समाचारं

गम्यमानसूचनायाः समस्या सुधरितवती अस्ति आर्धं एप्स् "जिम्मेदारं व्यक्तिं" अन्वेष्टुं शक्नोति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, तियानजिन्, सितम्बर् ४ (रिपोर्टर् याङ्ग वेन् तथा हुआङ्ग जियांग्लिन्) राष्ट्रिय कम्प्यूटर वायरस आपत्कालीन प्रतिक्रिया केन्द्रेण सांख्यिकीयविश्लेषणार्थं २५०,००० एप्स नमूनानि गृहीताः तथा च ज्ञातं यत् जून २०२४ यावत् ४९.१७% एप्स् स्पष्टविकास/सञ्चालन इकाई अस्ति अयं संवाददाता चतुर्थे दिनाङ्के आयोजितस्य द्वितीयस्य साइबरस्पेस् सुरक्षा (तिआन्जिन्) मञ्चात् एतत् ज्ञातवान्।

मञ्चे राष्ट्रियसङ्गणकवायरस-आपातकालीनप्रतिक्रियाकेन्द्रेण प्रकाशितेन "मोबाइल-अन्तर्जाल-अनुप्रयोग-सुरक्षा-सांख्यिकीय-विश्लेषण-रिपोर्ट् (२०२४)" इत्यनेन सूचितं यत् गतवर्षस्य समानकालस्य तुलने नमूना-परिणामेषु १०.३२ प्रतिशताङ्कानां वृद्धिः अभवत् राष्ट्रीयसङ्गणकवायरस आपत्कालीनप्रतिक्रियाकेन्द्रस्य विशेषज्ञः लियू यान् अवदत् यत् एतेन ज्ञायते यत् मम देशे मोबाईल-अन्तर्जाल-अनुप्रयोगानाम् उत्तरदायी-पक्षेषु सूचनायाः अभावस्य समस्या सुधरति।

२०२३ तमस्य वर्षस्य जुलैमासे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "मोबाईल-अन्तर्जाल-अनुप्रयोगानाम् पञ्जीकरणं कर्तुं उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयस्य सूचना" जारीकृता, पञ्जीकरण-मार्गचित्रं च प्रदत्तम्, यत्र स्पष्टीकृतं यत् २०२३ तमस्य वर्षस्य सितम्बर-मासतः २०२४ तमस्य वर्षस्य मार्च-मासपर्यन्तं अवधिः अस्ति विद्यमानानाम् एप्स् कृते पञ्जीकरणस्य चरणः।

जून २०२२ तमे वर्षे चीनस्य साइबरस्पेस् प्रशासनेन नवसंशोधितं "मोबाइल इन्टरनेट् अनुप्रयोगसूचनासेवाप्रबन्धनविनियमाः" जारीकृताः, येषु एप्लिकेशनवितरणमञ्चानां कृते स्पष्टविनियमाः आवश्यकताश्च निर्मिताः, यत्र अनुप्रयोगवितरणमञ्चेभ्यः गुप्तदत्तांशसुरक्षाजोखिमान् अवैधक्रियाकलापानाञ्च निबन्धनं कर्तुं आवश्यकम् आसीत् नियमानाम् उल्लङ्घने व्यक्तिगतसूचनाः संग्रहीतुं उपयोगं च तेभ्यः सेवां न दास्यति। २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं राष्ट्रियसङ्गणकवायरस-आपातकालीनप्रतिसादकेन्द्रेण चल-अन्तर्जाल-अनुप्रयोग-वितरण-चैनेल्-निरीक्षणं कृत्वा ज्ञातं यत् गतवर्षस्य समानकालस्य तुलने एण्ड्रॉयड्-दुर्भावनापूर्ण-कार्यक्रमानाम् संख्यायां महती वृद्धिः अभवत्

प्रतिवेदने दर्शितं यत् वितरणमार्गेषु दुर्भावनापूर्णाः कार्यक्रमाः अवैधरूपेण चल-अन्तर्जाल-अनुप्रयोगाः च दीर्घकालं यावत् विद्यन्ते, सक्षम-अधिकारिभिः नियामक-अधिकारिभिः च वितरण-माध्यमानां प्रबन्धनं सुदृढीकरणस्य आवश्यकता वर्तते

अस्य मञ्चस्य मेजबानी तियानजिन् नगरपालिकाजनसर्वकारेण भवति, यस्य मेजबानी राष्ट्रिय कम्प्यूटरवायरस आपत्कालीनप्रतिक्रियाकेन्द्रं, तियानजिन् जनसुरक्षाब्यूरो, तियानजिन् बिन्हाई नवक्षेत्रजनसर्वकारः च भवति, तथा च राष्ट्रियजालस्य सूचनासुरक्षासूचनाप्रतिवेदनकेन्द्रस्य च सह-आयोजकत्वं भवति

स्रोतः - सिन्हुआनेट्

प्रतिवेदन/प्रतिक्रिया