समाचारं

प्रथमं चीन (दाझू) रमी उद्योग नवीनता विकास सम्मेलनं आयोजितम् आसीत् दाझू काउण्टी "रमी उद्योग नवीनता विकास प्रदर्शन क्षेत्र" इत्यनेन पुरस्कृतम्।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन न्यूज रिपोर्टर युआन चेङ्गलिन्
सितम्बर्-मासस्य ३ दिनाङ्के दाझौ-नगरस्य दाझू-मण्डले प्रथमं चीन-देशस्य (दाझू) रमी-उद्योग-नवीनीकरण-विकास-सम्मेलनं आयोजितम् । सभायां राष्ट्रियभाङ्गउद्योगप्रौद्योगिकीप्रणाल्याः दाझू-मण्डलं "रमीइ-उद्योग-नवाचार-विकास-प्रदर्शनक्षेत्रम्" इति उपाधिं प्रदत्तम्, तथा च दाझू-मण्डले रमी-उद्योगस्य विकासाय नवीन-विविध-अनुसन्धान-विकास-, प्रौद्योगिकी-परिवर्तनस्य, तथा च औद्योगिक समूह विस्तार। प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपाध्यक्षः हे ली उपस्थितः भूत्वा सम्मेलनस्य उद्घाटनस्य घोषणां कृतवान् ।
"रमी गृहनगरस्य बुनाई इत्यस्य भविष्यम्" इति विषयेण अस्य सम्मेलनस्य मेजबानी चीन-भाङ्ग-वस्त्र-उद्योग-सङ्घः, चीन-वस्त्र-उद्योग-उद्यम-प्रबन्धन-सङ्घः, चीनी-कृषि-विज्ञान-अकादमीयाः भाङ्ग-संशोधन-संस्थायाः आयोजकः अस्ति, तथा च... दाझू काउण्टी रमी उद्योग संघः एतत् राष्ट्रिय भाङ्गवस्त्र उद्योगं एकत्र आनयति विशेषज्ञाः व्यापारप्रतिनिधिभिः च संयुक्तरूपेण रमी उद्योगे नवीन उत्पादकतायां विकासमार्गस्य विषये चर्चा कृता, वैज्ञानिकसंशोधनं विकासं च उपलब्धिरूपान्तरणं च प्रवर्धितम्, औद्योगिकशृङ्खलायाः विस्तारः कृतः, मूल्यशृङ्खला च वर्धिता .
सभायां दाझू-मण्डलेन गुआङ्गडोङ्ग, हुबेई, चोङ्गकिङ्ग् इत्यादिषु स्थानेषु षट् वस्त्र-वस्त्र-उत्पादन-कम्पनीभिः सह निवेश-सहकार-सम्झौतेषु हस्ताक्षरं कृतम्, येन दाझू-मण्डलस्य दश-अर्ब-स्तरीय-रमी-उद्योग-आधारस्य निर्माणे नूतन-गति-प्रवेशः अभवत् दाझू काउण्टी चीनवस्त्र उद्योग उद्यम प्रबन्धन संघ तथा गुआंगझौ जुलोंग वस्त्र प्रौद्योगिकी कं, लिमिटेड इत्यनेन सह रामी औद्योगिक समूहानां विकासे तथा रमी उत्पादस्य अनुसन्धानक्षमतायां सहकार्यं कर्तुं, तथा च संयुक्तरूपेण रमी उद्योगस्य पुनर्जीवनं विकासं च प्रवर्धयितुं सम्झौतां कृतवान् अस्ति।
रमी इत्यस्य तन्तुगुणाः उत्तमाः सन्ति, तस्य उपयोगः वस्त्र-वस्त्र-चिकित्सा-आदिक्षेत्रेषु बहुधा भवति । दाझू-मण्डलं "चीनदेशस्य रमी-नगरस्य गृहनगरम्" इति प्रसिद्धम् अस्ति , degumming, and spinning have been completed in the kaunty.सूत्रस्य, बुनाई, वस्त्रस्य च सम्पूर्णा उद्योगशृङ्खला, तथा च स्थले एव अन्त्यपदार्थेषु परिवर्तनस्य अनन्तरं रमी इत्यस्य वार्षिकं उत्पादनमूल्यं 3 अरब युआनतः अधिकं भविष्यति इति अपेक्षा अस्ति।
प्रतिवेदन/प्रतिक्रिया