समाचारं

निप्पोन् स्टील् इत्यस्य यू.एस.स्टील् इत्यस्य अधिग्रहणेन अन्यः आघातः प्राप्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सार्वजनिकसूचनाः दर्शयन्ति यत् जापानस्य बृहत्तमा इस्पातकम्पनी निप्पोन् स्टील् इत्यनेन गतवर्षस्य डिसेम्बरमासे घोषितं यत् यू.एस. ] .

यद्यपि निप्पोन् स्टील इत्यनेन अधुना एव उक्तं यत् सः अतिरिक्तं निवेशं करिष्यति तथापि यूएस स्टील इत्यस्य अधिग्रहणस्य सम्भावना आशावादी न प्रतीयते।

सितम्बर् २ दिनाङ्के, स्थानीयसमये, पेन्सिल्वेनिया-नगरस्य प्रमुख-स्विंग्-राज्ये अमेरिकी-राष्ट्रपति-बाइडेन-सहितं प्रचार-कार्यक्रमे भागं गृह्णन् अमेरिकी-उपराष्ट्रपतिः, डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन उक्तं यत् यू.एस अस्माकं देशस्य कृते strong इति महत्त्वपूर्णम् अस्ति” इति । "u.s. steel अमेरिकी-स्वामित्वं, संचालितं च तिष्ठेत्, अहं च अमेरिकन-इस्पात-कर्मचारिणां सदैव समर्थनं करिष्यामि।"

जापानी इस्पात-उद्योगस्य विकासस्य विषये गहनं शोधं कृतवान् जापान-उद्यमस्य (चीन) शोध-संस्थायाः निदेशकः चेन् यान् अस्य अधिग्रहणस्य सम्भावनायाः विषये आशावादी नास्ति सः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् निप्पोन् इस्पातः न... अमेरिकी-विपण्ये रुचिं कृतवती प्रथमा कम्पनी, १९८० तमे १९९० तमे दशके एव निप्पोन् स्टील्, सुमिटोमो मेटल, निप्पोन् स्टील-पाइप् इत्यादीनां कम्पनीनां अमेरिकी-विपण्ये क्रमशः निवेशः कृतः, परन्तु दुर्भाग्येन, न अभवत् a successful case so far, "(u.s. ) वर्तमानसामान्यनिर्वाचनेन निप्पोन् स्टीलस्य अधिग्रहणयोजनायाः जटिलता वर्धिता अस्ति।”

निर्वाचनेन अधिग्रहणेषु जटिलता वर्धते

हैरिस् इत्यस्य नवीनतमं वक्तव्यं निप्पोन् स्टील इत्यस्य यू.एस. सार्वजनिकसूचनाः दर्शयन्ति यत् जापानस्य बृहत्तमा इस्पातकम्पनी निप्पोन् स्टील इत्यनेन गतवर्षस्य दिसम्बरमासे घोषितं यत् यू.एस. परन्तु ततः परं अमेरिकादेशात् विरोधः श्रूयते स्म, ततः पूर्वं हैरिस्, बाइडेन्, ट्रम्पः, संयुक्त इस्पातकर्मचारिणः च क्रमशः विरोधं प्रकटितवन्तः ।