समाचारं

बैटरीतः अग्निप्रकोपस्य जोखिमः अस्ति! बीएमडब्ल्यू विश्वे १४०,००० तः अधिकानां मिनी कूपर एसई वाहनानां पुनः आह्वानस्य घोषणां करोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं सितम्बर् ४ दिनाङ्के जर्मनीदेशस्य वाहननिर्मातृकम्पनी बीएमडब्ल्यू इत्यनेन अद्यैव तत् घोषितम्बैटरी-समस्यायाः कारणेन सम्भाव्य-सुरक्षा-खतराणां कारणात् वैश्विकरूपेण १४०,००० तः अधिकाः mini cooper se विद्युत्-वाहनानि पुनः आहूतानि भविष्यन्ति ।

अमेरिकादेशे २०२० तः २०२४ पर्यन्तं निर्मितानाम् १२,५३५ सम्बद्धानां मॉडलानां पुनः आह्वानं आरब्धम् अस्ति ।

स्मरणस्य कारणं यत् केचन उच्च-वोल्टेज-बैटरी बीएमडब्ल्यू-विनिर्देशानुसारं न निर्मिताः स्यात्, तेषां विफलतायाः जोखिमः भवतिगम्भीरेषु सति वाहनस्य निरुद्धे बैटरी शॉर्ट सर्किट्, अतितापः, अग्निः अपि गृह्णाति ।

अस्य विषयस्य प्रतिक्रियारूपेण mini ब्राण्ड् प्रभावितवाहनानां कृते निःशुल्कं सॉफ्टवेयर-अद्यतनं प्रदातुं योजनां करोति यस्मिन् बैटरी-विफलतां ज्ञापयितुं 30% तः अधः निर्वहनं कर्तुं च समर्थं निदान-कार्यं भवति, येन जोखिमं न्यूनीकर्तुं शक्यते

सन्दर्भार्थं एतत् कारं ukl 1 मञ्चे निर्मितम् अस्ति तथा च mini इत्यस्य प्रथमं शुद्धं विद्युत् मॉडलम् अस्ति ।

शक्ति भाग, २.cooper se 270 n·m इत्यस्य शिखरटोर्क्, 7.3 सेकेण्ड् मध्ये 0-100km/h त्वरणसमयः, 150km/h शीर्षवेगेन च 184-अश्वशक्तियुक्तेन विद्युत्मोटरेन सुसज्जितः अस्ति

तदतिरिक्तं नूतनं कारं 32.6kmh क्षमतायुक्तेन लिथियम-आयन-बैटरी-युक्तेन 11kw चार्जिंग-प्रणाल्याः उपयोगेन 2.5 घण्टेषु 100% यावत् चार्जं कर्तुं शक्यते । 50kw द्रुतचार्जिंग प्रणालीं उपयुज्य ३५ निमेषाः भवन्ति ।