समाचारं

सीसीटीवी इत्यस्य स्वर्णपदकं प्राप्तवती महिला यजमानः गर्भवती अभवत्, तस्याः प्रथमपत्न्याः विवाहार्थं धनिकपरिवारे अन्त्यफलं अतीव सन्तोषजनकम् आसीत्!

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यशः सह यत् इच्छसि तत् कर्तुं शक्नोषि ?

चीनदेशस्य मीडियामण्डले एकदा जू गेहुइ इति नाम सुप्रसिद्धम् आसीत् ।

सा सीसीटीवी इत्यस्य स्वर्णपदकस्य आयोजकः, प्रेक्षकाणां दृष्टौ "लिटिल् नी पिंग" इति, असंख्ययुवकैः अनुसृता मूर्तिः च अस्ति ।

परन्तु विवाहातिरिक्तप्रसङ्गेन समग्रं देशं स्तब्धं कृत्वा अयं प्रतिभाशाली मेजबानः वेदीतः पतितः, सीसीटीवी-द्वारा अपि निष्कासितः ।

अतः अस्य पृष्ठतः किमपि अज्ञातं रहस्यम् अस्ति वा...

प्रसिद्धपरिवारात् आगत्य सा सीसीटीवी-प्रथममहिला अभवत्

जू गेहुई इत्यस्याः जन्म बीजिंग-नगरस्य असामान्यपरिवारे अभवत् तस्याः माता अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धे, कोरिया-सहायतायां च भागं गृहीतवती, तस्याः पिता च अभिनेता आसीत् ।

एषा पारिवारिकपृष्ठभूमिः जू गेहुई इत्यस्य वृद्ध्यर्थं असंख्यपुष्पाणि, तालीवादनं च प्रदत्तवती ।

प्राथमिकविद्यालयात् विश्वविद्यालयपर्यन्तं जू गेहुई बीजिंगविदेशाध्ययनविश्वविद्यालये तत्सम्बद्धेषु विद्यालयेषु च अध्ययनं कुर्वन् अस्ति । तस्याः शैक्षणिकमार्गः सुस्पष्टः नौकायानः इति वक्तुं शक्यते ।

सः बीजिंगविदेशाध्ययनविश्वविद्यालयेन सह सम्बद्धे प्राथमिकविद्यालये, बीजिंगविदेशाध्ययनविश्वविद्यालयसम्बद्धे उच्चविद्यालये च गतः उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सः प्रत्यक्षतया बीजिंगविदेशाध्ययनविश्वविद्यालयस्य आङ्ग्लविभागे अनुशंसितः एषा शैक्षिकपृष्ठभूमिः तस्याः भावि-आतिथ्य-वृत्तेः द्वारम् अपि उद्घाटितवती ।

महाविद्यालयस्य समये बोरितः जू गेहुई सीसीटीवी द्वारा आयोजिते युवाशौकिया मेजबानप्रतियोगितायां भागं ग्रहीतुं पञ्जीकरणं कृतवान् ।

सम्भवतः पितुः प्रभावात् सा बाल्यकालात् एव स्वपङ्क्तौ अनुसरणं कुर्वती अस्ति, तस्याः उत्कृष्टप्रदर्शनेन एकवारं प्रथमपुरस्कारं प्राप्तवती

एवं प्रकारेण २३ वर्षीयः जू गेहुई सीसीटीवी-द्वारे पदानि स्थापयित्वा स्वस्य आतिथ्य-वृत्तिम् आरब्धवती ।

सीसीटीवी इत्यत्र जू गेहुइ गृहे अपि अधिकं अस्ति। सा "झेङ्गडा वैरायटी शो", "स्टूडियो १२", "माजारस्य कथा" इत्यादीनां अनेककार्यक्रमानाम् स्थानभागस्य आतिथ्यं कृतवती अस्ति ।

अतः अपि आश्चर्यं यत् सीसीटीवी-संस्थायां सम्मिलितस्य एकवर्षात् किञ्चित् अधिककालानन्तरं सा सीसीटीवी-वसन्त-महोत्सव-गाला-आयोजकत्वस्य अवसरं प्राप्तवती ।

तदतिरिक्तं चीनगणराज्यस्य ४५ तमे वार्षिकोत्सवस्य गाला, सीसीटीवी इत्यस्य ३५ तमे वार्षिकोत्सवस्य गाला इत्यादीनां महत्त्वपूर्णानां सायंपार्टीनां आतिथ्यं अपि कृतवती अस्ति

जू गेहुई इत्यस्याः प्रतिभा उद्योगेन प्रेक्षकैः च सर्वसम्मत्या स्वीकृता अस्ति ।

२७ वर्षे सः "चीनीदूरदर्शन-उद्योगस्य शीर्ष-दश-टीवी-कार्यक्रम-आयोजकाः" इति उपाधिं प्राप्तवान् । तस्याः करियरं प्रफुल्लितं भवति, तस्याः भविष्यं च उज्ज्वलम् अस्ति ।

लेखनं सुलभं नास्ति लेखकः प्रतिदिनं लेखलेखनार्थं कम्पनीयां अपि कार्यं करोति सः प्रतिदिनं रात्रौ केवलं ५० युआन् अधिकं अर्जयति yuan इति प्रेक्षणानन्तरं भवन्तः सम्पूर्णं पाठं निःशुल्कं पठितुं शक्नुवन्ति इति आशासे प्रेक्षकाः अवगच्छन्ति

डिंग जियान मिलन

परन्तु यदा एव जू गेहुई इत्यस्याः करियरं चरमस्थाने आसीत् तदा एव दैवः तस्याः उपरि हास्यं कृतवान् । उद्यमिनः वार्षिकसभायां जू गेहुई इत्ययं धनिकव्यापारिणः डिङ्ग जियान् इत्यनेन सह मिलितवान् ।

डिङ्ग जियान् इति नाम व्यापारजगति सुप्रसिद्धः अस्ति यद्यपि सः साधारणः दृश्यते तथापि तस्य असाधारणः असरः अस्ति ।

तस्मिन् समये डिङ्ग जियान् पूर्वमेव विवाहितः पुत्रयुक्तः आसीत् ।

यदा ते प्रथमवारं मिलितवन्तः तदा ते केवलं मित्राणि आसन् ये परस्परं प्रशंसन्ति स्म, परन्तु तेषां भाग्यं सर्वदा अद्भुतम् आसीत् एकवर्षेण अनन्तरं पुनः एकस्मिन् मञ्चे मिलितवन्तः ।

अस्मिन् समये द्वयोः मध्ये वातावरणं स्पष्टतया भिन्नं भवति यथा यथा कार्ये अधिकाधिकं अन्तरक्रियां कुर्वन्ति तथा तथा तेषां भावनाः शान्ततया वर्धन्ते ।

जू गेहुई इत्ययं तथ्यं जानाति स्म यत् डिङ्ग जियान् विवाहितः अस्ति, परन्तु प्रेमस्य स्फुलिङ्गः पूर्वमेव प्रज्वलितः आसीत् ।

केनचित् वैचारिकसङ्घर्षेण अनन्तरं तौ जगतः सम्मुखीकरणस्य मार्गं चिनोति स्म, ततः जगति न अवगतं प्रेमप्रसङ्गं आरब्धवन्तौ

एषः सम्बन्धः द्वयोः मध्ये रहस्यः भवितुम् अर्हति स्म, परन्तु कागदः सर्वथा अग्निम् आच्छादयितुं न शक्तवान् यदा जू गेहुई इत्यस्य गर्भधारणस्य वार्ता बहिः आगता तदा जनमतस्य द्वारं सहसा उद्घाटितम्।

एकदा वार्ता बहिः आगता तदा जनमतस्य कोलाहलः आसीत् । एषा पूर्व सीसीटीवी प्रथममहिला एतादृशं कार्यं करिष्यति इति बहवः जनाः स्वीकुर्वितुं न शक्नुवन्ति।

अन्तर्जालः जू गेहुई इत्यस्य विरुद्धं आरोपैः दुरुपयोगैः च परिपूर्णः अस्ति केचन वदन्ति यत् तस्याः "निर्लज्जता" अस्ति, केचन च वदन्ति यत् तस्याः "तलरेखा नास्ति" इति ।

प्रचण्डा आलोचनायाः सम्मुखे जू गेहुई जनमतस्य अधिकं किण्वनं परिहरितुं अस्थायीरूपेण मौनम् अकरोत्

अस्मिन् जनमतस्य तूफाने डिङ्ग जियान् उत्थाय जू गेहुई इत्यस्य रक्षणं कर्तुं चितवान् ।

सः सार्वजनिकरूपेण अवदत् यत् "अहं प्रामाणिकतया वक्तुं शक्नोमि यत् मम पूर्वपत्न्या सह मम विवाहस्य भङ्गस्य गे हुई इत्यस्य प्रादुर्भावेन सह किमपि सम्बन्धः नासीत्, अपितु अनेकेषां आकस्मिक-अपरिहार्यकारकाणां कारणेन अभवत्

परन्तु एतत् व्याख्यानं जनसमूहेन न स्वीकृतम्, तस्य स्थाने अधिकाः जनाः स्वसम्बन्धस्य आरम्भे प्रश्नं जनयन्ति स्म ।

सीसीटीवी विदाई

जनमतस्य दबावेन जू गेहुई सीसीटीवी त्यक्तुं चयनं कृतवती एतेन निर्णयेन बहवः जनाः खेदं अनुभवन्ति स्म यत् सा उत्तमं विकासं इच्छति इति कारणतः, परन्तु तस्याः अनन्तरं कार्यात् न्याय्यं न आसीत् ।

अधिकाः जनाः मन्यन्ते यत् जू गेहुई "स्त्रीपुरुषयोः अराजकसम्बन्धस्य" कारणेन राजीनामा दातुं बाध्यः अभवत् ।

यद्यपि सीसीटीवी इत्यनेन कदापि अस्मिन् विषये आधिकारिकप्रतिक्रिया न जारीकृता तथापि जू गेहुई-डिंग् जियान्-योः सम्बन्धस्य उजागरीकरणानन्तरं एतत् वचनं अधिकं प्रत्ययप्रदं दृश्यते।

सीसीटीवी त्यक्त्वा जू गेहुई प्रथमं विज्ञापनकम्पनीं गतः, परन्तु शीघ्रमेव स्वस्य प्रमुखेन सह मतभेदात् सः प्रस्थितवान् ।

ततः सा आयोजकरूपेण स्वस्य करियरं निरन्तरं कर्तुं हाङ्गकाङ्ग-फीनिक्स-टीवी-इत्यस्य चीनीय-स्थानके सम्मिलितवती ।

स्थानीयचैनेल् प्रति परिवर्तनं कृत्वा अपि जू गेहुई इत्यस्य प्रतिभा अद्यापि प्रकाशते । सा फीनिक्स-टीवी-मध्ये बहवः प्रसिद्धाः कार्यक्रमाः आयोजितवती, राजकुमारी डायना-महोदयायाः अन्त्येष्टि-समारोहस्य अपि लाइव-प्रसारणं कृतवती अस्ति ।

परन्तु तस्मिन् समये सीसीटीवी-मध्ये तस्याः वैभवेन सह तस्य तुलना कर्तुं न शक्यते।

जू गेहुई-डिंग्-जियान्-योः विवाहः दक्षिण-आफ्रिका-देशे अभवत् ।

विवाहानन्तरं सा क्रमेण जनदृष्ट्या क्षीणतां प्राप्य स्वपरिवारे एव ध्यानं दत्तवती, पूर्वभूलानां पूर्तिं च कर्तुं प्रयतते स्म ।

परन्तु अतीतस्य छाया तस्याः उपरि सर्वदा लम्बते, येन तस्याः यथार्थतया मुक्तिः असम्भवः भवति ।

जन कल्याण

जनदृष्ट्या निवृत्ता जू गेहुई स्वस्य सामाजिकप्रभावं पूर्णतया न त्यक्तवती, सा सद्कर्मणां माध्यमेन स्वस्य सार्वजनिकप्रतिबिम्बं पुनः आकारयितुं प्रयतमाना विविधदानकार्यक्रमेषु सक्रियरूपेण भागं ग्रहीतुं आरब्धा

जू गेहुई इत्यनेन अनेकेषु शैक्षिकदानपरियोजनासु भागं गृहीतम्, निर्धनक्षेत्रेषु बालकानां कृते विद्यालयसामग्रीः, धनं च संग्रहितम् ।

सा पर्यावरणविषयेषु अपि ध्यानं ददाति, अनेकेषु वृक्षरोपणकार्यक्रमेषु भागं गृहीतवती अस्ति । यद्यपि एतैः प्रयत्नैः तस्याः विषये जनस्य धारणा पूर्णतया न परिवर्तिता तथापि केचन जनाः तस्याः सकारात्मकं सद्पक्षं च द्रष्टुं शक्नुवन्ति ।

जू गेहुई इत्यस्य दानकार्यक्रमेषु भागं गृहीतवती एकः स्वयंसेवकः अवदत् यत् "जू गेहुई इत्यनेन मम कृते मीडिया-रिपोर्ट्-भ्यः सर्वथा भिन्ना भावः दत्तः । सा प्रत्येकं बालकं प्रति अतीव मैत्रीपूर्णा धैर्यपूर्णा च अस्ति । अहं अनुभवितुं शक्नोमि यत् सा वास्तवमेव एतेषां बालकानां साहाय्यं कर्तुम् इच्छति,। न तु दर्शयितुं” इति ।

कालः उड्डीयते, जू गेहुई इत्यस्य "संलग्नतायाः" घटनायाः अनन्तरं बहवः वर्षाणि व्यतीतानि । अधुना सा जनदृष्ट्या क्षीणा भूत्वा निम्नस्तरीयजीवनं यापयति ।

अधुना जू गेहुई मुख्यतया स्वपरिवारं दानकार्यं च केन्द्रीक्रियते इति समाचाराः सन्ति सा यदा कदा केषुचित् दानकार्यक्रमेषु भागं गृह्णाति, परन्तु मीडियाकैमराणां पुरतः दुर्लभतया एव दृश्यते ।

जू गेहुई इत्यस्य जीवनं पश्चाद् अवलोक्य वक्तव्यं यत् एतत् उत्थान-अवस्था-पूर्णम् आसीत् ।

सीसीटीवी-प्रसारणे प्रथममहिला भवितुं आरभ्य जनमतस्य भंवरस्य मध्ये गृहीता, ततः पर्दापृष्ठे निवृत्ता यावत्, तस्याः जीवने अत्यधिकं उतार-चढावः अभवत्

केचन जनाः वदन्ति यत् जू गेहुई एकः त्रासदी अस्ति सा स्वस्य आवेगेन स्वस्य तेजस्वी करियरं नाशितवती।

केचन जनाः अपि वदन्ति यत् सा केवलं इष्टं जीवनं अनुसृत्य यद्यपि सा मूल्यं दत्तवती तथापि न्यूनातिन्यूनं हृदये सत्या आसीत् ।

एकः सार्वजनिकः व्यक्तिः इति नाम्ना प्रत्येकस्य शब्दस्य, कार्यस्य च गहनः प्रभावः भवितुम् अर्हति जीवनं कदापि कृष्णं श्वेतञ्च न भवति यदा अस्माकं कृते सरलं आलोचना न भवति, अपितु अधिका अवगमनं, सहिष्णुता, बुद्धिः च भवति