समाचारं

ज़ेलेन्स्की कथयति यत् सः कब्जाकृतं रूसीक्षेत्रं अनिश्चितकालं यावत् "धारयिष्यति" इति क्रेमलिन् प्रतिवदति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिकीमाध्यमेभ्यः साक्षात्कारे अवदत् यत् सः अनिश्चितकालं यावत् रूसीक्षेत्रस्य "रक्षणं" करिष्यति इति। तस्य प्रतिक्रियारूपेण रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः स्थानीयसमये ४ सितम्बर् दिनाङ्के अवदत् यत् एतत् वक्तव्यं "कीव-शासनस्य स्वरूपं उजागरयति" तथा च "अस्माकं स्वमार्गेण गत्वा विशेषसैन्यकार्यक्रमस्य मिशनं पूर्णं कर्तव्यम्" इति

राष्ट्रियप्रसारणनिगमस्य (nbc) सितम्बर्-मासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ज़ेलेन्स्की-इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् युक्रेन-देशः रूस-देशं वार्ता-मेज-स्थाने उपविष्टुं बाध्यं कर्तुं प्रयत्नरूपेण स्वस्य कब्जं कृत्वा रूस-क्षेत्रं अनिश्चितकालं यावत् "धारणं" कर्तुं योजनां कुर्वन् अस्ति . युक्रेनदेशः अधिकं रूसीक्षेत्रं ग्रहीतुं योजनां करोति वा इति चर्चां कर्तुं न शक्नोति इति अपि सः अवदत्।

रूसीमाध्यमानां "life.ru" इत्यस्य अनुसारं, ज़ेलेन्स्की इत्यस्य उपरिष्टात् टिप्पण्याः प्रतिक्रियारूपेण पेस्कोवः पूर्वीय-आर्थिक-मञ्चस्य समये ४ सितम्बर् दिनाङ्के, स्थानीयसमये, मीडिया-सङ्घस्य प्रतिक्रियाम् अददात्, यत् कीव-शासनेन स्वस्य यथार्थस्वभावं उजागरितम् अस्ति, "ते" इति योजना च अस्ति स्वमार्गेण गच्छन्ति, विशेषसैन्यकार्यक्रमस्य कार्यं पूर्णं कर्तुं अस्माभिः अपि स्वमार्गेण गन्तव्यम्” इति ।

पेस्कोवः रूसदेशः निश्चितरूपेण स्वलक्ष्यं साधयिष्यति इति बोधितवान् ।

एनबीसी-समाचारस्य अनुसारं गतमासे युक्रेनदेशस्य सशस्त्रसेनाभिः रूसदेशस्य कुर्स्क्-प्रदेशे आक्रमणं कृतम् । युक्रेनदेशः रूसस्य सहस्राणि वर्गकिलोमीटर्-क्षेत्रं नियन्त्रितवान् इति दावान् करोति ।

रूसदेशस्य आक्रमणस्य एकं लक्ष्यं रूसदेशं युक्रेनदेशात् विशेषतः पूर्वीययुक्रेनदेशात् स्वसैनिकं निष्कासयितुं बाध्यं कर्तुं इति ज़ेलेन्स्की इत्यनेन दावितं सः दर्शितवान् यत् रूसदेशेन युक्रेनदेशात् कुर्स्कदेशं प्रति ६०,००० सैनिकाः स्थानान्तरिताः, परन्तु पूर्वीययुक्रेनदेशस्य पोक्रोव्स्क्-नगरस्य परितः सैनिकानाम् संख्यायां महती न्यूनता न अभवत्

एनबीसी-प्रतिवेदने उल्लेखितम् यत् पूर्वीय-युक्रेन-देशे यथा यथा युक्रेन-सेना संकुचति तथा तथा रूसी-सेना क्रमेण डोनेट्स्क-क्षेत्रस्य प्रमुखं केन्द्रं पोक्रोव्स्क्-नगरं, समीपस्थं टोलेत्स्क्-नगरं च जप्तवती अस्ति

रूसस्य रक्षामन्त्रालयेन चतुर्थे स्थानीयसमये घोषितं यत् रूसस्य "केन्द्रीय" समूहसैनिकाः "सक्रियकार्यक्रमैः" डोनेट्स्कक्षेत्रे कार्लोव्का-बस्तीयाः पूर्णतया नियन्त्रणं कृतवन्तः "पूर्वीय" समूहस्य सैनिकाः डोनेट्स्क्-प्रदेशे प्लेचिस्टोव्का-बस्तीयाः नियन्त्रणं कृतवन्तः ।

रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् द्वितीयदिने अवदत् यत् पूर्वीययुक्रेनदेशे रूसीसेना पूर्वस्मात् अपि द्रुततरं प्रगतिम् करोति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।