समाचारं

ज़ेलेन्स्की इत्यनेन उक्तं यत् सः कब्जितं रूसीक्षेत्रं अनिश्चितकालं यावत् "धारणं" करिष्यति : सः युक्रेन-सेनायाः विश्वासं प्रवर्तयितुं प्रयतते

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] राष्ट्रियप्रसारणनिगमस्य (nbc) सितम्बर्-मासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् कीव-देशः रूस-देशे छापे मारितस्य क्षेत्रस्य अनिश्चितकालं यावत् रक्षणं कर्तुं योजनां कुर्वन् अस्ति , तस्मात् रूसदेशं वार्तामेजस्य उपरि उपविष्टुं बाध्यं कर्तुं प्रयतते।
युक्रेनस्य राष्ट्रपतिः zelensky, file photo
समाचारानुसारं युक्रेन-सेनायाः सीमापार-अभियानस्य उच्च-जोखिम-कार्यक्रमस्य अनन्तरं ज़ेलेन्स्की-महोदयस्य प्रथमः एक-एक-साक्षात्कारः अस्ति । "अस्माकं तेषां भूमिः आवश्यकी नास्ति। वयं तत्र अस्माकं युक्रेनदेशस्य जीवनपद्धतिं आनेतुं न इच्छामः" इति सः अवदत्। परन्तु युक्रेनदेशः स्वेन गृहीतं रूसीक्षेत्रं "धारयिष्यति" यतोहि एतत् युक्रेनस्य "विजययोजनायाः" भागः अस्ति यस्य उद्देश्यं द्वन्द्वस्य समाप्तिः अस्ति । अधुना अस्माकं आवश्यकता अस्ति इति ज़ेलेन्स्की अवदत् ।
तु जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः अधिकं रूसीक्षेत्रं ग्रहीतुं योजनां करोति वा इति चर्चां कर्तुं न शक्नोति। "सर्वसम्मानेन अहं तस्य विषये वक्तुं न शक्नोमि। अहं मन्ये सफलता आश्चर्यस्य अतीव समीपे एव अस्ति" इति सः अवदत्।
समाचारानुसारं ज़ेलेन्स्की एनबीसी इत्यस्मै अवदत् यत् यूक्रेन-सेनायाः रूस-देशे सीमापार-आक्रमणस्य योजना पूर्वमेव न जानाति स्म, युक्रेन-देशस्य अन्तः अपि एतत् रहस्यम् अस्ति सः अवदत् यत् युक्रेनदेशस्य गुप्तचरसेवाः अपि अस्य कार्यस्य विषये न जानन्ति यत् "अस्य कार्यस्य विषये ज्ञातानां जनानां व्याप्तिः मया सर्वाधिकं संकुचिता, एतत् च एतत् एकं कारणं यत् एतत् कार्यं सफलम् अभवत् इति मन्ये" इति समाचारानुसारं ज़ेलेन्स्की इत्यस्य मतं यत् गतग्रीष्मकाले युक्रेन-सेनायाः प्रति-आक्रमणं बहुषु पक्षेषु असफलम् अभवत् यतोहि प्रति-आक्रमणस्य विषये अत्यधिकं प्रचारः चर्चा च अभवत्, येन रूस-देशः सज्जतायाः अवसरः प्राप्तः
रूसीवार्ताजालस्थलानां समाचारानुसारं रूसीसङ्घपरिषदः (संसदस्य उच्चसदनस्य) सदस्यः जबरोवः अवदत् यत् कुर्स्कक्षेत्रस्य अनिश्चितकालीननियन्त्रणविषये जेलेन्स्की इत्यस्य वचनं उन्मत्तं भवति, सः युक्रेनसेनायां विश्वासं प्रवर्तयितुं प्रयतते इति। "सः सम्यक् जानाति यत् डोनेट्स्क्-नगरस्य समीपे अग्रपङ्क्तिः पतति। अवश्यं कुर्स्क्-नगरस्य समीपे युक्रेन-सेना नष्टा भविष्यति।"
एनबीसी-समाचारस्य अनुसारं पूर्वीय-युक्रेन-देशे युक्रेन-सेना निरन्तरं संकुचति, रूसी-सेना च क्रमेण पोक्रोव्स्क्-नगरस्य, समीपस्थस्य टोलेत्स्क-नगरस्य च प्रमुख-केन्द्रं ग्रहीतुं समीपं गच्छति ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य एकं लक्ष्यं मास्को-नगरं युक्रेन-देशात् विशेषतः पूर्वीय-युक्रेन-देशे स्वसैनिकं निष्कासयितुं बाध्यं कर्तुं आसीत् समाचारानुसारं यद्यपि ज़ेलेन्स्की इत्यनेन उक्तं यत् रूसदेशेन युक्रेनदेशात् कुर्स्कदेशं प्रति ६०,००० सैनिकाः स्थानान्तरिताः, तथापि पोक्रोव्स्क्-नगरस्य परितः सैनिकानाम् संख्यायां महती न्यूनता न अभवत् (लिन् ज़ेयु लियू युपेङ्ग) २.
प्रतिवेदन/प्रतिक्रिया