समाचारं

रुफिजी नदी पुनः शान्तिं प्राप्नोति तथा च "चीनी अनुभवः" संयुक्तरूपेण मलेरियाविरोधी लोहत्रिकोणस्य निर्माणं करोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तंजानियादेशस्य बृहत्तमस्य नगरात् दार एस् सलामतः आरभ्य २०० किलोमीटर् दूरे स्थिता रुफिजी नदीं प्राप्तुं पञ्च षड्घण्टाः यावत् वाहनद्वारा गन्तुं शक्यते समुद्रस्य मुखस्य समीपे स्थिता नदी अतीव शान्तं दृश्यते, सूर्यप्रकाशस्य अधः मृदुप्रकाशं कुर्वती, यत्... उभयतः सघनानि उष्णकटिबंधीयवनानि, विशालानि आर्द्रभूमिः च सन्ति ।

तथापि अस्याः शान्तिस्य अधः एकः घातकः निगूढः अस्ति । प्रतिवर्षं वर्षाऋतुः अनन्तरं रुफिजी-नद्याः उभयतः गादस्य महती सञ्चयः भवति, मलेरिया-संक्रमणं कर्तुं शक्नुवन्ति मशकाः दलदलेषु प्रजननं कुर्वन्ति, बहु च भवन्ति पूर्वं रुफिजी-मण्डले मलेरिया-प्रकोपस्य दरं तंजानिया-देशस्य राष्ट्रिय-सरासरीतः द्विगुणम् आसीत्, तंजानिया-देशः आफ्रिका-देशस्य मलेरिया-प्रवणतमेषु देशेषु अन्यतमः अस्ति

२०१५ तमे वर्षात् चीनीयजनस्वास्थ्यविशेषज्ञाः रुफिजी-मण्डले आगताः, मलेरिया-नियन्त्रणे "चीनी-अनुभवं" आफ्रिका-महाद्वीपे स्थानान्तरयितुं परिश्रमं कुर्वन्ति, तथा च, स्थानीय-स्थितीनां अनुकूल-नव-मलेरिया-नियन्त्रण-प्रतिरूपे परिणतुं भागिनैः सह कार्यं कुर्वन्ति २०१८ तमे वर्षे परियोजनायाः प्रथमचरणस्य अन्ते केषुचित् ग्रामेषु मलेरियासंक्रमणस्य दरं ८१% न्यूनीकृतम् ।

यद्यपि स्थानीयक्षेत्रे मलेरिया अद्यापि वर्तते तथापि ग्रामजनाः मलेरियाविषये कथयन्ते सति "विवर्णतां" न प्राप्नुवन्ति । रुफिजी-मण्डलस्य इक्विरिरी-स्वास्थ्यकेन्द्रस्य चिकित्सानिदेशकः डॉ. जेरी पोलो चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् अतीतानां तुलने मलेरिया-प्रकरणानाम् अत्यधिकं न्यूनता अभवत् अस्मिन् वर्षे जुलाई-मासस्य उदाहरणरूपेण केवलं ५ तः ६ प्रकरणानाम् परामर्शः कृतः, यदा तु... पूर्वं तेषां ३०% तः ४०% यावत् प्रकरणाः भवन्ति स्म अद्यत्वे अधिकानि रोगाः उपरितनश्वसनमार्गस्य संक्रमणं निमोनिया च सन्ति ।

तंजानिया-परियोजनायाः प्रभारी चीनी-रोगनियन्त्रण-निवारण-केन्द्रस्य परजीवी-रोग-निवारण-नियन्त्रण-संस्थायाः वैश्विक-स्वास्थ्य-सेवा-केन्द्रस्य उपनिदेशकः शोधकर्ता वाङ्ग-डुओक्वान्-इत्यनेन चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन उक्तं यत्, तस्य अतिरिक्तं... स्थानीय मलेरियाभारः, परियोजनायाः उपचारविधयः अपि कटिः अभवन् ये स्थानीय आफ्रिकादेशस्य कृते उपयुक्ताः सन्ति, तथा च एतत् प्रथमवारं यत् चीनेन त्रिपक्षीयसहकार्यप्रतिरूपस्य अन्तर्गतं आफ्रिकादेशे जनस्वास्थ्यसहायतां प्रारब्धम्।