समाचारं

नेदरलैण्ड्देशः अमेरिकन-एआइ-कम्पनीं दशकोटि-कोटि-मुखानाम् छायाचित्रं गृहीतवान् इति कारणेन दण्डं दत्तवान्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:10
डच्-दत्तांशसंरक्षणप्राधिकरणेन सितम्बर्-मासस्य ३ दिनाङ्के घोषितं यत् अमेरिकन-"क्लियर-विजन"-कृत्रिम-बुद्धि-संस्थायाः (ai)-कम्पनीं मुख-परिचय-सेवा-प्रदानार्थं दश-अर्ब-मुख-चित्रं अवैधरूपेण एकत्रितवती इति कारणेन ३०.५ मिलियन-यूरो-दण्डः आरोपितः सेवाः यूरोपीयसङ्घस्य सामान्यदत्तांशसंरक्षणविनियमस्य उल्लङ्घनं कुर्वन्ति, कम्पनीसेवानां उपयोगं कुर्वन् कोऽपि डच्-सङ्गठनः अपि महतीं दण्डं दातुं शक्नोति ।
डच्-दत्तांशसंरक्षणप्राधिकरणेन उक्तं यत् "क्लियर विजन" आर्टिफिशियल इन्टेलिजेन्स कम्पनी स्वयमेव जनानां ज्ञानं विना अन्तर्जालतः मुखस्य छायाचित्रं गृहीत्वा अवैधरूपेण एकं आँकडाधारं निर्मितवती यस्मिन् ३० अरबाधिकाः मुखस्य छायाचित्राणि सन्ति, येषु अनेकेषां डच्-जनानाम् छायाचित्रं अपि अस्ति कम्पनी प्रत्येकं फोटो ग्राहकानाम् उपयोगाय अद्वितीयबायोमेट्रिकसङ्केते अपि परिवर्तयति । "स्पष्टदृष्टिः" कृत्रिमबुद्धिकम्पनीद्वारा प्रदत्ता मुखपरिचयसेवा स्वग्राहकानाम् चित्रेषु, विडियोषु च जनानां परिचयं चिन्तयितुं साहाय्यं कर्तुं शक्नोति एतस्याः सेवायाः उपयोगः बुद्धिविश्लेषणार्थं, विपण्यसंशोधनार्थं, अन्यक्रियाकलापार्थं च कर्तुं शक्यते
डच्-दत्तांशसंरक्षणप्राधिकरणेन अपि सूचितं यत् क्लियर विजन एआइ इत्यनेन दण्डनिर्णयस्य आव्हानं न कृतम् अतः अपीलस्य अधिकारः नास्ति । तदतिरिक्तं यतः "क्लियर होराइजन" कृत्रिमबुद्धिकम्पनी अन्येषु यूरोपीयसङ्घदेशेषु संजालनियामकैः दण्डिता अस्ति, परन्तु कम्पनीयाः प्रबन्धनं समये एव उल्लङ्घनानि निवारयितुं असफलम् अभवत्, अतः डच्-दत्तांशसंरक्षणप्राधिकरणं कम्पनीयाः प्रबन्धकान् धारयितुं वा इति अग्रे अध्ययनं कर्तुं योजनां करोति व्यक्तिगत उत्तरदायी।
सम्पादक: झोउ जी झांग युफेई (इण्टर्नशिप)
सम्पादकः डेङ्ग ऐहुआ
प्रतिवेदन/प्रतिक्रिया