समाचारं

हाइटेरा शङ्घाई जनसुरक्षाब्यूरो इत्यस्य सहायतां करोति यत् तेन टेट्रातः पीडीटीपर्यन्तं नेटवर्क् स्विचिंग् सफलतया सम्पन्नं भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शङ्घाई जनसुरक्षाब्यूरो इत्यनेन ३५०एम पुलिस डिजिटल ट्रङ्किङ्ग् (pdt) प्रणाल्याः सम्पूर्णं नेटवर्क् स्विचिंग् सम्पन्नम् । नूतना पीडीटी-प्रणाली प्रतिदिनं ८,००० तः अधिकैः उपयोक्तृभिः १५०,००० तः अधिकैः आह्वानैः च ऑनलाइन-उपयोगस्य परीक्षणं सहते, नूतन-प्रणाल्याः समग्र-सञ्चालनं सुचारुरूपेण च अस्ति ब्राण्ड्-प्रदाता तथा प्रणालीनिर्माणस्य प्रमुखसदस्य-एककत्वेन हाइटेरा-संस्थायाः अग्रणी-पीडीटी-उत्पाद-प्रौद्योगिक्याः माध्यमेन, प्रणाल्याः टर्मिनल्-पर्यन्तं अनुप्रयोगपर्यन्तं व्यापकसमाधानं, प्रथमस्तरीयनगरेषु संजालनिर्माणे समृद्धव्यावहारिक-अनुभवस्य च माध्यमेन सफलस्य संजालस्थापनस्य आधारः स्थापितः अस्ति । आधार।

शङ्घाई जनसुरक्षाब्यूरो इत्यस्य ३५०एम टेट्रा ट्रङ्किंग् प्रणाली १४ वर्षाणाम् अधिकं कालात् प्रचलति । "लोकसुरक्षासूचनानिर्माणनिर्माणस्य १४ तमे पञ्चवर्षीययोजना" तथा च पुलिस-डिजिटल-ट्रङ्किंग् (pdt)-प्रणाल्याः राष्ट्रिय-"एक-जाल"-निर्माणस्य अन्येषां च सम्बद्धानां कार्य-आवश्यकतानां कार्यान्वयनार्थं शङ्घाई-जनसुरक्षा-ब्यूरो-संस्थायाः ३५० एमबी-पीडीटी-प्रवर्तनं कृतम् system network in october 2022 tetra system project construction work इत्यस्य स्थाने pdt प्रणाल्याः जनसुरक्षामन्त्रालयेन सह अन्तरसंयोजनं प्राप्तुं आवश्यकम्, यत् राष्ट्रव्यापी संजालम् अस्ति, तथा च घरेलु एन्क्रिप्शन प्रौद्योगिक्याः उपयोगः तथा च घरेलु क्रिप्टोग्राफिक एल्गोरिदम् सुरक्षाप्रणालीनां उपयोगः सुनिश्चितः भवति यत् शङ्घाई सार्वजनिकः सुरक्षा वायरलेससञ्चारः सुरक्षा, विश्वसनीयता, स्वातन्त्र्यं, नियन्त्रणक्षमता च इति समग्रलक्ष्यं साधयति ।

देशे एकं मेगासिटीरूपेण शङ्घाई-नगरे दैनिकपुलिसकार्यं विविधानि च सुरक्षाकार्यं च अत्यन्तं उच्चानि सन्ति पीडीटी प्रणाल्याः निर्माणप्रक्रियायाः कालखण्डे हाइटेरा इत्यनेन आवृत्तिनियोजनं, उपयोक्तृसंसाधननियोजनं, आधारस्थानकमूलसंरचनासाझेदारी, हस्तक्षेपविरोधीपरिहाराः अन्ययोजनाः च वैज्ञानिकरूपेण प्रदर्शयितुं, स्थले एव अनुसन्धानं कर्तुं तथा च व्यावसायिकआवश्यकतानां परीक्षणानां च डॉकिंग् कर्तुं, तथा च आवश्यकतानुसारं उत्पादानाम् गहनतया अनुकूलितविकासस्य संचालनं सावधानीपूर्वकं कार्यस्य श्रृङ्खलाया: संजालस्थापनानन्तरं शंघाई सार्वजनिकसुरक्षाब्यूरो इत्यस्य विभिन्नसेवानां निरन्तरता स्थिरता च सुनिश्चिता अभवत्।

पीडीटी मानकानां निर्माणे अग्रणी-एककत्वेन हाइटेरा देशस्य आर्धेभ्यः अधिकेषु नगरेषु 350m पुलिस-पीडीटी-जालस्य निर्माणं कृतवान्, तथा च उत्तम-उत्पाद-गुणवत्ता-तकनीकी-सेवाभिः ग्राहकानाम् पूर्णविश्वासं प्राप्तवान् भविष्ये हाइटेरा पीडीटी इत्यस्य व्यापकं अनुप्रयोगं, व्यापकं स्थानीयकरणं, तकनीकीमानकानां उन्नयनं च प्रवर्तयिष्यति, तथा च पूर्णतया स्वतन्त्रस्य नियन्त्रणीयस्य च सार्वजनिकसुरक्षाताररहितसञ्चारस्य साकारीकरणे योगदानं करिष्यति।

प्रतिवेदन/प्रतिक्रिया