समाचारं

जिनानस्य अस्मिन् महत्त्वपूर्णे क्षेत्रे नूतनं विद्यालयं योजितम् अस्ति the specific location →

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ३ दिनाङ्के जिनान्-नगरस्य मध्यव्यापारमण्डले गुइशान्-उद्यानस्य उत्तरदिशि प्रायः १५,००० वर्गमीटर्-क्षेत्रं व्याप्य अन्तर्राष्ट्रीयविद्यालयस्य निर्माणं आरब्धम्
नवनिर्मितं विद्यालयं जिनान् सीबीडी कोरक्षेत्रस्य वायव्यक्षेत्रे, किफेङ्ग् रोड् इत्यस्य पश्चिमे, युशुन् स्ट्रीट् इत्यस्य दक्षिणे, दक्षिणदिशि गुइशान् पार्कस्य चट्टानस्य समीपे च स्थितम् अस्ति
सम्पूर्णं परिसरं त्रीणि भवनानि सन्ति, यथा भूमौ उपरि ५ तलयुक्तानि विज्ञान-शिक्षाकेन्द्रद्वयं, भूमौ ४ तलयुक्तं शिक्षणभवनं च शिक्षणभवनस्य छतौ क्रीडापट्टिका अपि भविष्यति।
प्रारम्भे अन्तर्राष्ट्रीयविद्यालयरूपेण एषा भूमिः योजनाकृता आसीत्, भूमौ उपरि पञ्चमहलात्मकं शिक्षणभवनं, छतौ क्रीडाक्षेत्रं च आसीत् ।
२०२३ तमस्य वर्षस्य फेब्रुवरीमासे भूमिस्य योजना परिवर्त्य द्वयोः भागयोः विभक्तः अभवत्, पश्चिमार्धं च विज्ञान-शिक्षा-केन्द्रत्वेन उपयुज्यते स्म ।
२०२३ तमस्य वर्षस्य उत्तरार्धे पुनः अन्तर्राष्ट्रीयविद्यालये परिवर्तनं भविष्यति ।
(सम्वादकः वाङ्ग फेङ्गः) २.
स्रोत |.जिनन समाचार पत्र सर्व मीडिया
सम्पादक |
कर्तव्य पर्यवेक्षक|ली हुआन
योजना|डिंग जियानफेंग
★अधिक रोमाञ्चकारी सामग्री★
शुनवांग विडियो खाते पर ध्यान दें
प्रतिवेदन/प्रतिक्रिया