समाचारं

किं न्विडिया वेदीतः पतति ? आर्धाधिकाः सुपर-रिच् निवेशकाः दूरं तिष्ठन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धेः (ai) विस्फोटात् परं एनवीडिया निवेशसमुदाये उष्णविषयः जातः अस्ति उत्तमैः एआइ चिप्-उत्पादैः तस्य स्टॉक-मूल्यं उच्छ्रितं जातम्, एकदा तस्य विपण्यमूल्यं ३ खरब-अमेरिकीय-डॉलर्-अधिकं जातम्

परन्तु टाइगर २१ इत्यनेन प्रकाशितस्य हाले एव सम्पत्तिविनियोगस्य प्रतिवेदनस्य अनुसारंसमूहस्य आर्धाधिकाः सदस्याः एन्विडियायां निवेशं न कुर्वन्ति ।

टाइगर २१ अमेरिकादेशस्य अति-समृद्धः निवेशकक्लबः अस्ति यः अति-उच्च-शुद्ध-सम्पत्त्याः निवेशकैः उद्यमिभिः च निर्मितः अस्ति ।

एनवीडियातः “आदरपूर्णं दूरं स्थापयन्तु” इति

संस्थायाः द्वितीयत्रिमासे सम्पत्तिविनियोगप्रतिवेदने दर्शितं यत्,५७% सदस्यानां चिप् डार्लिंग् एन्विडिया इत्यस्मिन् निवेशः नास्ति । तथा च अधिकांशः सदस्याः ये स्टॉकतः दूरं स्थातुं चितवन्तः ते अवदन् यत् तेषां कम्पनीयां स्थानं ग्रहीतुं सर्वथा अभिप्रायः नास्ति।

टाइगर २१ सुपर-रिच् क्लबस्य अध्यक्षः माइकल सोनेन्फेल्ड्ट् अवदत् यत् – “यद्यपि एनवीडिया सम्प्रति कृत्रिमबुद्धेः निर्विवादः अग्रणी अस्ति, तदाकस्यापि कम्पनीयाः वृद्धिः सदा न तिष्ठति, प्रतियोगिनः च तत् गृह्णन्ति,विपण्यसंरचनायाः पुनः समायोजनं भवति । " " .

अयं संस्थायाः स्थापना १९९९ तमे वर्षे सोनेन्फेल्ड् इत्यनेन कृता इति अवगम्यते, सदस्याः धनसंरक्षणं, निवेशं, परोपकारं च इति विषये परस्परं सल्लाहं साझां कुर्वन्ति टाइगर २१ इत्यस्य ५३ विपण्येषु १२३ शाखाः सन्ति । अस्य संस्थायाः १४५० तः अधिकाः सदस्याः सन्ति । सोनेन्फेल्ड् इत्यनेन प्रदत्तानां तथ्यानां अनुसारं अस्य सदस्यानां व्यक्तिगतसम्पत्त्याः कुलम् १६५ अरब डॉलरात् अधिका अस्ति ।

एनवीडिया-संस्थायां निवेशं कृतवन्तः ४३% सदस्याः अपि अधिकांशः अस्य स्टॉकस्य धारणाम् वर्धयितुं योजनां न करोति यतोहि ते चिन्तिताः सन्ति यत् एतत् अत्यधिकं वर्धितम् इति

एताः चिन्ताः सुनिराधाराः दृश्यन्ते । मंगलवासरे पूर्वसमये एनवीडिया इत्यस्य शेयरमूल्यं ९.५३% न्यूनीकृतम्, तस्य विपण्यमूल्यं च एकस्मिन् दिने प्रायः २७९ अरब अमेरिकीडॉलर् (लगभग १.९९ खरब युआन्) "वाष्पितम्" अभवत्, येन अमेरिकीशेयरबजारस्य कृते नूतनः अभिलेखः स्थापितः तस्मिन् एव काले अमेरिकीविपण्येषु अपि व्यापकविक्रयः अभवत् ।

सर्वेक्षणं कृतेषु सदस्येषु .निवेशकानां महत्त्वपूर्णः प्रतिशतः एनवीडिया इत्यस्य सफलता आगामिदशके अपि निरन्तरं भविष्यति इति अपेक्षां न कुर्वन्ति ।

सोनेन्फेल्ड्ट् इत्यनेन उक्तं यत् केचन सदस्याः प्रौद्योगिकी-स्टॉकं पूर्णतया परिहरितुं चयनं कुर्वन्ति तथा च तेषां पोर्टफोलियो-मध्ये एनवीडिया-स्टॉकं नास्ति, ते रियल एस्टेट् अथवा अन्य-उद्योगान् प्राधान्यं ददति।

“अस्माकं सदस्यानां कृते अद्यत्वे प्रौद्योगिकीनिवेशस्य प्रकृतेः कारणात् एव” इति सः अवदत् “टाइगर २१ सदस्याः टेस्ला इत्यस्य उदयं दृष्टवन्तः, परन्तु अधुना प्रायः प्रत्येकं प्रमुखं वाहननिर्माता विद्युत्वाहनानि निर्माति अतः अद्यत्वे एनवीडिया अस्ति चेदपि अद्यापि अग्रणी अस्ति। परन्तु केचन टाइगर २१ सदस्याः मन्यन्ते यत् प्रतियोगिनः तत् ग्रहीतुं केवलं समयस्य विषयः एव अस्ति।"

सोनेन्फेल्ड् इत्यनेन अपि उक्तं यत् क्लबस्य सदस्याः उच्चप्रतिफलस्य अनुसरणस्य अपेक्षया धनस्य संरक्षणस्य विषये अधिकं चिन्तयन्ति।

"एनवीडिया इत्यस्य प्रभावशालिनः वृद्धेः अभावेऽपि ते एनवीडिया इत्यस्य अस्थिरतायाः, प्रौद्योगिकीनिवेशैः सह सम्बद्धानां जोखिमानां च कारणेन परिहरितुं शक्नुवन्ति" इति सः अजोडत् ।

समग्र एआइ उद्योगस्य विषये आशावादी

अद्यापि सोनेन्फेल्ड् व्यापकस्य एआइ-उद्योगस्य विषये आशावादी अस्ति । "कृत्रिमबुद्धेः क्षमता वित्तीय-इतिहासस्य निवेशयोग्यविषयेषु अन्यतमः इति दृश्यते" इति सः अवदत् ।

उपर्युक्तप्रतिवेदनानुसारं तस्य सदस्यानां अधिकांशं आवंटनं निजीइक्विटी कृते भवति, यस्य भागः २८% भवति, यदा तु सूचीकृतानां स्टॉकानां भागः तेषां सम्पत्तिविनियोगस्य २२% भवति उच्चव्याजदराणां अभावेऽपि सदस्यानां निवेशविभागस्य २६% भागः अद्यापि स्थावरजङ्गमस्य भागः अस्ति ।