समाचारं

शङ्घाई-स्टॉक-सूचकाङ्कः पुनः २८००-बिन्दुभ्यः अधः पतितः, मार्केट् तलम् अभवत्, नीति-उत्प्रेरकस्य प्रतीक्षां च कृतवान्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्धवर्षाधिकं यावत् अनन्तरं शाङ्घाई-समष्टिसूचकाङ्कः पुनः २८०० बिन्दुभ्यः अधः पतितः ।

४ सितम्बर् दिनाङ्के शङ्घाई कम्पोजिट् सूचकाङ्के उतार-चढावः अभवत्, ततः २,७८४ अंकैः समाप्तः अभवत्, यत् ८ फरवरीतः परं नूतनं न्यूनतमं भवति; अस्मिन् क्षणे वर्षे त्रयाणां प्रमुखसूचकाङ्कानां क्षयः ६.४१%, १३.६३%, १७.८% च यावत् विस्तारितः ।

सूचकाङ्कस्य उदय-पतनयोः अतिरिक्तं मन्दव्यापारमात्रायां अपि विपण्यस्य ध्यानं केन्द्रितम् अस्ति । पवनदत्तांशैः ज्ञायते यत् तस्मिन् दिने विपण्यव्यापारस्य मात्रा अद्यापि ६०० अरब युआन् इत्यस्मात् न्यूनः अस्ति .

उद्योगस्य अन्तःस्थजनानाम् अनुसारं ए-शेयरस्य मन्दव्यापारमात्रा मुख्यतया विपण्यविश्वासस्य अभावः, वृद्धिशीलनिधिनाभावः, अन्तरिमपरिणामेषु दबावः इत्यादीनां विविधकारकाणां कारणेन भवति परन्तु तलनिर्माणप्रक्रियायां सकारात्मककारकाः निरन्तरं सञ्चिताः भवन्ति, अधोः जोखिमाः च नियन्त्रणीयाः भवन्ति । विपण्यं क्रमेण आवंटनमूल्यात् दूरं पतति, नीतीनां उत्प्रेरकत्वेन च निश्चिता पुनः उत्थानस्य गतिः अस्ति ।

लेनदेनस्य मात्रा मन्दं निरन्तरं वर्तते

४ सितम्बर् दिनाङ्के ए-शेयर-बाजारः संकुचितः समायोजितः च अभवत्, ततः परं शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः २,८०० अंकं प्राप्तवान्, ततः च चिनेक्स्ट्-सूचकाङ्कः लालः अभवत् प्रतिपतत्। दिवसस्य समाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कः ०.६७% न्यूनः अभवत्, यः २७८४.२८ बिन्दुषु निश्चितः, ८ फरवरीतः नूतनं न्यूनतमं स्तरं स्थापितवान् ।

वायुदत्तांशैः ज्ञातं यत् तस्मिन् दिने विपण्यव्यापारस्य परिमाणं ५६१.६ अरब युआन् आसीत्, यत् पूर्वव्यापारदिनात् २१ अरब युआन् अधिकं न्यूनम् अस्ति । क्षेत्राणां दृष्ट्या ३१ शेनवान् प्रथमस्तरीय-उद्योगेषु विद्युत्-उपकरणाः, वाहनानि, औषधानि, जीवविज्ञानं च, वस्त्राणि, परिधानं च "उष्णम्" आसीत्, यत्र ०.५% तः न्यूनतया अ-लौहधातुः, पेट्रोलियमः, पेट्रोकेमिकलः च इत्यादयः उद्योगाः अस्य क्षयस्य नेतृत्वं कृतवन्तः, यत्र २% अधिकं न्यूनता अभवत् ।