समाचारं

एआइ उद्योगस्य विस्फोटः भवति! २०२४ तमे वर्षे विपण्य-उद्योगस्य परिमाणं ६०० अरब-अधिकं भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति चीनस्य कृत्रिमबुद्धि-उद्योगः स्वस्य विकासं त्वरयति, "कृत्रिमबुद्धि +" क्रियायाः आरम्भेण च एषा प्रौद्योगिकी विभिन्नेषु उद्योगेषु पूर्णतया प्रविशति इति सूचयति चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमीयाः आँकडानुसारं एआइ-कोर-उद्योगस्य परिमाणं २०२३ तमे वर्षे ५७८.४ अरब-युआन्-अधिकं भविष्यति, यत् वर्षे वर्षे १९% वृद्धिः भविष्यति २०२४ तमे वर्षे युआन् । अस्य प्रबलवृद्धिः विशालः विपण्यक्षमता च "कृत्रिमबुद्धिः +" रणनीत्याः सुचारुप्रगतेः ठोससमर्थनं प्रददाति ।
२ सितम्बर् दिनाङ्के इन्फिनिजेन्सएआइ इत्यनेन श्रृङ्खला ए वित्तपोषणस्य प्रायः ५० कोटि युआन् पूर्णतायाः घोषणा कृता, यत्र सञ्चितवित्तपोषणराशिः प्रायः १ अर्ब युआन् आसीत् बृहत् मॉडल् युगे प्रथमपरिचयस्य "कम्प्यूटिंग् पावर ऑपरेटर्" भवितुं प्रतिबद्धः अस्ति सॉफ्टवेयर-हार्डवेयर-सहकार्यस्य माध्यमेन तथा च बहुविध-विषम-प्रौद्योगिकीनां लाभस्य माध्यमेन, "सुपर-एम्पलीफायर" प्रदातुं infini-ai विषम-मेघ-मञ्चं निर्मितवान् अस्ति । एआइ मॉडल कम्प्यूटिंग् पावरस्य कृते। तस्मिन् एव काले, कम्पनी सिन्हुआ विश्वविद्यालयस्य इलेक्ट्रॉनिक्सविभागस्य गहनमूले अवलम्बते, दशवर्षेभ्यः अधिकस्य प्रौद्योगिकीसञ्चयस्य औद्योगिक-अनुभवस्य च सह मिलित्वा, एकं "समष्टिम्" दलं निर्मातुं यत् उत्पादनं अनुसन्धानं च संयोजयति, प्रतिभा "गुरुत्वाकर्षण-कुण्डा" भवति " एआइ क्षेत्रे ।
idc इत्यस्य "2023-2024 चीनस्य कृत्रिमबुद्धिगणनाशक्तिविकासमूल्यांकनप्रतिवेदनस्य" अनुसारं चीनस्य बुद्धिमान् कम्प्यूटिंगशक्तिपरिमाणं 2023 तमे वर्षे 414.1 exascale floating point operations per second (eflops) यावत् प्राप्स्यति, तथा च 2027 तमे वर्षे 1117.4 eflops यावत् भवितुं शक्नोति
उद्योगे कम्प्यूटिंगशक्तिः तीव्रविकासस्य सन्दर्भे वुवेन् सिन्किओङ्गस्य इन्फिनि-एआइ विषममेघमञ्चः बहुविधविषमकम्प्यूटिंगशक्तिचिपैः सह पश्चात्तापं सङ्गतम् अस्ति, यत् प्रभावीरूपेण देशे सर्वत्र सुप्तविषमकम्प्यूटिंगशक्तिसंसाधनं सक्रियं करोति मञ्चे एक-विराम-एआइ-मञ्चः aistudio तथा च एकः विशालः मॉडल-सेवा-मञ्चः genstudio च अन्तर्भवति, यत् यन्त्र-शिक्षण-विकासकानाम् बृहत्-माडल-अनुप्रयोग-विकासकानाम् च सम्पूर्णजीवनचक्रे कुशल-उपकरणं सेवां च प्रदाति, येन सहस्राणि उद्योगाः सशक्ताः भवन्ति
ज्ञातव्यं यत् २०२४ तमः वर्षः “एआइ-अनुप्रयोगस्य प्रथमवर्षम्” इति गण्यते । नीतीनां समर्थनेन, सर्वकारीयकार्यप्रतिवेदनानां स्पष्टीकरणेन च सर्वेषां वर्गानां सशक्तिकरणं कृत्रिमबुद्धेः भविष्यं अधिकं स्पष्टं जातम्। चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमीयाः अध्यक्षः यू जिओहुई इत्यनेन उक्तं यत् "कृत्रिमबुद्धि +" क्रियायाः कार्यान्वयनेन कृत्रिमबुद्ध्या प्रमुखक्षेत्राणां व्यवस्थितसशक्तिकरणं प्रवर्धितं भविष्यति, औद्योगिकपारिस्थितिकीविज्ञानस्य पुनर्निर्माणं त्वरितं भविष्यति, नूतनानां चालकानां संवर्धनं च भविष्यति आर्थिकविकासस्य ।
पाठः चित्रश्च
प्रतिवेदन/प्रतिक्रिया