समाचारं

सम्पूर्णे बोर्डे एकः फ्लैश-दुर्घटना, ७५,००० तः अधिकाः जनाः स्वपदं परिसमाप्तवन्तः, बिटकॉइन-एटीएम-धोखाधड़ी च उच्छ्रितः अस्ति...

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पूर्णे जालपुटे परिसमाप्तस्थानानां संख्या ७५,००० अतिक्रान्तवती ।

४ सेप्टेम्बर् दिनाङ्के विपणेन दर्शितं यत् विगत २४ घण्टेषु बिटकॉइन ५% अधिकं न्यूनीकृतम्, ततः तस्य काश्चन हानिः पुनः प्राप्ता । प्रेससमये विगत २४ घण्टेषु बिटकॉइन ४% अधिकं न्यूनीकृत्य ५६,५६३ डॉलरं यावत् अभवत् । एथेरियम इत्यादयः अन्ये प्रमुखाः मुद्राः अपि पतिताः ।

उल्लेखनीयं यत् सितम्बर्-मासस्य ३ दिनाङ्के १२ स्पॉट् बिटकॉइन-विनिमय-व्यापार-निधिषु (etfs) सञ्चित-शुद्ध-बहिर्वाहः २८७.८ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां कृते अभवत्, यत् विगतचतुर्मासेषु सर्वाधिकं एकदिवसीय-बहिर्वाहं निर्धारितवान् तेषु फिडेलिटी इत्यस्य एफबीटीसी इत्यनेन बहिर्वाहस्य नेतृत्वं कृतम्, यत्र १६२.३ मिलियन अमेरिकी डॉलरस्य बहिर्वाहः अभवत् ।

बिटकॉइन एकमासस्य न्यूनतमं स्तरं प्राप्नोति

आर्थिकदृष्टिकोणस्य चिन्तायां वैश्विकनिधिः अधिकजोखिमसम्पत्त्याः पलायनं कुर्वन् अस्ति इति कारणेन बिटकॉइन एकमासस्य न्यूनतमं स्तरं प्राप्तवान्। ४ सेप्टेम्बर् दिनाङ्के विपणेन दर्शितं यत् विगत २४ घण्टेषु बिटकॉइन ५% अधिकं न्यूनीकृतम्, ततः तस्य काश्चन हानिः पुनः प्राप्ता । प्रेससमये विगत २४ घण्टेषु बिटकॉइन ४% अधिकं न्यूनीकृत्य ५६,५६३ डॉलरं यावत् अभवत् ।

एतस्मिन् समये एथेरियम इत्यादयः अन्ये प्रमुखाः मुद्राः अपि पतिताः ।

कोइन्ग्लास्-दत्तांशैः ज्ञायते यत् विगत-२४ घण्टेषु ७५,००० तः अधिकाः जनाः सम्पूर्णे जालपुटे स्वपदं परिसमापनं कृतवन्तः, कुलपरिसमापनराशिः २० कोटि अमेरिकी-डॉलर्-पर्यन्तं अभवत्

उल्लेखनीयं यत् गतमासे जुलैमासस्य अमेरिकी-गैर-कृषि-वेतनसूची-आँकडानां अपेक्षाभ्यः महत्त्वपूर्णतया न्यूनतायाः अनन्तरं अगस्त-मासस्य ४ दिनाङ्के समाप्तसप्ताहे बिटकॉइनस्य मूल्यं १४% अधिकं न्यूनीकृत्य ५७,००० डॉलरं यावत् अभवत्, ततः परं ftx-व्यापारस्य सर्वाधिकं दुर्गतिः अभवत् 2022. पतनस्य अनन्तरं साप्ताहिकं बृहत्तमं क्षयः। अगस्तमासस्य ५ दिनाङ्के एकदा बिटकॉइनस्य मूल्यं ४९,००० डॉलरात् न्यूनं जातम् ।

अगस्तमासस्य अमेरिकी-अ-कृषि-वेतनसूची-दत्तांशः शुक्रवासरे प्रकाशितः भविष्यति, व्यापारिणः च तस्य आँकडानां निकटतया निरीक्षणं कुर्वन्ति यत् अर्थव्यवस्था अधिकं मन्दं भवति वा इति। अगस्तमासस्य आरम्भे यत् घटितं तस्य पुनरावृत्तिः इति विषये क्रिप्टोमुद्राविपणः अतीव चिन्तितः अस्ति।

तरलताप्रदातृसंस्थायाः आर्बेलोस् मार्केट्स् इत्यस्य व्यापारस्य प्रमुखः शॉन् मेक्नुल्टी इत्यनेन उक्तं यत् विकल्पबाजारे बिटकॉइनस्य क्षयस्य विरुद्धं हेजिंगस्य माङ्गल्यं वर्धते, भवेत् तत् आगामिनि अमेरिकीरोजगारदत्तांशस्य अनन्तरं कालखण्डस्य कृते वा तदनन्तरं नवम्बरमासस्य राष्ट्रपतिनिर्वाचनस्य कृते वा। “अस्माभिः बिटकॉइन-विकल्पेषु अधो-क्रय-रुचिस्य पुनरुत्थानं पश्यामः, विशेषतः $५५,०००-मूल्यानां मूल्य-दत्तांशस्य उपरि” इति सः अवदत् ।

स्पॉट् बिटकॉइन ईटीएफ शुद्धबहिः प्रवाहः ४ मासस्य उच्चतमः अभवत्

क्रिप्टोमुद्राबाजारेषु सावधानीपूर्वकं उद्घाटनस्य प्रवृत्तिः हालदिनेषु बिटकॉइन-विनिमय-व्यापार-निधिभ्यः निरन्तर-बहिर्वाहेषु अपि प्रतिबिम्बिता अस्ति

sosovalue इत्यस्य आँकडानुसारं, blackrock’s ibit तथा fidelity’s fbtc सहितं 12 spot bitcoin exchange-traded funds (etfs) इत्यनेन 5 पर्यन्तं व्यावसायिकदिनानि यावत् धनस्य शुद्धबहिःप्रवाहः अभवत्, तथा च 5 तमे दिने सञ्चितशुद्धबहिःप्रवाहराशिः 7.65 अरब डॉलरात् अधिका अभवत् . अस्मात् पूर्वं सर्वेषां स्पॉट् बिटकॉइन-विनिमय-व्यापारित-निधिषु अष्टदिनानि यावत् शुद्ध-आयातस्य अनुभवः अभवत्, यत्र सञ्चित-शुद्ध-आयः ७५३ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां भवति स्म विगतपञ्चदिनेषु कुलबहिःप्रवाहाः पूर्वं निरन्तरं प्रवाहं अतिक्रान्तवन्तः।

(12 स्पॉट् बिटकॉइन विनिमय-व्यापारित-निधिषु कुल-निधि-प्रवाहस्य बहिर्वाह-प्रवृत्तेः च स्रोतः: sosovalue)

ज्ञातव्यं यत् सेप्टेम्बर्-मासस्य ३ दिनाङ्के १२ ईटीएफ-संस्थासु २८७.८ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां सञ्चित-शुद्ध-बहिर्वाहः अभवत्, येन विगत-चतुर्मासेषु सर्वाधिकं एकदिवसीय-बहिर्वाहः निर्धारितः तेषु फिडेलिटी इत्यस्य एफबीटीसी इत्यनेन बहिर्वाहस्य नेतृत्वं कृतम्, यत्र १६२.३ मिलियन अमेरिकी डॉलरस्य बहिर्वाहः अभवत् । ग्रेस्केल् इत्यस्य जीबीटीसी इत्यस्य बहिर्वाहः क्रमशः ५०.४ मिलियन अमेरिकीडॉलर्, बिट्वाइस् इत्यस्य बीआईटीबी तथा कैथी वुड् इत्यस्य एआरकेबी इत्येतयोः बहिर्वाहः क्रमशः २५ मिलियन अमेरिकी डॉलरः, ३३.६ मिलियन अमेरिकी डॉलरः च अभवत् ।

बिटकॉइन एटीएम धोखाधड़ी उच्छ्रितः अस्ति

अमेरिकी संघीयव्यापारआयोगेन (ftc) मंगलवासरे प्रकाशितस्य प्रतिवेदनस्य अनुसारं बिटकॉइन स्वचालित-टेलर-यन्त्राणां (atms) सम्बद्धानां वित्तीय-धोखाधड़ी-घटनानां मध्ये अत्यन्तं वृद्धिः अभवत्, येन जनचिन्ता उत्पन्ना अस्ति। बिटकॉइन-टेलर-यन्त्राणि इति नाम्ना प्रसिद्धानि एते उपकरणानि प्रायः सुविधा-भण्डारेषु, बार-स्थानेषु, गैस-स्थानकेषु अन्येषु स्थानेषु च स्थितानि सन्ति, परन्तु ते पारम्परिक-एटीएम-सदृशाः दृश्यन्ते, परन्तु उपयोक्तारः मुख्यतया नगदं निष्कासयितुं न अपितु क्रिप्टोमुद्रायाः क्रयणविक्रयणाय एतानि उपयुञ्जते

२०२३ तमे वर्षे उपभोक्तृभिः बिटकॉइन-एटीएम-मध्ये धोखाधड़ीयाः कारणात् ११४ मिलियन-डॉलर्-पर्यन्तं हानिः अभवत्, यत् पूर्ववर्षत्रयस्य तुलने प्रायः ९००% वृद्धिः अभवत् । अस्मिन् वर्षे प्रथमार्धे ६६ मिलियन डॉलरं यावत् हानिः अभवत्, यत् दर्शयति यत् एषा प्रवृत्तिः निरन्तरं वर्धते, जनानां औसतेन १०,००० डॉलरस्य हानिः अभवत् ।

अमेरिकीव्यापारऋणमूल्याङ्कनसंस्थायाः बेटर बिजनेस ब्यूरो इत्यस्य आँकडानुसारं क्रिप्टोमुद्रासम्बद्धाः घोटालाः सर्वाधिकसामान्यवित्तीयघोटालासु अन्यतमाः अभवन् अपराधिनः प्रायः वृद्धान् उपभोक्तृन् लक्ष्यं कुर्वन्ति, ftc इत्यनेन ज्ञापितं यत् ६० वर्षाणि अपि च अधिकानि आयुषः जनाः कनिष्ठानां जनानां अपेक्षया बिटकॉइन एटीएम धोखाधड़ीं त्रिगुणाधिकं प्राप्नुवन्ति

एकस्मिन् विशिष्टे bitcoin atm घोटाले, घोटालेबाजः दावान् कर्तुं शक्नोति यत् ग्राहकस्य सङ्गणकं हैक् कृतम् अस्ति, अथवा ग्राहकस्य बैंकखातं मादकद्रव्यस्य तस्करीयां वा धनशोधनं वा सम्बद्धम् अस्ति। ते साहाय्यं कर्तुं समर्थाः इति दावान् कुर्वन्ति - ग्राहकाः तेषां निर्देशान् सम्यक् अनुसरणं कुर्वन्तु इति शर्तेन। घोटाला-रणनीतिषु ftc, आन्तरिकराजस्वसेवा (irs) अथवा अन्येषां सर्वकारीय-एजेन्सीनां प्रतिनिधिभिः सह सम्पर्कस्य अभिनयः अपि अन्तर्भवितुं शक्नोति ।

ftc इत्यनेन स्पष्टीकृतं यत् अस्मिन् क्षणे घोटालाबाजः पीडितेः निर्देशं दास्यति यत् सः बैंकात् नगदं निष्कास्य समीपस्थं बिटकॉइन एटीएम गन्तुं शक्नोति। ते पाठसन्देशद्वारा पीडिते qr कोडं प्रेषयिष्यन्ति, यन्त्रे तत् स्कैन कृत्वा धनं प्रत्यक्षतया घोटालेबाजस्य क्रिप्टो बटुके स्थानान्तरितं भविष्यति।

ftc इत्यस्य सारांशः चेतावनीम् अयच्छत् यत् “यः कोऽपि वदति यत् भवतां धनस्य रक्षणार्थं वा समस्यानां समाधानार्थं वा bitcoin atm इत्यस्य उपयोगः आवश्यकः इति विश्वासं कुरुत वास्तविकव्यापाराः सर्वकारीयसंस्थाः च कदापि एतत् न कुर्वन्ति-यः कोऽपि करोति सः घोटालाबाजः अस्ति।”.