समाचारं

टेस्ला नियामकानाम् प्रतिक्रियां ददाति : स्वयमेव चालयितुं शक्नुवन्ति काराः घूर्णनसीट् डिजाइनस्य उपयोगं कर्तुं शक्नुवन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञापितं यत् टेस्ला इत्यनेन नियामकानाम् समक्षं प्रदत्तसूचनासु संकेतः दत्तः यत् तस्य स्वयमेव चालयितुं शक्यन्ते इति वाहनेषु घूर्णनशीलाः आसनानि सन्ति इति।

स्वायत्तवाहनप्रौद्योगिक्याः उद्भवेन वाहननिर्माणे नूतनाः सम्भावनाः आनयिष्यन्ति सम्प्रति स्वायत्तवाहनानि अधिकतया पारम्परिकवाहननिर्माणेषु आधारितानि सन्ति तथा च अद्यापि स्वायत्तवाहनचालनप्रौद्योगिक्याः कार्यभारं ग्रहीतुं मानवचालकस्य आवश्यकता नास्ति , the interior of the car will अलङ्कारस्य परिकल्पने अधिकं स्वतन्त्रता भविष्यति।

सुरक्षां सुनिश्चित्य नियामकाः तस्य नियन्त्रणं कर्तव्यं वा कथं वा इति मूल्याङ्कनं कुर्वन्ति । ऑस्ट्रेलियादेशे नियामकाः उद्योगात् टिप्पणीं पृष्टवन्तः, ततः टेस्ला प्रतिक्रियाम् अददात् ।

यदा पृष्टं यत् "उच्चस्तरस्य चालनस्वचालनस्य" वाहनानां कृते "एडीएस (उन्नतचालकसहायताप्रणाली) सक्षमीकरणे आसनस्य स्थितिविषये विशिष्टानि आवश्यकतानि" भवेयुः वा, परन्तु तदपि "हस्तचलनचालननियन्त्रणानि" धारयन्ति, तदा टेस्ला दाओ प्रतिवदति स्म यत् "न, यथा अस्य सुरक्षायाः वा आरामस्य वा समर्पितेषु डिजाइनषु नकारात्मकः प्रभावः भविष्यति उदाहरणार्थं, यदा स्तरः 4 एडीएस कार्यं करोति, तदा प्रणाली चालकं पूर्णतया आसनं आश्रित्य निद्रां कर्तुं शक्नोति। वयं अनुशंसयामः यत् एताः आवश्यकताः तदा एव प्रवर्तन्ते यदा मानवचालकः वाहनस्य नियन्त्रणे भवति, यावत् एडीएस-द्वारा अन्यथा स्पष्टतया निर्देशितं वा अपेक्षितं वा न भवति” इति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् अन्यस्मिन् प्रतिक्रियायां टेस्ला इत्यनेन घूर्णनशीलानाम् आसनानां विषये उक्तं यत् "यावत् समुचितसुरक्षापरिपाटाः कार्यान्विताः सन्ति तावत् यावत् पूर्णतया आश्रितानां वा घूर्णनानां वा आसनानां अनुकूलाः वाहनस्य डिजाइनाः भवितुं कल्पनीयाः सन्ति, अथवा अग्रेमुखाः आसनानि न सन्ति। कुर्सीविन्यासाः, अथवा वाहनविन्यासाः यत्र केवलं मध्यमासनस्थानं पूर्वं दृश्यते (उदा. गुरुवाहनानि)” इति ।

टेस्ला केवलं नियमनं सीमितं कर्तुम् इच्छति यत् तस्य भविष्यस्य योजनाः बाधिताः न भवन्ति इति सुनिश्चितं भवति, परन्तु भविष्यस्य उत्पादानाम् कृते टेस्ला इत्यस्य योजनानां संकेतमपि दातुं शक्नोति। यथा, टेस्ला-संस्थायाः भारी-कर्तव्य-वाहनानां कृते "केन्द्र-आसनस्थानं" इति सन्दर्भः पूर्वमेव प्रक्षेपितस्य टेस्ला-सेमी-इत्यस्य आन्तरिकभागस्य उल्लेखं करोति इति भाति अतः अक्टोबर्-मासस्य १० दिनाङ्के विमोचितस्य टेस्ला-रोबोटाक्सी-वाहने अपि एतादृशानि घूर्णनीयाः लाइ-फ्लैट्-आसनानि द्रष्टुं सम्भावना न निराकर्तुं शक्यन्ते