समाचारं

सहकार्यं कृत्वा "डिजिटल इन्टेलिजेन्स" सफलतां प्राप्नुयुः यदा चीन-आफ्रिका विषये मञ्चस्य स्थापनायाः अनन्तरं द्विपक्षीयव्यापारस्य परिमाणं २६ गुणान् वर्धितम् अस्ति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वी युगाण्डा, आफ्रिकादेशस्य चीन-युगाण्डा-मबाले औद्योगिक-उद्याने गृह-उपकरणाः, दैनिक-रसायनानि, गृहवस्त्राणि, निर्माणसामग्री, औषधं, वाहननिर्माणम्... अनेकेषां उद्योगान् एकत्र आनयति अयं उद्यानः सहस्राणां क्षेत्रं व्याप्नोति एकर् भूमिः अस्ति तथा च चीनीयकम्पनीभिः निवेशितं संचालितं च अस्ति आधुनिकीकरणं च।

एतत् चीन-आफ्रिका-सहकार्यस्य सूक्ष्मविश्वम् अस्ति । आधारभूतसंरचनानिर्माणात् आरभ्य आर्थिकव्यापारविनिमयपर्यन्तं, औद्योगिकउन्नयनात् आरभ्य डिजिटलनवाचारपर्यन्तं, हरितविकासात् आरभ्य जनस्वास्थ्यसहकार्यपर्यन्तं चीन-आफ्रिका-सहकार्येन अन्तिमेषु वर्षेषु फलदायी परिणामः प्राप्तः

सितम्बर्-मासस्य ४ दिनाङ्कात् ६ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे आयोजितम् । चीन-आफ्रिका-सहकार-मञ्चस्य २००६ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य, २०१८ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य, २०१८ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य च अनन्तरं चीन-आफ्रिका-मैत्रीपरिवारस्य एषः अपरः महान् पुनर्मिलनः अस्ति तथा अत्यन्तं विदेशीयनेतारः उपस्थिताः आसन्।

राष्ट्रियविकाससुधारआयोगस्य क्षेत्रीयउद्घाटनविभागस्य निदेशकः जू जियानपिङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य प्रेस-केन्द्रस्य प्रथम-सम्मेलने उक्तं यत् विगत-११ वर्षेषु ५२ आफ्रिका-देशाः आफ्रिका-सङ्घः च चीनदेशेन सह "बेल्ट् एण्ड् रोड्" इति ज्ञापनपत्रस्य संयुक्तरूपेण निर्माणार्थं सहकारीसरकारीसम्झौते हस्ताक्षरं कृतवन्तः। शिखरसम्मेलनस्य कालखण्डे चीनदेशः केषाञ्चन आफ्रिकादेशैः सह "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणार्थं नूतनसहकार्ययोजनानां समूहे अपि हस्ताक्षरं करिष्यति, आफ्रिकादेशैः सह "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणार्थं अधिकसहकार्यसमन्वयतन्त्राणि स्थापयिष्यति च .

चीनेन अल्जीरिया, मिस्र, इथियोपिया, जिबूती, मॉरिटानिया, मोरक्को, मोजाम्बिक इत्यादिभिः देशैः सह आफ्रिकासङ्घेन च सह "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणार्थं सहकार्ययोजनासु क्रमशः हस्ताक्षरं कृतम्, यत्र आफ्रिकादेशानां विकासरणनीतयः प्रमुखसामग्री च एकीकृताः सन्ति आफ्रिकासङ्घस्य "एजेण्डा 2063" द्वारा निर्धारितं , उद्यमस्य वास्तविकविकासस्य आवश्यकताभिः सह संयुक्तं, आवश्यकतानां संभावनानां च संयोजनस्य सिद्धान्तस्य अनुरूपं, सहकार्यपरियोजनानि विषयाणि च सूचीरूपेण निर्धारितानि भवन्ति, तथा च रोलिंग आधारेण कार्यान्विताः भवन्ति।