समाचारं

युक्रेनस्य मन्त्रिमण्डले कार्मिकपरिवर्तनस्य विषये ज़ेलेन्स्की वदति : नूतनशक्तिः आवश्यकी अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ५.एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं ४ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की युक्रेनमन्त्रिमण्डले हाले कृते कार्मिकपरिवर्तनस्य विषये चर्चां कुर्वन् अवदत् यत् (सरकारस्य) नूतनजीवनशक्तिः आवश्यकी अस्ति।

समाचारानुसारं यदा ज़ेलेन्स्की तस्मिन् दिने कीवनगरे आगन्तुकेन आयरिशप्रधानमन्त्री हैरिस् इत्यनेन सह संयुक्तं पत्रकारसम्मेलनं कृतवान् तदा एकः संवाददाता हाले युक्रेनसर्वकारस्य पुनर्गठनस्य विषये, युक्रेनदेशस्य पूर्वविदेशमन्त्री कुलेबा इत्यस्य भविष्यस्य विषये च पृष्टवान् यः सद्यः एव राजीनामा दत्तवान्।

डेटा मानचित्रः यूक्रेनस्य राष्ट्रपतिः जेलेन्स्की।

"अस्माकं नूतनशक्तिः आवश्यकी" इति ज़ेलेन्स्की अवदत्, "तेषु केचन पञ्चवर्षेभ्यः अस्माकं मन्त्रिणः सन्ति" इति ।

स्थानीयसमये ४ सितम्बर् दिनाङ्के युक्रेनदेशस्य वर्खोव्ना राडा इत्यनेन युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य राजीनामा प्राप्तः । तदतिरिक्तं उज्बेकिस्तानस्य सामरिक-उद्योगमन्त्री कामिशिन्, न्यायमन्त्री मारिउस्का, पारिस्थितिकीमन्त्री स्ट्रेलिका च इत्यादयः बहवः वरिष्ठाः अधिकारिणः अपि स्वस्य त्यागपत्रं प्रदत्तवन्तः

दत्तांशमानचित्रम् : कुलेबा ।

रायटर्स् इत्यनेन सूचितं यत् जेलेन्स्की तस्य दलेन सह अमेरिकादेशं गन्तुं पूर्वं घरेलुव्यवस्थां पुनः स्थापयितुं सेप्टेम्बरमासे अमेरिकादेशं गन्तुं पूर्वं एतानि पदस्थानानि पूरयितुं शक्नुवन्ति। ज़ेलेन्स्की इत्यनेन पूर्वं उक्तं यत् सः अमेरिकीराष्ट्रपतिं जो बाइडेन् इत्यस्मै "विजययोजनां" प्रस्तौति इति आशास्ति।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् युक्रेन-संकटस्य प्रारम्भात् आरभ्य ज़ेलेन्स्की इत्यनेन बहुवारं कार्मिक-समायोजनस्य आदेशः दत्तः । परन्तु प्रचलति सर्वकारीय-पुनर्व्यवस्थापनं युक्रेन-देशस्य नेतृत्वस्य महत्त्वपूर्णं "संशोधनम्" अस्ति, पुनर्स्थापनस्य परिमाणं च केषाञ्चन पर्यवेक्षकाणां "आश्चर्यं" जनयति