समाचारं

झेङ्ग किन्वेन् - अहम् एतत् क्रीडां विस्मृत्य अग्रे गमिष्यामि

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेंग किनवेनसा सबलेन्का इत्यनेन सह पराजितः अभवत्, यूएस ओपन-क्रीडायाः क्वार्टर्-फायनल्-क्रीडायां च स्थगितवती ।



३ सेप्टेम्बर् दिनाङ्के झेङ्ग् किन्वेन् क्रीडायां आसीत् ।


सितम्बर्-मासस्य ३ दिनाङ्के २०२४ तमे वर्षे यूएस ओपन-क्रीडायाः महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां चीनस्य "गोल्डन् फ्लावर" झेङ्ग् किन्वेन्-क्रीडकः द्वितीय-क्रमाङ्कस्य बीज-क्रीडकः, बेलारूसी-तारकः च सबालेन्का-इत्यनेन सह १:६, २:६ इति समये पराजितः अभवत्, यू.एस.


"fierce girl" sabalenka अस्मिन् यूएस ओपन-क्रीडायां उष्णतां अनुभवति, पञ्चसु क्रीडासु केवलम् एकं सेट् हारितवान् । तथ्याङ्कानि दर्शयन्ति यत् सबलेङ्कायाः ​​औसतं फोरहैण्ड्-वेगः ८० माइलपर्यन्तं भवति, अस्मिन् स्पर्धायां सर्वान् शीर्ष-पुरुष-क्रीडकान् अतिक्रम्य प्रथमस्थानं प्राप्नोति । यद्यपि झेङ्ग किन्वेन् साबालेन्का इत्यनेन सह पूर्वयोः द्वयोः मेलयोः असफलः अभवत् तथापि तस्मिन् दिने सा अपि शैल्यां क्रीडति स्म, स्वस्य दृढतां च दर्शितवती । अस्मिन् क्रीडने झेङ्ग किन्वेन् ५ एसीई (प्रतिद्वन्द्विनः कन्दुकं स्पृशन् विना प्रत्यक्षतया सर्व्-उपरि स्कोरिंग्) मारितवान्, प्रथम-सर्व्-स्कोरिंग्-दरः ७४% आसीत्, ययोः द्वयोः अपि सबलेन्का-अपेक्षया अधिकः आसीत्


प्रथमे सेट् मध्ये सबलेङ्का स्कोरं रक्षित्वा ३:० अग्रतां स्थापितवती । झेङ्ग किन्वेन् द्वितीयसेवाक्रीडायां चत्वारि सीधाः अंकाः हारयित्वा पुनः क्रीडां प्राप्तवान्, परन्तु तस्याः "ब्लिट्ज" रणनीत्याः अन्तर्गतं द्वयोः मध्ये औसतं दौरं ३ शॉट् अधिकं न अभवत् तलरेखा क्रीडितुं असफलतां प्राप्तवती। तदनन्तरं सबलेङ्का क्रमशः त्रीणि क्रीडाः जित्वा ३५ तमे मिनिट् मध्ये प्रथमसेट् जित्वा ।


द्वितीयसेट् मध्ये सबलेङ्का प्रथमं सर्व् भङ्गं कृत्वा सर्व् धारयन् महतीं प्रगतिम् अकरोत् । झेङ्ग किन्वेन् क्रमेण स्वस्य स्थितिं समायोजितवान्, ततः पुनरागमनकन्दुकस्य अवरोहणबिन्दुः गभीरः अभवत्, साबालेन्का इत्यस्य प्रेषणं ज्ञात्वा द्वितीयसेवाक्रीडायां सर्व् धारयति स्म परन्तु सबलेङ्का भग्नः भूत्वा पुनः अग्रतां ५:१ यावत् विस्तारितवान् । प्रतिद्वन्द्वस्य प्रबलस्य आक्रामकतायाः सम्मुखीभूय झेङ्ग किन्वेन् सप्तमे क्रीडने उच्चगुणवत्तायुक्तैः प्रथमसेवैः क्रमशः अंकं प्राप्तवान् तथापि एसीई इत्यनेन पुनः क्रीडां प्राप्तवान् तथापि सः अद्यापि क्षयम् पुनः स्थापयितुं असमर्थः अभवत्, अन्ततः २:६ इति क्रमेण क्रीडां हारितवान्


"अद्य अहं किञ्चित् श्रान्तः अनुभवामि, मम सर्व् अपि आदर्शः नास्ति। अन्तिमः क्रीडा अतीव विलम्बेन समाप्तः, अहं च पर्याप्तं निद्रां न प्राप्तवान्, श्वः च प्रशिक्षणं न कृतवान्। यद्यपि अस्मिन् क्रीडने स्कोरः अधिकं विषमः अस्ति तथापि अहं अनुभवामि यत् अद्य अहं कन्दुकेन सह सम्यक् क्रीडितवान् नियन्त्रणं पूर्ववारं (सबलेन्काविरुद्धं) किञ्चित् उत्तमम् आसीत्।


"अग्रे यदा अहं सबालेन्का-सङ्घस्य सामनां करोमि तदा अहं मन्ये यत् मया अधिकानि गोलानि क्रीडितव्यानि, अधिकं शिथिलं मनोवृत्तिः च स्थापयितव्या। अद्यत्वे अपि अहं स्पष्टतया किञ्चित् घबरामि। यद्यपि सा अतीव प्रबलः बीजयुक्ता खिलाडी अस्ति तथापि अद्य सा अपि काश्चन त्रुटयः कृतवती। " झेङ्ग किन्वेन् अवदत् .


"अद्यतः अनन्तरं अहम् अस्य क्रीडायाः विषये विस्मरिष्यामि, अग्रे गमिष्यामि, आगामि-चीनी-सीजनस्य विषये च ध्यानं दास्यामि।" "अन्तिमवारं यदा अहं वुहान-नगरे क्रीडितः तदापि अहं योग्यता-क्रीडकः आसम्। अस्मिन् वर्षे मम प्रथमवारं मुख्य-अङ्क-क्रीडायां बीज-क्रीडकत्वेन भागं गृहीतम्। अहं तदा किं भविष्यति इति प्रतीक्षां करोमि।




३ सेप्टेम्बर् दिनाङ्के झेङ्ग् किन्वेन् क्रीडायां आसीत् ।



स्रोतः |.सिन्हुआ दृष्टि

प्रतिवेदन/प्रतिक्रिया