समाचारं

एनवीडिया जापानी एआइ कम्पनीयां निवेशं करोति बहुमतस्य भागधारकः च भवति जेन्सेन् हुआङ्गः किमर्थम् इति व्याख्यायते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया सकाना एआइ इत्यत्र निवेशं करोति

ifeng.com technology news बीजिंगसमये 4 सितम्बरदिनाङ्के ब्लूमबर्ग्-अनुसारं एनवीडिया टोक्यो-नगरस्य स्टार्टअप-सकाना-ए.आइ महान् निवेशः।

ब्लूमबर्ग् इत्यनेन उक्तं यत् सकाना एआइ इत्यनेन बुधवासरे एनवीडिया इत्यस्य सहभागितायाः एनी इन्वेस्टमेण्ट्, खोस्ला वेञ्चर्स्, लक्स कैपिटल इत्येतयोः नेतृत्वे सीरीज ए वित्तपोषणं सम्पन्नम्।सकना एआइ इत्यनेन उक्तं यत् सः एनवीडिया इत्यनेन सह स्थानीयसंशोधनं, डाटा सेण्टरप्रवेशः, "एआइ समुदायनिर्माणं" च कर्तुं सहकार्यं करिष्यति।

जापानस्य "निक्केई एशिया" इति प्रतिवेदनानुसारं सकना एआइ इत्यनेन श्रृङ्खला ए वित्तपोषणे प्रायः २० अरब येन (लगभग १३७ मिलियन अमेरिकीडॉलर्) धनं संग्रहितम् । तेषु एनवीडिया अनेकाः अरब येन् (प्रायः दशकोटि अमेरिकीडॉलर्) निवेशं करिष्यति तथा च बृहत्तमः निवेशकः इति प्रतीयते तथा च सकाना एआइ इत्यस्य प्रमुखः भागधारकः भविष्यति। अस्य वित्तपोषणस्य चक्रस्य अनन्तरं सकाना एआइ इत्यस्य कम्पनीमूल्याङ्कनं एकबिलियन अमेरिकीडॉलर् अधिकं भविष्यति ।

एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यनेन उक्तं यत् जापानदेशे एआइ-प्रवर्धनार्थं सकाना-संस्थायाः प्रयत्नाः सः विशेषतया आकृष्टः अस्ति ।"विश्वस्य देशाः स्वस्य अद्वितीयबृहत्भाषाप्रतिमानद्वारा सार्वभौमान् एआइ आलिंगयन्ति, स्वस्य आँकडान्, संस्कृतिं, भाषां च गृहीत्वा संहिताबद्धं कुर्वन्ति" इति हुआङ्गः एकस्मिन् वक्तव्ये अवदत् यत् "सकाना एआइ इत्यस्य दलं जापानदेशे एआइ इत्यस्य लोकप्रियतां प्रवर्धयितुं साहाय्यं करोति। (लेखक/xiao) वर्षा)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।