समाचारं

मेन्टौगौ, बीजिंग : ग्राम्यक्षेत्रे काव्यस्य चित्रकलायाश्च नूतनं दृश्यं विन्यस्य

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा दैनिक·चीन युवा दैनिक संवाददाता लियू शिक्सिन्
एकः उक्तिः अस्ति यत् बीजिंग-नगरस्य मेन्टौगौ-नगरस्य जनाः सर्वाधिकं गर्विताः सन्ति यत् प्रथमं तान्झे-मन्दिरम् आगतं, ततः बीजिंग-नगरं । अधुना सहस्रवर्षेभ्यः प्राचीनं आकर्षणं विद्यमानं मेन्टौगौ तन्झेसी-नगरं काव्यस्य चित्रकलायाश्च नूतनानि दृश्यानि विन्यस्य ग्राम्यक्षेत्रं पुनः सजीवं कुर्वन् अस्ति, अस्मिन् क्रमे युवानां कृते व्यापारस्य आरम्भस्य अवसराः प्राप्ताः, अवकाशः आनन्ददायकः च समयः नूतनः अस्ति scene for young people to consume.
प्रारम्भिकेषु वर्षेषु मेन्टौगौ-मण्डलं संसाधनानाम् उपरि अवलम्बितम् आसीत् दिशां कृत्वा निर्मलं जलं हरितपर्वतं च सुवर्णरजतपर्वतान् परिणमयत्।
४० वर्षाणां प्रारम्भे स्थितः जिया क्षियाओझेङ्गः एतस्याः प्रक्रियायाः साक्षी अभवत् । सः तन्झेसी-नगरस्य जियागौ-ग्रामस्य अस्ति, तस्य पितामहस्य पीढी च परितः अङ्गारखानेषु कार्यं कृतवती । प्रौढः सन् जिया क्षियाओझेङ्ग् कार्यं कर्तुं यात्रां च कर्तुं बहिः गतः । वर्षद्वयात् पूर्वं यदा सः ग्रामं प्रत्यागतवान् तदा सः स्वस्य गृहनगरस्य सुन्दरैः पर्वतैः, नद्यैः च आकृष्टः अभवत् पर्यटनस्य अनुभवेन सः स्वस्य गृहनगरे b&b-विकासस्य विषये विशेषतया आशावादी आसीत्
२०२२ तमे वर्षे जिया क्षियाओझेङ्गस्य बी एण्ड बी प्राङ्गणं व्यापाराय उद्घाटितम् अस्मिन् एकस्मिन् समये दश वा विंशतिः वा जनाः निवसन्ति । अतिथिभ्यः अधिकः अनुभवः प्राप्तुं सः परितः कृषकाणां भूमिं अनुबन्धितवान्, यया न केवलं अतिथयः ग्राम्यसंस्कृतेः चयनं अनुभवं च कर्तुं शक्नुवन्ति, अपितु परितः कृषकाणां आयः अपि वर्धयति
b&bs इत्यस्य विकासाय समर्थनार्थं mentougou district इत्येतत् "mentougou small courtyard" इत्यस्य एकीकृतब्राण्डस्य अपि उपयोगं लघुगृहाणां सशक्तीकरणाय करोति, आर्थिकसमर्थनेन ब्राण्डप्रचारेन च
अद्यापि पर्वतं खादितुम् पर्वतस्य उपरि अवलम्ब्य जिया क्षियाओझेङ्गस्य पीढीयाः भिन्नः अर्थः अस्ति । सः भविष्यस्य अपेक्षाभिः अपि परिपूर्णः अस्ति, भौगोलिकदृष्ट्या बीजिंग-नगरस्य मध्यभागात् केवलं एकघण्टायाः दूरम् अस्ति, यत् कार्यालयस्य युवानां कृते अल्पकालीनविश्रामं प्राप्तुं अतीव उपयुक्तम् अस्ति तदतिरिक्तं सांस्कृतिकलाभः अस्ति सहस्रवर्षीयं तन्झे-मन्दिरं, परितः च केचन कृषिभूमिः अस्ति, अस्य उपयोगः अवकाश-उत्कर्षणार्थं कर्तुं शक्यते, येन b&b-इत्यस्य कृते समृद्धं बहिः स्थानं प्राप्यते ।
जिया क्षियाओझेङ्गः यत् अनुभवति तत् अस्ति यत् सम्पूर्णस्य नगरस्य हरितविकासेन औद्योगिकशृङ्खला निर्मितवती, या परस्परं आकर्षयति, विमुखयति च । यथा, अदूरे दङ्गुव्यापारमण्डलम् अस्ति, यत्र युवानः समागच्छन्ति । ये b&b इत्यत्र तिष्ठन्ति ते व्यापारक्षेत्रे शॉपिङ्गं कर्तुं शक्नुवन्ति, ये च व्यापारिकमण्डलेषु गच्छन्ति ते b&b इत्यत्र स्थातुं शक्नुवन्ति ।
"अधुना अस्माकं धनं प्राप्तुं भिन्नः मार्गः अस्ति, परन्तु भवतु सर्वेषां पक्षानाम् लाभः भवितुम् अर्हति।" तन्झेसी-नगरेण प्रदत्तः आँकडानां समुच्चयः अपि तस्य भावनानां समर्थनं कर्तुं शक्नोति अस्मिन् वर्षे प्रथमार्धे स्थानीय-बीएण्डबी-स्थलेषु कुलम् २०.७ मिलियन-पर्यटकाः प्राप्ताः, यत्र १०६ मिलियन-युआन्-अधिकं कारोबारः अभवत्, व्यापारिकमण्डले ९,००,००० पर्यटकाः प्राप्ताः सांस्कृतिकपर्यटनं प्रारम्भबिन्दुरूपेण सह औद्योगिकविकासेन तन्झेमन्दिरस्य अद्वितीयः ग्रामीणपुनरुत्थानस्य विकासमार्गः च निर्मितः अस्ति ।
तन्झेसी-नगरस्य पार्टी-समितेः सचिवः याङ्ग-वुपिङ्ग् इत्ययं अतीत-अभ्यासं ग्रामीणपुनर्जीवनसंस्करणं १.० इति कथयति, वर्तमानकाले च "पश्चिमे बीजिंग-देशे प्रसिद्धं सांस्कृतिकं पर्यटननगरं" भवितुम् लक्ष्यं कृत्वा नगरपुनर्जीवनसंस्करणं २.० इति निर्माणं आरभते बी एण्ड बी प्राङ्गणस्य अतिरिक्तं, भविष्यस्य तन्झेसी-नगरं तनवाङ्ग-मार्गे एकं बहिः सायकल-ब्राण्ड्-गलियारं अपि निर्मास्यति, तथा च विद्यमान-ताङ्गु-व्यापार-जिल्हे केन्द्रितं अभिनव-काव्य-चित्रकला-उद्योगक्षेत्रं निर्मास्यति तथा च स्लो-फ्लैश-पार्कः अस्ति तन्झे प्राचीनताल सांस्कृतिकक्षेत्रस्य निर्माणार्थं केन्द्ररूपेण उपयुज्यते, ब्राण्ड अर्थव्यवस्थायाः "वृद्धिबिन्दुः" साकारं कृत्वा xitan hotel, tangu व्यापारमण्डलस्य अनुभव आर्थिकविकासस्य "महत्त्वपूर्णबिन्दुः", तथा च "लघुप्राङ्गणं +" स्थानीयं च अर्थव्यवस्था "प्रकाशमान" बिन्दु"।
ग्रामीणपुनरुत्थानस्य निरन्तरं उन्नयनेन मेन्टौगौ कृते काव्यात्मकं कलात्मकं च अवधारणा कृता, अपि च नूतनं उपभोगदृश्यं निर्मितम् तन्झेसी-नगरं सांस्कृतिक-कला-आदान-प्रदानस्य मञ्चं निर्मातुं "स्लो-फ्लैश-पार्क" इत्यस्य उपयोगं चुम्बकीय-ध्रुवरूपेण करिष्यति, तथा च कला, प्रकृतिः, मातापितृ-बालः च इति विषयैः सह "मन्द-जीवनम्" सामाजिक-अन्तरिक्षस्य विस्तारं करिष्यति तङ्गुव्यापारमण्डलं, यत् युवानां समागमस्थानं जातम्, नियमितरूपेण "टङ्गोक् पर्वतमहोत्सवः", "बैकर मार्केट्", "आउटडोर क्लासिकल म्यूजिकसीजन" इत्यादीनां क्रियाकलापानाम् आयोजनं करिष्यति, येन सङ्गीतकाराः, कलाकाराः, अन्येषां विशेषसमूहानां च आकर्षणं भवति, लक्ष्यं कृत्वा अग्रणीनां सामूहिकं निर्माणं कर्तुं कला, खाद्यसंस्कृतिः, सीमापार-अनुभवः च नवीन-अनुभवात्मक-सांस्कृतिक-पर्यटन-स्थलचिह्न-स्थानानि विकसयन्ति, नवीन-उपभोग-वाहकाः च भवन्ति
विकासेन जनानां समृद्धिः अपि अवश्यमेव आनेतव्या। विकासचित्रे तन्झे मन्दिरं ग्रामसामूहिकसम्पत्त्याः पुनः सजीवीकरणाय "एकग्रामं, एकः उद्यमः" सहकारीविकासप्रतिरूपं प्रवर्धयिष्यति, क्षेत्रीयकृषि, सांस्कृतिकपर्यटनस्वरूपविस्तारार्थं प्रत्येकस्य ग्रामस्य अद्वितीयसम्पदानां उपरि निर्भरं भविष्यति, तथा च एकीकृतविकासं प्रवर्धयिष्यति संस्कृतिः, पर्यटनं, कृषिः, वानिकी, वाणिज्यम्, क्रीडा, शिक्षा च। उदाहरणार्थं, "tanzhe houyuan" प्रतिनिधिरूपेण गृहीत्वा, पशुपालनसङ्कुलस्य विकासाय व्यावसायिकप्रबन्धनदलस्य परिचयं कृत्वा, स्वयमेव चालनशिबिरकार्यं योजयित्वा, वनस्वास्थ्यस्य कल्याणस्य च पर्यटनस्थलस्य अधिकं निर्माणं, xishan सूर्यास्तदर्शनमञ्चस्य निर्माणं, विस्तारं च कृषि तथा सांस्कृतिक पर्यटन + काव्यात्मक मन्दता" आनन्द” अनुभव।
जिया जिओझेङ्गस्य व्यवसायं आरभ्य स्वगृहनगरं प्रत्यागमनस्य प्रकरणस्य अपि तस्य समवयस्कानाम् मध्ये तरङ्गप्रभावः अभवत् अधिकाः युवानः काव्यात्मकानां चित्रकलानां च ग्रामाणां निर्माणे भागं ग्रहीतुं रुचिं लभन्ते, अधिकानि काव्यात्मकानि अवकाशदृश्यानि च युवानां कृते संभावनां प्रदास्यन्ति आरामस्य ।
मेन्टौगौ-नगरे पर्वतीयक्षेत्रे "पारिस्थितिकी + संस्कृति + स्थानं" इत्यस्य अद्वितीयलाभानां उपरि अवलम्ब्य "काव्यात्मकग्राम्यक्षेत्रस्य" सुन्दरं चित्रं शनैः शनैः प्रकटितं भवति, अधिकाः "ग्रामीण-सीईओ" उद्भवन्ति च
बीजिंग तन्झे मन्दिर काव्य एवं चित्रकला ग्राम। फोटो साक्षात्कारकर्तुः सौजन्येन
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया