समाचारं

अमेरिकीमाध्यमाः : चीनदेशे टेस्ला-संस्थायाः विक्रयः अस्मिन् वर्षे अगस्तमासे सर्वोत्तमः अभवत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] the wall street journal इत्यनेन तृतीये उक्तं यत् चीन-आटोमोबाइल-विक्रेता-सङ्घस्य यात्रीकार-बाजार-सूचना-संयुक्त-शाखाद्वारा प्रकाशितेन नवीनतम-प्रारम्भिक-आँकडेन ज्ञातं यत् टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्टरी-इत्यनेन अगस्त-मासे ८६,६९७ वाहनानि वितरितानि, यत् १७% वृद्धिः मासे मासे % आन्तरिकविक्रयः ६३,००० वाहनानां आसीत्, अस्मिन् वर्षे नूतनं घरेलुमासिकविक्रयविक्रमं स्थापितवान्, यत्र मासे मासे ३७% वृद्धिः अभवत्
समाचारानुसारं चीनदेशे अगस्तमासे टेस्ला-संस्थायाः विक्रयः वर्धितः, चीनसर्वकारेण च पुरातनकारानाम् स्थाने विद्युत्-अथवा संकर-वाहनानां कृते अनुदानं वर्धितम्, येन विश्वस्य बृहत्तमे विद्युत्-वाहन-विपण्ये माङ्गल्यं वर्धितम् सीएमबी इन्टरनेशनल् इत्यस्य आँकडानुसारं चीनस्य तृतीयस्तरीयनगरेषु अस्मिन् वर्षे जुलैमासे टेस्ला इत्यस्य वितरणस्य मात्रायां वर्षे वर्षे ७८% वृद्धिः अभवत्, तथा च हाङ्गझौ, नानजिंग् इत्यादिषु द्वितीयस्तरीयनगरेषु अपि विक्रयः ४७% वर्धितः
परन्तु अगस्तमासे चीनदेशे टेस्ला-संस्थायाः विक्रयवृद्धिः अद्यापि चीनदेशस्य मुख्यप्रतियोगिभ्यः पृष्ठतः एव आसीत् । चीनदेशस्य विद्युत्कारविशालकायस्य byd इत्यस्य अगस्तमासस्य विक्रयः वर्षे वर्षे ३५% वर्धमानः ३७०,८५४ वाहनानां कृते अभवत्, यत् एतत् अभिलेखात्मकं उच्चतमं मासम् अपि अभवत् यदा कम्पनी ३००,००० तः अधिकानि वाहनानि विक्रीतवती अस्ति तदतिरिक्तं अस्मिन् वर्षे जुलैमासे प्रकाशितेन टेस्ला-संस्थायाः द्वितीयत्रिमासिकवित्तीयप्रतिवेदने ज्ञातं यत् विक्रयवर्धनार्थं मूल्यकटनम्, न्यूनव्याजवित्तपोषणम् इत्यादीनां उपायानां अभावेऽपि त्रैमासिकस्य कम्पनीयाः लाभः अद्यापि वर्षे वर्षे ४५% न्यूनः अभवत्
रायटर्स् इत्यनेन तृतीये दिने विषये परिचितानाम् उद्धृत्य उक्तं यत् टेस्ला २०२५ तमस्य वर्षस्य अन्ते चीनदेशे मॉडल् वाई कारस्य षड्सीटरसंस्करणस्य उत्पादनं आरभ्य भिन्न-भिन्न-आवश्यकताभिः सह अधिकान् उपभोक्तृन् आकर्षयितुं योजनां करोति। (झेन् क्षियाङ्ग) २.
प्रतिवेदन/प्रतिक्रिया