समाचारं

एकस्मिन् दिने २३ दन्ताः आकृष्य मनुष्यः म्रियते? तत्र सम्बद्धतायाः शङ्कायाः ​​चिकित्सालयस्य सामाजिकलेखेन घटनायाः वर्णनं प्रकाशितम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव झेजियाङ्ग-प्रान्तस्य योङ्गकाङ्ग-नगरस्य निवासी शु-महोदयेन ज्ञापितं यत् तस्याः पितुः हुआङ्ग्-इत्यस्य एकस्मिन् समये स्थानीय-देवेइ-दन्तचिकित्सालये २३ दन्ताः निष्कासिताः, तस्मिन् एव दिने १२ दन्ताः प्रत्यारोपिताः च आसन् वेदना निरन्तरं भवति स्म, ततः १३ दिवसेभ्यः अनन्तरं हृदयस्य रोधेन सः मृतः । सेप्टेम्बर्-मासस्य ३ दिनाङ्के मॉडर्न एक्स्प्रेस्-पत्रिकायाः ​​अनुसारं योङ्गकाङ्ग-नगरपालिका-स्वास्थ्य-ब्यूरो-संस्थायाः कर्मचारिणः अवदन् यत् एतत् खलु एवम् अस्ति, तथा च अवदन् यत् यतः दन्तनिष्कासनं मृत्युः च १३ दिवसाभ्यन्तरे अभवत्, तस्मात् विशिष्टकारणं अद्यापि अन्वेषणस्य अधीनम् अस्ति

४ सितम्बर् दिनाङ्के प्रातः ८ वादने प्रायः सामाजिकमञ्चे "योङ्गकाङ्ग डेवेई याया" इति उपनामयुक्तस्य अस्पतालस्य सामाजिकलेखे "योङ्गकाङ्ग डेवेई दन्तचिकित्सालये ०८२६ श्री हुआङ्ग घटनाविवरणं" इति प्रकाशितम्, यस्मिन् उक्तम् आसीत् यत् -

▶ अगस्तमासस्य १४ दिनाङ्के रोगी हुआङ्गमहोदयः शस्त्रक्रियापूर्वं सूचितसहमतिपत्रे हस्ताक्षरं कृतवान् तथा च तत्र सम्बद्धेन चिकित्सालये शल्यक्रिया कृता, शल्यक्रियायाः अनन्तरं रोगी स्वयमेव गृहं गतः

▶ अगस्तमासस्य १४ दिनाङ्कात् २४ अगस्तपर्यन्तं हुआङ्गमहोदयः त्रीणि पृथक् पृथक् जाँचार्थं चिकित्सालयं गतः।

▶ अगस्तमासस्य २६ दिनाङ्के शल्यक्रियायाः १३ दिवसपूर्वं रोगी परिवारः आहूय अवदत् यत् हुआङ्गमहोदयस्य हृदयघातेन मृत्युः अभवत् यत् तस्य उद्धारं कर्तुं असफलः अभवत्;

▶ अगस्तमासस्य २७ दिनाङ्के रोगिणां एकदर्जनाधिकाः परिवारजना: आस्पतेः क्षतिपूर्तिं आग्रहयितुं चिकित्सालये आगतवन्तः, चिकित्सालये उत्तरदायित्वं स्पष्टं नास्ति इति विश्वासः आसीत्, मानवतावादात् प्रथमं परिचर्याधनं प्रदत्तम् राशिभेदः;

▶ अगस्तमासस्य २८ दिनाङ्कात् २३ सितम्बरपर्यन्तं रोगिणां परिवारजनाः अन्येषां रोगिणां चिकित्सां प्राप्तुं बाधितुं चिकित्सालयस्य प्रवेशद्वारे आगतवन्तः, येन चिकित्सालयः सामान्यरूपेण कार्यं कर्तुं असमर्थः अभवत्।

परन्तु इकोनॉमिक व्यू लाइव् इत्यस्य संवाददाता दृष्टवान् यत् खातेन प्रकाशितं घटनावर्णनं तस्य स्थितिं प्रत्यक्षतया प्रतिक्रियां न दत्तवान् यस्मिन् सम्बद्धः चिकित्सालयः एकस्मिन् समये रोगी २३ दन्ताः निष्कास्य एकस्मिन् दिने १२ दन्ताः प्रत्यारोपितवन्तः।

४ सेप्टेम्बर् दिनाङ्के प्रातःकाले बैलु विडियो इत्यस्य अनुसारं जिज्ञासायाः अनन्तरं ज्ञातं यत्...सामाजिकमञ्चे "योङ्गकाङ्ग डेवेयाया" इति उपनामयुक्तेन खातेन कतिपयदिनानि पूर्वं वक्तव्यं प्रकाशितम् यत् अद्यैव एकः चिकित्सा-उपद्रव-कर्ता अन्तर्जाल-माध्यमेन अवैध-टिप्पण्यानि स्थापितवान्, अस्माकं चिकित्सालये च जनसुरक्षाविभागाय तस्य सूचनां दत्त्वा प्रकरणं दाखिलवान् इति।

इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता देवी दन्तचिकित्सालये सम्पर्कं कृतवान्, ततः एकः कर्मचारी अवदत् यत् अस्मिन् विषये इदानीं किमपि उत्तरं न भविष्यति, वकिलानां हस्ते समर्पितं च।

तदनन्तरं संवाददाता योङ्गकाङ्गनगरस्वास्थ्यब्यूरो इत्यनेन सह सम्पर्कं कृतवान् यत् सम्प्रति योङ्गकाङ्गनगरस्वास्थ्यविभागेन सह सम्बद्धतायाः शङ्कायाः ​​अस्पतालस्य सामाजिकलेखे प्रकाशितस्य घटनाविवरणस्य विषये तेषां ज्ञानं नास्ति ब्यूरो घटनां सम्पादयति।

४ सेप्टेम्बर् दिनाङ्के प्रातः ११ वादने यदा संवाददाता पुनः "योङ्गकाङ्ग डेवेयाया" इत्यस्य सामाजिकमञ्चस्य खातं उद्घाटितवान् तदा सः अपश्यत् यत् एतत् व्याख्यानसहिताः अनेके भिडियाः विलोपिताः सन्ति