिततायाः च कारणेन एषः परिवर्तनः आवश्यकः अस्ति तस्मिन् एव काले उत्तरस्य एतदपि तात्पर्यं यत् वोल्वो भविष्ये विदेशेषु विपण्येषु किञ्चित् मॉडल् उत्पादनक्षमता स्थानान्तरयितुं शक्नोति ।

वोल्वो-सङ्घस्य मुख्यकार्यकारी जिम रोवान् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, "अस्माकं दृढतया विश्वासः अस्ति यत् अस्माकं भविष्यं विद्युत् अस्ति यतोहि विद्युत् उत्तमं वाहनचालन-अनुभवं प्रदाति तथा च उन्नत-प्रौद्योगिकीनां उपयोगस्य सम्भावनां वर्धयति, तस्मात् समग्रग्राहक-अनुभवे सुधारः भवति न रेखीयः भविष्यति, ग्राहकाः, विपणयः च भिन्नवेगेन तत् स्वीकुर्वन्ति” इति ।