समाचारं

बीजिंग डैक्सिंग् विमानस्थानकम् : नष्टानि प्राप्तानि च वस्तूनि प्रतिदिनं ५०० तः आरभ्यन्ते!

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकं महत्त्वपूर्णं परिवहनकेन्द्रं इति नाम्ना डैक्सिङ्ग् विमानस्थानकस्य औसतं दैनिकं यात्रिकाणां मात्रा एकलक्षाधिकं भवति तथापि तदनुसारं नष्टवस्तूनाम् विषये पुलिस-रिपोर्ट्-सङ्ख्या वर्धिता अस्ति अस्य कारणात् विमानस्थानकपुलिसः यात्रिकाणां सक्रियरूपेण पुनः प्राप्तौ सहायतां कर्तुं उपक्रमं कृतवती अस्ति तेषां नष्टवस्तूनि।
प्रातः ३ वादने डैक्सिङ्ग् विमानस्थानकस्य टर्मिनल् मध्ये एकः यात्री आतुरतापूर्वकं पुलिसं साहाय्यं याचितवान् यत् सः स्वस्य मोबाईलफोनं कारमध्ये त्यक्तवान् इति।
पुलिसैः ज्ञातं यत् यात्रिकः तानमहोदयः मद्यस्य गन्धं प्राप्नोति स्म, अस्मिन् समये सः केवलं अस्पष्टतया स्मर्तुं शक्नोति स्म यत् ऑनलाइन राइड-हेलिंग् सेवां बुकं कर्तुं मञ्चः आसीत् .
पुलिसस्य प्रयत्नेन ते अन्ततः तानमहोदयं नीतवान् ऑनलाइन राइड-हेलिंग् चालकस्य सम्पर्कं कृतवन्तः।
यतः चालकः आदेशं गृह्णाति स्म, ५ वादनपर्यन्तं डैक्सिङ्ग्-विमानस्थानकं प्रति प्रत्यागन्तुं न अपेक्षितम् आसीत्, येन तानमहोदयस्य अन्याः अप्रत्याशिताः परिस्थितयः न भवेयुः, तावत् यावत् सः धीरो न जातः तावत् पुलिसैः तस्य सह घटनास्थले एव आसीत्
तानमहोदयः इत्यादयः बहवः लापरवाहाः यात्रिकाः सन्ति प्रायः सायं ८ वादने भवने गस्तं कुर्वन्तः डैक्सिङ्ग् विमानस्थानकशाखा टर्मिनल् क्षेत्रपुलिसस्थानकस्य पुलिसाधिकारिणः एकस्याः यात्रिकस्य सुश्री ली इत्यस्याः साहाय्यस्य अनुरोधं प्राप्तवन्तः यत् तस्याः मोबाईलफोनः अस्ति इति स्नानगृहे नष्टः।
घटनास्थले पुलिसैः लीमहोदयायाः मोबाईलफोनम् आहूतवान्, परन्तु तया ज्ञातं यत् कोऽपि उत्तरं न दत्तवान्। यतः स्नानगृहं निगरानीय-अन्धस्थाने अस्ति, अतः मोबाईल-फोनः उद्धृत्य अतीव गुप्तः भवति, येन पुनः प्राप्ति-कार्यं अतीव कठिनं भवति
तदनन्तरं पुलिसैः स्वकार्यद्वारा घटनास्थले स्थितं सफाईकर्मचारिणः प्राप्ताः, तुलनाद्वारा च मोबाईलफोनम् उद्धृत्य यात्रिकस्य परिचयः कृतः
घण्टाद्वयेन अन्तः पुलिसैः तस्य यात्रिकस्य सम्पर्कः कृतः यः मोबाईल-फोनम् उद्धृत्य ली-महोदयायाः नष्टं मोबाईल-फोनं पुनः प्राप्तवान् ।अवगम्यते यत् डैक्सिङ्गविमानस्थानके यात्रिकाणां औसतं दैनिकसङ्ख्या एकलक्षाधिकं भवति, तथा च नष्टानि प्राप्तानि च घटनाः समये समये भवन्ति प्रतिदिनं यात्रिकाणां कृते उद्धृताः वस्तूनि सर्वाधिकं नष्टानि वस्तूनि सन्ति, यथा परिचयपत्राणि, जलस्य शीशकाः, मोबाईलफोनाः, पृष्ठपुटम् इत्यादयः। यात्रिकाणां नष्टवस्तूनाम् पुलिसस्थितेः लक्षणं दृष्ट्वा डक्सिङ्गविमानस्थानकपुलिसः नष्टवस्तूनाम् पुनर्प्राप्तिदरं प्रभावीरूपेण सुधारयितुम् नष्टानां प्राप्तानां च विमानस्थानकैः अन्यविभागैः सह सहकार्यं कृतवान्
पुलिस-स्मारकम् : यात्रिकाणां नष्टवस्तूनाम् पुनर्प्राप्ति-दरं अधिकतया सुधारयितुम् अस्माकं पुलिस-स्थानकं नष्ट-वस्तूनाम् दैनिक-प्रबन्धनस्य उत्तरदायित्वं च लभते | प्राप्तानि वस्तूनि सन्ति, ते अस्माकं मञ्चे प्रेषयितुं शक्यन्ते, द्वितीयं, यदि नष्टवस्तूनाम् परिचयसूचना अस्ति, तर्हि वयं यात्रिकाणां सम्पर्कं कर्तुं सक्रियरूपेण हस्तक्षेपं करिष्यामः तृतीयम्, परिचयसूचना विना नष्टवस्तूनाम् कृते, वयं वस्तुषु लेबलं करिष्यामः; समये, अस्माकं कृते daxing airport applet भविष्यति, अस्माकं नष्टानि वस्तूनि एप्लेट् मध्ये पञ्जीकृतानि भविष्यन्ति यात्रिकाः अन्वेष्टुं शक्नुवन्ति यत् ते उद्धृताः सन्ति वा।
संवाददाता : झाङ्ग हाङ्ग
स्रोतः- विधिराज्यं प्रचलति
प्रतिवेदन/प्रतिक्रिया