समाचारं

"गुआङ्ग्क्सी-नगरे ५ मृतानां १ घातितानां च हत्याप्रकरणस्य पुरस्कारः २,००,००० यावत् वर्धितः" इति अफवाः पुलिसैः खण्डितः ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग लिहाओ द्वारा निर्मित

अवलोकन समाचार संवाददाता झांग एन्बो

३१ अगस्त दिनाङ्के गुआङ्ग्सी-प्रान्तस्य फाङ्गचेङ्ग-नगरस्य जनसुरक्षा-ब्यूरो-संस्थायाः सूचना जारीकृता । ये जनसुरक्षाअङ्गानाम् शङ्कितं गृहीतुं साहाय्यं कर्तुं सुरागं प्रदास्यन्ति तेषां कृते ५०,००० आरएमबी पुरस्कृतं भविष्यति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् प्रकरणे कुलम् ५ जनाः मृताः, १ जनाः घातिताः च । अधुना एव अन्तर्जालमाध्यमेन स्थानीयसर्वकारेण पुरस्कारराशिः २,००,००० युआन् यावत् वर्धितः इति वार्ता अपि आसीत्, लु इत्यस्य गृहीतत्वस्य अपि वार्ता आसीत् ४ सितम्बर् दिनाङ्के अपराह्णे ज़ोङ्गवाङ्ग न्यूजस्य संवाददातारः फाङ्गचेङ्गङ्गनगरस्य जनसुरक्षाब्यूरो इत्यस्य फाङ्गचेङ्ग् शाखायाः सम्पर्कं कृत्वा ज्ञातवन्तः यत् उपर्युक्ताः समाचाराः सर्वाणि अफवाः एव सन्ति।

संदिग्धस्य लु इत्यस्य पुरस्कारराशिः द्विलक्षं यावत् वर्धिता इति अन्तर्जालद्वारा ज्ञातम्। (स्रोतः/जालम्) २.

ऑनलाइन-चैट्-अभिलेखानां स्क्रीनशॉट्-चित्रेषु ज्ञायते यत् कश्चन घोषितवान् यत् अद्यतन-आपराधिक-प्रकरणे संदिग्धस्य लु-इत्यस्य पुरस्कारं द्विलक्षं यावत् वर्धितम् अस्ति ग्रामेभ्यः अनुरोधः क्रियते यत् ते स्वस्य पर्वत-वन-आदि-स्थानानां अन्वेषणार्थं जनसमूहं संयोजयन्तु, प्रतिवेदनं च कुर्वन्तु प्रासंगिकविभागाः समये एव यदि प्रासंगिकाः सुरागाः सन्ति तर्हि श्वः पुरस्कारसूचना जारी भविष्यति। अन्येषु स्क्रीनशॉट्-मध्ये अन्तर्जाल-माध्यमेन प्रकाशितेषु उक्तं यत्, नगराणि, वीथी-स्थानानि च अन्वेषणाय महत् महत्त्वं दातव्याः, संगठनं सुदृढं कुर्वन्तु, पर्वते (पर्वते छिद्राणि, गुल्माः, जलाशयाः च सन्ति), तथा च संयुक्तरूपेण हत्यारस्य अन्वेषणं कुर्वन् स्वस्य रक्षणार्थं जनसमूहं संयोजयितुं च हत्यारस्य सुरागं वा शवं वा अन्वेष्टुं द्विलक्षं युआन् पुरस्कारं प्रदत्तं भविष्यति। तदतिरिक्तं लु गृहीतः इति वार्ता अस्ति।

४ सितम्बर् दिनाङ्के अपराह्णे ज़ोङ्गवाङ्ग न्यूज इत्यस्य संवाददातारः फङ्गचेङ्ग् नगरस्य जनसुरक्षाब्यूरो इत्यस्य फाङ्गचेङ्ग् शाखायाः सत्यापनार्थं आहूतवन्तः । एकः कर्मचारी अवदत् यत् एतादृशी वार्ता न प्राप्ता, पुरस्कारस्य राशिः अद्यापि आधिकारिकघोषणायाः आधारेण एव अस्ति। तस्मिन् एव काले कर्मचारी अवदत् यत् शङ्कितेः लु इत्यस्य अन्वेषणम् अद्यापि प्रचलति।

संदिग्धस्य लु. (स्रोत/सार्वजनिक खाता “fangcheng police”)