समाचारं

मध्यगाजादेशे पोलियो-टीकाकरणस्य प्रथमचरणस्य समाप्तिः अभवत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
स्थानीयसमये सितम्बर्-मासस्य ४ दिनाङ्के सायं गाजा-पट्टिकायाः ​​स्वास्थ्यविभागेन घोषितं यत् मध्यगाजा-पट्ट्यां पोलियो-टीकाकरणस्य प्रथमचरणस्य समाप्तिः अभवत्, यत्र कुलम् १८९,५५१ बालकानां टीकाकरणं कृतम्
५ दिनाङ्कात् आरभ्य दक्षिणगाजापट्टे खान यूनिस्, रफाहक्षेत्रेषु च द्वितीयचरणस्य टीकाकरणं भविष्यति। अस्मिन् काले मध्यगाजादेशे टीकाकरणसेवाप्रदानाय चत्वारि चिकित्सास्थानानि अद्यापि उद्घाटितानि भविष्यन्ति।
पोलियो-रोगः, यः सामान्यतया पोलियो-वायरस-जन्यः तीव्रः संक्रामकः रोगः अस्ति अस्य रोगस्य चिकित्सा नास्ति, टीकाकरणं च निवारणस्य सर्वाधिकं व्यय-प्रभावी पद्धतिः अस्ति ।
विश्वस्वास्थ्यसङ्गठनेन अगस्तमासस्य २२ दिनाङ्के पुष्टिः कृता यत् गाजापट्टिकायां १० मासस्य शिशुः यस्य पोलियो-रोगस्य टीकाकरणं न कृतम् आसीत्, तस्य पोलियो-वायरसस्य निदानं जातम्, यत् विगत-२५ वर्षेषु गाजा-पट्टिकायां प्रथमः प्रकरणः अस्ति संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन चेतावनी दत्ता यत् गाजा-पट्ट्यां पोलियो-वायरसः प्रसृतः अस्ति, बालकाः च जोखिमे सन्ति। २९ अगस्त दिनाङ्के विश्वस्वास्थ्यसङ्गठनस्य अधिकारिणः घोषितवन्तः यत् इजरायल्-देशः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) च गाजा-पट्टिकायां १ सितम्बर्-मासात् आरभ्य बहुविध-अस्थायी-मानवता-युद्धविरामं कार्यान्वितुं सहमतौ, येन स्थानीयबालानां पोलियो-विरुद्धं टीकाकरणं करणीयम् |.
प्यालेस्टिनीदेशस्य स्वास्थ्यमन्त्रालयेन ३ सितम्बर् दिनाङ्के प्रातःकाले उक्तं यत् मध्यगाजापट्टिकायां टीकाकरणं चतुर्थदिनाङ्कस्य रात्रौ यावत् निरन्तरं भविष्यति। खान यूनिस् तथा तत्समीपस्थेषु क्षेत्रेषु टीकाकरणकार्यं ५ दिनाङ्के प्रातःकाले आरब्धं चतुर्दिनानि यावत् चलितम्। गाजापट्टिकायाः ​​मध्यभागे उत्तरभागे च टीकाकरणं ९ दिनाङ्के प्रातःकाले आरब्धम्, टीकाकरणकालः अपि चतुर्दिनानि यावत् अभवत् । (मुख्यालयस्य संवाददाता वाङ्ग यिन)
प्रतिवेदन/प्रतिक्रिया