समाचारं

मैनुअल् @powell: पार्श्वे स्थितेन बैंकेन ब्यान्क् आफ् कनाडा इत्यनेन पङ्क्तिबद्धरूपेण त्रिवारं व्याजदरेषु कटौती कृता अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 5 (सम्पादक शि झेंगचेंग)जी-७ देशेषु व्याजदरे कटौतीप्रवृत्तेः नेतृत्वं कृतवान् कनाडादेशस्य बैंकेन बुधवासरे घोषितं यत् सः स्वस्य बेन्चमार्कव्याजदरेण २५ आधारबिन्दुभिः ४.२५% यावत् कटौतीं करिष्यति इति अस्मिन् वर्षे जून-जुलाई-मासात् आरभ्य दर-समागमः।

(स्रोतः : बैंक आफ् कनाडा)

समागमानन्तरं पत्रकारसम्मेलने कनाडा-देशस्य बैंकस्य गवर्नर् स्टीव् मेक्कलम् अर्थव्यवस्थायाः अतिदुर्बलतायाः विषये स्वस्य चिन्तायां अपि बलं दत्त्वा अवदत्यावत् यावत् महङ्गानि मन्दं भवन्ति तावत् "अधिकव्याजदरे कटौतिः अपेक्षितुं युक्तियुक्तम्" ।. कनाडादेशस्य नवीनतमः बेरोजगारीदरः ६.४% यावत् वर्धितः अस्ति, यत् वर्षद्वयात् पूर्वं न्यूनतमस्य अपेक्षया २% अधिकम् अस्ति ।

म्याककोलमः पत्रकारसम्मेलने अवदत् यत् - "यथा यथा महङ्गानि लक्ष्यस्य समीपं गच्छन्ति तथा तथा अर्थव्यवस्थायाः अतिदुर्बलतायाः, महङ्गानि अतिदूरे पतने च जोखिमानां विषये अस्माभिः अधिकाधिकं सावधानता ग्रहीतव्या। कनाडा-बैङ्कः महङ्गानि लक्ष्यात् अधः पतति इति विषये समानरूपेण चिन्तितः अस्ति यतः सः तस्य अतिक्रमणं करोति ।

कनाडा-बैङ्केन स्वस्य व्याजदरनिर्णये उक्तं यत् जुलैमासे महङ्गानि अपेक्षितरूपेण २.५% यावत् अधिकं मन्दतां प्राप्तवन्तः तस्मिन् एव काले यद्यपि द्वितीयत्रिमासे आर्थिकवृद्धिः (२.१%) अपेक्षां अतिक्रान्तवती तथापि प्रारम्भिकसूचकैः ज्ञातं यत् जून-जुलाई-मासयोः तुल्यकालिकरूपेण दुर्बलता आसीत् । यथा यथा समग्ररूपेण महङ्गानि दाबः न्यूनः भवति तथा अस्मिन् समये व्याजदरेषु २५ आधारबिन्दुभिः कटौती निरन्तरं भवति, अर्थव्यवस्थायां अतिरिक्ता आपूर्तिः महङ्गानि उपरि अधः गमनस्य दबावं निरन्तरं जनयिष्यति इति अपेक्षा अस्ति