समाचारं

ज़िबो-नगरे एकस्य टैंकर-वाहनात् गैस-प्रसारणस्य कारणेन कुक्कुट-मृत्युः, हरित-वनस्पतयः च शुष्काः अभवन्? अधिकारी : सीमापारे अस्थायीरूपेण निरुद्धस्य टङ्कवाहनस्य सामग्रीः अतिप्रवाहिता

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शु लोंगहुआन

अधुना एव ग्रामस्य एकस्मिन् पार्किङ्गस्थाने बहुविधटङ्कवाहनानां गैसस्य लीकं जातः इति शङ्का अस्ति, येन पशुधनस्य मृत्युः, हरितवनस्पतयः शुष्काः, विचित्रं च अभवत् गन्धं वायुना। ४ सितम्बर् दिनाङ्के जिमु न्यूज इत्यस्य संवाददाता स्थानीयाधिकारिभ्यः ज्ञातवान् यत् एकस्य पारगमनटङ्कबेडानां पार्किङ्गस्थाने दुर्घटना अभवत् टङ्क्यां विद्यमानसामग्रीणां रासायनिकविक्रियायाः कारणात् टैंकरस्य पतनम् अभवत्, येन सामग्रीः अतिप्रवाहितः अभवत्, ए विचित्रगन्धः । कुक्कुटस्य मृत्योः, हरितवनस्पतयः शुष्कता च दुर्घटनायाः सम्बन्धी अस्ति वा इति अन्वेषणं क्रियते।

घटनास्थलम् (वीडियो स्क्रीनशॉट्) २.

सितम्बर्-मासस्य ३ दिनाङ्के सिन्क्सिङ्ग्-ग्रामस्य एकः ग्रामवासी अवदत् यत् एकदा प्रातःकाले कतिपयेभ्यः दिनेभ्यः पूर्वं समीपस्थे पार्किङ्ग-स्थले स्थितस्य टैंकर-इत्यस्य गैसस्य लीक-शङ्का अस्ति इति ज्ञातवान् तस्य परिवारः घटनास्थलं गत्वा तस्य जाँचं कृत्वा विचित्रगन्धं गन्धितवान् वायुः पुनरागमनस्य अनन्तरं तेषां शिरोवेदना आसीत्, केचन ग्रामिणः प्रदोषानन्तरं चलन्ति स्म। ग्रामवासी उक्तवान् यत् एतस्य घटनायाः अनन्तरं पार्किङ्गस्थानस्य समीपे एकस्य प्रजननक्षेत्रस्य बकवृक्षाः मृताः, हरितवनस्पतयः च शुष्काः अभवन्, केचन ग्रामजनाः चिकित्सां याचन्ते स्म

तृतीये दिने लिन्जी-जिल्लासरकारीकार्यालयस्य एकः कर्मचारी अवदत् यत् एतस्य घटनायाः अनन्तरं जिलासरकारीकार्यालयाय दुर्घटना-रिपोर्ट् प्राप्तवती यत् चालकः श्रान्तः आसीत्, पार्किङ्ग-स्थले च विश्रामं कृतवान् प्रातःकाले। अग्निसंरक्षणम्, आपत्कालः, पर्यावरणसंरक्षणम् इत्यादयः विभागाः अस्य दृश्यस्य नियन्त्रणं कुर्वन्ति, तदनन्तरं विषयाणां अनुसरणं फेङ्गहुआङ्ग-नगरसर्वकारेण भविष्यति

कुक्कुटाः मृताः, हरितवनस्पतयः च शुष्काः अभवन् (video screenshot)

चतुर्थे दिने फेङ्गहुआङ्ग-नगरसर्वकारकार्यालयस्य एकः कर्मचारी अवदत् यत् भिडियो-मध्ये टङ्क-वाहनानां आरम्भ-बिन्दुः सर्वे नगरात् बहिः आसन् नगरात् गच्छन् सामग्रीं आकर्षयन् दुर्घटना अभवत् -स्थलस्य निपटानम् अपि च विशिष्टं स्थितिं न जानाति स्म नगरसर्वकारस्य विषये प्रतिक्रियां दातुं समर्पितः व्यक्तिः अस्ति . तदनन्तरं संवाददाता बाह्यप्रतिक्रियायाः उत्तरदायी कर्मचारिणः आहूय नियन्त्रणस्य स्थितिं ज्ञातुं पाठसन्देशान् प्रेषितवान्, परन्तु तस्य उत्तरं न प्राप्तम् ।

लिन्जी-जिल्ला आपत्कालीन-प्रबन्धन-ब्यूरो-संस्थायाः कर्मचारिणः अवदन् यत्, प्रतिवेदनं प्राप्य ब्यूरो-कर्मचारिणः उद्धारकार्य्ये भागं ग्रहीतुं घटनास्थले गतवन्तः, अन्याः परिस्थितयः अपि अस्पष्टाः सन्ति

ज़िबो नगरपालिकापारिस्थितिकीपर्यावरणब्यूरो इत्यस्य लिन्जीशाखायाः एकः कर्मचारी अवदत् यत् २९ अगस्तदिनाङ्के एकः टङ्कवाहनसमूहः सिन्क्सिङ्गग्रामस्य समीपं गत्वा पार्किङ्गस्थाने विश्रामार्थं स्थगितवान् परेण दिने प्रातःकाले कश्चन पुलिसं आहूतवान् । तदनन्तरं बहुविधविभागानाम् कर्मचारीः उद्धारार्थं घटनास्थलं प्रति त्वरितम् आगतवन्तः ।

कर्मचारी अवदत् यत् घटनासमये घटनास्थले ६ टङ्कवाहनानि आसन्, तेषां निष्कासनं घटनास्थले एव कृतम् अस्ति। टङ्क्यां विद्यमानसामग्रीणां विशिष्टा रचना, कुक्कुटानां, शुष्कहरितवनस्पतयः च मृत्योः दुर्घटनायाः सम्बन्धी अस्ति वा इति अद्यापि अन्वेषणं क्रियते

कर्मचारिणः उल्लेखितवान् यत् अद्यतनकाले बहवः जनाः दुर्घटनायाः शिकायतुं आहूतवन्तः यदि दुर्घटनाकारणात् ग्रामजनानां हानिः भवति तर्हि तदनन्तरं हानिपरिचयः क्षतिपूर्तिः च नगरस्य ग्रामश्च विशेषतया उत्तरदायी भविष्यति।

प्रेससमयपर्यन्तं स्थानीयाधिकारिणः दुर्घटनायाः कारणं वा क्षतिः वा न प्रकटितवन्तः।