समाचारं

“दशसहस्राणि जनाः झिन्जियाङ्गस्य विषये वदन्ति” इति गुआङ्गडोङ्गं गत्वा झिन्जियाङ्गस्य सुन्दरं कथां कथयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[“दशसहस्राणि जनाः झिन्जियाङ्गस्य विषये वदन्ति” गुआङ्गडोङ्ग-नगरे प्रवेशः] ।
सितम्बर्-मासस्य ३ दिनाङ्के "दशसहस्राणि जनाः झिन्जियाङ्ग-विषये वदन्ति" इति गुआङ्गडोङ्ग-साझेदारी-सम्मेलनस्य मुख्यस्थल-कार्यक्रमः ग्वाङ्गझौ-नगरे आयोजितः । आयोजने "झिन्जियांगस्य अवगमनं", "गुआङ्गडोङ्ग-झिन्जियांग-योः एकीकृतौ" तथा च "झिन्जियांगस्य भविष्यस्य संयुक्तरूपेण मानचित्रणं" इति त्रयाणां अध्यायानां परितः गोलमेजसंवादाः, वीडियोसंपर्काः च आयोजिताः , आर्थिकविकासः, राष्ट्रियविशेषताः, रीतिरिवाजाः, रीतिरिवाजाः च अत्र गहनं साझेदारी व्याख्या च प्रदत्ता, येन झिन्जियाङ्गस्य बहुसांस्कृतिक-मानवतावादी-भावनाः प्रदर्शिताः ।
ग्वाङ्गडोङ्ग-नगरे "दशसहस्राणि जनाः झिन्जियांग-विषये चर्चां कुर्वन्ति" इति साझेदारी-सत्रस्य मेजबानी झिन्जियाङ्ग-उयगुर्-स्वायत्तक्षेत्र-पार्टी-समितेः साइबर-अन्तरिक्ष-कार्यालयेन कृतम्, यस्य सह-आयोजकत्वं ग्वाङ्गडोङ्ग-प्रान्तीय-दल-समितेः साइबर-अन्तरिक्ष-कार्यालयेन, ग्वाङ्गडोङ्ग-प्रान्तीय-समकक्ष-समर्थन-मोर्चा-रेखायाः च सहआयोजितम् आसीत् झिन्जियाङ्ग कार्यस्य मुख्यालयः, दक्षिणसमाचारसंजालेन च आयोजितः। तस्मिन् एव दिने तृतीयस्य "दशसहस्राणि जनाः झिन्जियाङ्गस्य विषये वदन्ति" इति लघु-वीडियो-प्रतियोगितायाः पुरस्कारसमारोहः आयोजितः, "दशसहस्राणि जनाः झिन्जियाङ्ग-विषये वदन्ति" इति logo-इत्यस्य प्रकाशनं जातम्, चतुर्थः च "दशसहस्राणि जनाः वदन्ति" इति xinjiang" लघु-वीडियो-प्रतियोगितायाः आरम्भः अभवत् ।
ते झिन्जियाङ्गतः आगत्य गुआङ्गडोङ्ग-नगरे संघर्षं कुर्वन्ति
साझेदारी-समागमे सुप्रसिद्धः बास्केटबॉल-प्रशिक्षकः डु फेङ्गः स्वकथां साझां कृतवान् यत् स्वस्य प्रियस्य बास्केटबॉल-वृत्तेः कृते सः पञ्चदश-षोडश-वर्षीयः सन् गुआङ्गडोङ्ग-नगरम् आगतः, २८ वर्षाणि यावत् गुआङ्गडोङ्ग-नगरे कठिनं कार्यं कुर्वन् अस्ति अन्तिमेषु वर्षेषु डु फेङ्गः दीर्घकालं यावत् गुआङ्गडोङ्ग-जिन्जियाङ्ग-योः मध्ये क्रीडा-आदान-प्रदानार्थं प्रतिबद्धः अस्ति, विशेषतः बास्केटबॉल-विनिमयस्थानेषु, "फेङ्ग् फण्ड्" कप-युवा-बास्केटबॉल-क्रीडायाः आरम्भं च कृतवान् २०२३ तमे वर्षे प्रथमा बास्केटबॉल-प्रतियोगिता ग्वाङ्गझौ-नगरे भविष्यति । २०२४ तमे वर्षे स्पर्धायाः प्रथमः विरामः जियांग्मेन्-नगरस्य एन्पिङ्ग्-नगरे भविष्यति । डु फेङ्ग् इत्यनेन प्रकटितं यत् "फेङ्ग् फण्ड्" कपस्य द्वितीयः विरामः सितम्बरमासे काशगर, झिन्जियाङ्गनगरे भविष्यति। सः आशां प्रकटितवान् यत् बास्केटबॉल-प्रेमिणः अधिकाः किशोराः सम्मिलिताः भविष्यन्ति इति ।
सन याट्-सेन् विश्वविद्यालयस्य चीनविभागस्य प्राध्यापकः गुओ पिङ्गरु इत्यस्य जन्म, पालनपोषणं च झिन्जियाङ्ग-नगरे अभवत् । साझेदारी-समागमे सा स्वस्य गृहनगरस्य परिचयं सर्वेभ्यः कृतवती यत् "उरुम्की-नगरं यत्र अहं जातः, वर्धितः च । मम धारणानुसारं उरुम्की-नगरस्य आकाशः अतीव नीलः, खरबूजाः अतीव मधुराः, हिमः च अतीव गुरुः अस्ति winter!" अस्मिन् वर्षे, चलचित्रं दूरदर्शनं च "my altay" इति कार्यं उद्योगे अतीव लोकप्रियं जातम्, गुओ पिङ्गरु च एतेन अतीव स्पृष्टः अभवत् । सा अवदत् यत् झिन्जियाङ्गस्य विषये कृतयः वृत्तात् बहिः गन्तुं शक्नुवन्ति इति कारणद्वयं वर्तते प्रथमं, साहित्यिककृतीषु सांस्कृतिकप्रतीकत्वेन जनानां “काव्यस्य दूरीयाश्च” आकांक्षां पूरयति एकतः सत्साहित्यं विशेषतया विशिष्टकथानां माध्यमेन जनान् चालयितुं शक्नोति।
ते पर्वतं समुद्रं च लङ्घ्य झिन्जियाङ्गं प्रति त्वरितम् अगच्छन्
गुआंगडोङ्ग प्रान्तीयजनसर्वकारस्य सामान्यकर्तव्यकार्यालयस्य निदेशकः जिओ कैमिंग् सार्धत्रिवर्षं यावत् काशगरनगरे कार्यं कृतवान् सः झिन्जियाङ्गस्य सहायतायाः विषये स्वस्य अनुभवं अन्वेषणं च चतुर्णां शब्दानां उपयोगेन साझां कृतवान्: "आशा", "भावना", "विरासतः " तथा "एकता"। जिओ कैमिङ्ग् इत्यनेन व्यक्तं यत् सः आशास्ति यत् अमेरिकादेशे झिन्जियाङ्ग-नगरस्य निर्माणे, ग्वाङ्गडोङ्ग-न्यूजीलैण्ड्-देशयोः आदान-प्रदानं सहकार्यं च निरन्तरं योगदानं दातुं अधिकानि अवसरानि प्राप्नुयुः |.
गुआङ्गडोङ्ग-प्रान्तस्य झिन्जियाङ्ग-प्रतिपक्ष-समर्थन-मोर्चा-मुख्यालयस्य व्यापक-विभागस्य निदेशकः लिन् चेङ्ग्वेइ-इत्यनेन उक्तं यत्, सिन्जियाङ्ग-नगरस्य सहायतायाः अनुभवः तस्य कृते गहनः सुन्दरः च स्मृतिः अभवत् झिन्जियाङ्ग-सहायतायाः कार्यकाले सः स्वसहकारिभिः सह झिन्जियाङ्ग-नगरस्य मित्राणि जीवन्तं गुआङ्गडोङ्ग-नगरं आमन्त्रितवन्तः यत् ते सुधारस्य, उद्घाटनस्य च अग्रणीत्वं देशस्य आधुनिकीकरण-अभियानस्य उपलब्धीनां च अनुभवं कर्तुं शक्नुवन्ति लिन् चेङ्ग्वेइ इत्यनेन परिचयः कृतः यत् गतवर्षस्य अगस्तमासे ग्वाङ्गडोङ्ग एड् झिन्जियाङ्ग इत्यनेन प्रथमवारं चीनदक्षिणविमानसेवाभिः सह सहकार्यं कृत्वा काशगरतः ग्वाङ्गझौपर्यन्तं प्रत्यक्षमार्गाणां उद्घाटनस्य प्रचारः कृतः। तस्मिन् एव काले गुआङ्गडोङ्गस्य सहायतायाः कारणात् "उत्तरं गच्छन् गुआङ्गडोङ्ग-उत्पादाः दक्षिणं च गच्छन्ति" इति मञ्चः अपि स्थापितः अस्ति ३.९ अरब युआन् अधिकं उत्पादाः ।
याङ्ग याओ, एकः महिलावैद्यः यः अधुना एव गुआंगझौ-नगरं प्रत्यागतवती अस्ति, सा सन याट्-सेन् विश्वविद्यालयस्य झोङ्गशान् नेत्रविज्ञानकेन्द्रस्य उपमुख्यचिकित्सिका अस्ति, सा सर्वेभ्यः "प्रेमस्य रिले" इत्यस्य विषये एकां कथां कथितवती २०२३ तमे वर्षे शुफु-मण्डले एकस्याः बालिकायाः ​​दृष्टिः नष्टा अभवत् अज्ञात, स्मार्ट-गस्त्यकारस्य परीक्षणानन्तरं वैद्यः दृष्टवान् यत् दृष्टिः पुनः प्राप्तुं कार्निया-प्रत्यारोपणम् आवश्यकम् अस्ति । अस्य कृते स्थानीयसर्वकारेण, शुफू-मण्डले, काशगर-सिन्जियाङ्ग-नगरे गुआङ्गझौ-सहायकदलेन, गुआङ्गडोङ्ग-प्रान्तस्य किआन्झी-नगरे, झोङ्गशान-नेत्र-केन्द्रेण च प्रेम-रिले-प्रवर्तनं कृतम्, यत्र व्ययात् आरभ्य सम्पूर्ण-निदान-चिकित्सा-पर्यन्तं सर्वं कवरं कृतम्, अल्पानां सहायतां कृतम् बालिका पुनः दृष्टिम् आप्नोति। समाचारानुसारं, अन्तिमेषु वर्षेषु गुआङ्गडोङ्ग एड् टु झिन्जियाङ्ग इत्यनेन काशगरक्षेत्रे "गुआङ्गडोङ्ग-जिन्जियांग ब्राइटनेस् टूर्" इति परियोजना आरब्धा, यत्र प्रतिवर्षं झिन्जियाङ्ग-नगरे १,००० मोतियाबिन्दुरोगिणां निःशुल्कदृष्टिपुनर्स्थापनशल्यक्रियाः प्रदत्ताः सन्ति, तृणमूलवैद्यप्रशिक्षणं च क्रियते
ते झिन्जियाङ्ग-नगरस्य कथां जगति कथयन्ति
चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य गुआङ्गडोङ्गप्रान्तीयसमितेः स्थायिसमितेः सदस्यः, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटरबे-क्षेत्रस्य युवासङ्घस्य अध्यक्षः च वु ज़्यूमिंग् इदानीं एव झिन्जियाङ्गतः प्रत्यागतवान् अस्ति तस्य उपरि च सुस्मृतयः। "ग्रेटर बे एरिया इत्यस्य युवानः अपि झिन्जियाङ्ग-नगरं गन्तुं उत्सुकाः सन्ति। वयं झिन्जियाङ्ग-नगरस्य युवानां अपि स्वागतं कुर्मः यत् ते गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटर बे-क्षेत्रं प्रति आगच्छन्ति the guangdong-hong kong-macao greater bay area has funds तदनन्तरं केचन युवानः संगठिताः भविष्यन्ति उद्यमिनः निवेशस्य अन्वेषणार्थं xinjiang गच्छन्ति।
"झिन्जियाङ्ग अतीव अद्वितीयं स्थानं यत् अहं गतः। झिन्जियाङ्ग-नगरे 'प्रातःकाले कपास-गद्दीकृतं जैकेटं धारयन्तु अपराह्णे च गोजं धारयन्तु' इति केवलं लिखितं वाक्यं न, अपितु ठोसजीवनं च लघु-वीडियो-निर्माता किन् पेङ्गः स्वस्य कॅमेरा-यंत्रेण झिन्जियाङ्ग-नगरस्य सौन्दर्यस्य अभिलेखनं करोति तथा च ऑनलाइन-मञ्चे झिन्जियाङ्ग-नगरस्य कथां कथयति, येन विश्वं स्थगितुं वास्तविक-झिन्जियाङ्ग-नगरस्य प्रशंसा कर्तुं च शक्नोति
"किं भवन्तः झिन्जियाङ्गनगरस्य जनाः सर्वे विद्यालयं गच्छन् अश्वसवारीं कुर्वन्ति? किं भवन्तः प्रायः अश्वसवारीं धनुर्विद्यां च गच्छन्ति?" वास्तविक-झिन्जियाङ्ग-नगरस्य परिचयं अधिकतया कर्तुं सः एकं प्रवेशबिन्दुं प्राप्तवान्-झिन्जियाङ्ग-नगरस्य जनाः । सः स्थापितः "अहं झिन्जियाङ्गतः अस्मि" इति सार्वजनिकलेखः अधुना यावत् झिन्जियाङ्गस्य विषये जनानां सह ४०० तः अधिकानि साक्षात्काराणि साझां कृतवान्, यत्र झिन्जियाङ्गस्य जनाः, झिन्जियाङ्गदेशं गतवन्तः जनाः च सन्ति एतासां सत्यकथानां माध्यमेन सः स्वस्य चक्षुषः भाषायाश्च झिन्जियाङ्गस्य ऐतिहासिकं, विविधं, समृद्धं च प्रतिबिम्बं प्रस्तुतं करोति ।
yangcheng evening news सर्व-मीडिया रिपोर्टर fengxi xihang यिंग ली स्टब कै जियाहोंग लियू चांग प्रशिक्षु लिआंग केरन
प्रतिवेदन/प्रतिक्रिया