समाचारं

दक्षिणवायुः, उत्तरप्रकाशः, उदग्रः हरितशक्तिः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : दक्षिणवायुः उत्तरप्रकाशः च हरितगतिशक्तिः उच्छ्रिताः सन्ति
आर्थिक दैनिक संवाददाता qiao wenhui
सिन्जियाङ्ग-नगरस्य उरुम्की-नगरस्य दबन्चेङ्ग-मण्डले गच्छन् पवनचक्रेण सर्वाधिकं दृश्यं भवति । तियानशान-पर्वतस्य बोग्डा-शिखरस्य पृष्ठभूमितः पवनचक्राणि पार्श्वे पार्श्वे तिष्ठन्ति, येषु विशालाः कटकाः वायुना परिभ्रमन्ति, येन एतत् अद्भुतं दृश्यं भवति दबन्-नगरे पवनचक्की-सरण्याः भिन्नाः, मिडोङ्ग-मण्डलस्य बेइशावो-क्षेत्रे, प्रकाश-विद्युत्-पटलाः नील-समुद्रवत् "हस्तं धारयन्ति"
उरुमकी पवन-सौर-सम्पदां समृद्धम् अस्ति, यत्र "दक्षिण-वायुः उत्तर-प्रकाशः च" इति वितरण-प्रकारः अस्ति उत्तरदिशि द्विकोटिकिलोवाट् यावत् भवति । अन्तिमेषु वर्षेषु उरुम्की-नगरेण सफलतायाः अन्वेषणं त्वरितम् अभवत्, हरितविकासस्य गतिः च निरन्तरं मुक्तः अस्ति । अस्मिन् वर्षे जुलैमासस्य अन्ते यावत् नगरेण ९९.३ मिलियनकिलोवाट् इत्येव कुलजालसम्बद्धा नूतना ऊर्जा स्थापिता क्षमता निर्मितवती, यत् गतवर्षस्य प्रथमसप्तमासेषु गतवर्षस्य समानकालस्य तुलने प्रायः १.१ गुणाधिकम् अभवत् नगरेण ५.१७ मिलियन किलोवाट् इत्यस्य जालसम्बद्धा नूतना ऊर्जाक्षमता निर्मितवती आसीत्, यत् वर्षेषु नूतनानां ऊर्जास्रोतानां कुलस्थापितां क्षमताम् अतिक्रान्तवती आसीत्
"गतवर्षे उरुमकी-नगरस्य नवीन-ऊर्जा-स्थापिता क्षमता ऐतिहासिककालपर्यन्तं ताप-शक्तिं अतिक्रान्तवती । नवीन-ऊर्जा-उपकरणैः स्थानीयीकृत-सामूहिक-उत्पादनं प्राप्तम्, तथा च उरुमकी-संस्थायाः उपनिदेशकः लियू-अन्पेङ्ग्-इत्यस्य हरित-शक्तिः, हरित-उद्योगानाम्, हरित-नगरानां च निर्माणं त्वरितम् अस्ति नगरपालिकाविकाससुधारआयोगेन उक्तं यत् अग्रिमे चरणे वयं बृहत्पवनसौरसंसाधनानाम् बृहत्परिमाणविकासं उपयोगं च वर्धयिष्यामः, नवीनविद्युत्प्रणालीनां निर्माणं त्वरयिष्यामः, हरितस्य न्यूनकार्बनयुक्तस्य च औद्योगिकविकासस्य प्रवर्धनं त्वरयिष्यामः।
दबन्चेङ्ग-मण्डले स्थिता हुआडिया-उत्तर-झिन्जियांग-उरुमकी-१,०००,०००-किलोवाट्-पवन-प्रकाश-विद्युत्-परियोजना प्रथमा राष्ट्रिय-"शागेहुआङ्ग्"-बृहत्-परिमाणस्य पवन-प्रकाश-आधार-परियोजना अस्ति, या सिन्जियाङ्ग-नगरे पूर्णा अभवत्, ग्रिड्-सङ्गणकेन च सम्बद्धा अस्ति तथा च गतवर्षस्य जूनमासे विद्युत्-उत्पादनार्थं द्वौ समर्थक-ऊर्जा-भण्डारण-विद्युत्-केन्द्रौ निर्मितौ, जाल-सङ्गणकेन सह सम्बद्धौ च। अस्मिन् वर्षे प्रथमसप्तमासेषु परियोजनायाः कुलम् १.६८ अरब किलोवाट्-घण्टा विद्युत् उत्पादनं जातम् ।
"उन्नतपवनमापनप्रणालीस्थापनेन पवनटरबाइनाः पवनस्य सम्पर्कात् पूर्वं तदनुरूपं समायोजनं प्रतिक्रियाश्च कर्तुं शक्नुवन्ति, येन पवन ऊर्जायाः कुशलरूपान्तरणं प्राप्तुं शक्यते परियोजनायाः संचालनं कुर्वती कम्पनी co., ltd.
पवनस्य सूर्यस्य च अनुसरणस्य प्रक्रियायां उरुमकी इत्यनेन पवनक्षेत्रस्य परिवर्तनं उन्नयनं च, पवनचक्रस्य सघनव्यवस्था, पवनसौरसहकारिणां च नूतनानां विकासप्रतिमानानाम् कार्यान्वयनेन सुदृढं कृतम् अस्ति स्थानं, तया प्रति-इकाई-क्षेत्रं विकासस्य तीव्रता वर्धिता अस्ति तथा च क्षेत्रीय-संसाधन-उपयोग-दक्षतायां विद्युत्-उत्पादन-स्तरस्य च महती उन्नतिः अभवत्
हरितविद्युत्-अनुप्रयोगस्य परिमाणं विस्तारयितुं उरुमकी इत्यनेन औद्योगिकविकासस्य दिशायाः अनुरूपं नवीन ऊर्जा-भण्डारण-लिथियम-बैटरी-सेल-परियोजनायाः निर्माणार्थं xinjiang shengrui luyuan new energy co., ltd.-इत्यस्य परिचयः कृतः अस्ति अर्धचालक हीरकपरियोजनायाः निर्माणार्थं न्यू ऊर्जा कम्पनी लिमिटेड्। उरुमकी नगरपालिका उद्योगसूचनाप्रौद्योगिकीब्यूरो इत्यस्य उपनिदेशकः यिलहमजान् तुनियाज् इत्यनेन उक्तं यत् स्थानीयक्षेत्रं नवीन ऊर्जायाः सम्बद्धानां च उद्योगानां समन्वितविकासं प्रवर्धयति, उद्योगः परिवहनं च इत्यादीनां प्रमुखानां ऊर्जाग्राहकक्षेत्राणां हरितरूपान्तरणं महत्त्वपूर्णं कृतवान् विकासः।
पवन-सौर-संसाधनानाम् विकासेन नूतन-ऊर्जा-उपकरण-निर्माण-उद्योगस्य विकासः अपि प्रभावीरूपेण प्रवर्धितः अस्ति । गोल्डविण्ड् टेक्नोलॉजी कम्पनी लिमिटेड उरुमकी-नगरे स्थिता अस्ति, सिन्जियाङ्ग-नगरे गहनतया संलग्नः अस्ति, विश्वं दृष्ट्वा, तस्य व्यवसायः विश्वस्य अनेकेषु देशेषु क्षेत्रेषु च विस्तारितः अस्ति "झिन्जियांग-देशे गोल्डविण्ड्-प्रौद्योगिक्याः संचयी-उत्पादन-मूल्यं २२५.३ अरब-युआन्-पर्यन्तं प्राप्तम्, तथा च सिन्जियाङ्ग-नगरे संचयी-स्थापिता क्षमता २१.६७ मिलियन-किलोवाट्-पर्यन्तं प्राप्ता अस्ति श्रृङ्खलां सुदृढं कर्तुं पूरकं च कर्तुं १३ औद्योगिकशृङ्खलाकम्पनयः प्रवर्तन्ते, कम्पनी झिन्जियाङ्गनगरे निवसति, कच्चामालं, कास्टिंग्, संरचनात्मकभागाः, गियरबॉक्स इत्यादीनां निर्माणकम्पनीनां परिचयं निरन्तरं करिष्यति।
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया